362
Ah.4.5.079a aśvagandhām apāmārgaṃ tarkārīṃ madhukaṃ balām |
Ah.4.5.079c vidārīṃ sarṣapān kuṣṭhaṃ taṇḍulān atasī-phalam || 79 ||
Ah.4.5.080a māṣāṃs tilāṃś ca kiṇvaṃ ca sarvam eka-tra cūrṇayet |
Ah.4.5.080c yava-cūrṇaṃ tri-guṇitaṃ dadhnā yuktaṃ sa-mākṣikam || 80 ||
Ah.4.5.081a etad udvartanaṃ kāryaṃ puṣṭi-varṇa-bala-pradam |
Ah.4.5.081c gaura-sarṣapa-kalkena snānīyauṣadhibhiś ca saḥ || 81 || 1218
Ah.4.5.082a snāyād ṛtu-sukhais toyair jīvanīyopasādhitaiḥ |
Ah.4.5.082c gandha-mālyādikāṃ bhūṣām a-lakṣmī-nāśanīṃ bhajet || 82 || 1219
Ah.4.5.083a suhṛdāṃ darśanaṃ gīta-vāditrotsava-saṃśrutiḥ |
Ah.4.5.083c vastayaḥ kṣīra-sarpīṃṣi madya-māṃsa-su-śīla-tā || 83 || 1220
Ah.4.5.083ū̆ab daiva-vyapāśrayaṃ tat tad atharvoktaṃ ca pūjitam || 83ū̆ab ||

Chapter 6

Athachardyādicikitsitādhyāyaḥ

K edn 346-351
Ah.4.6.001a āmāśayotkleśa-bhavāḥ prāyaś chardyo hitaṃ tataḥ |
Ah.4.6.001c laṅghanaṃ prāg ṛte vāyor vamanaṃ tatra yojayet || 1 || 1221
Ah.4.6.002a balino bahu-doṣasya vamataḥ pratataṃ bahu |
Ah.4.6.002c tato virekaṃ krama-śo hṛdyaṃ madyaiḥ phalāmbubhiḥ || 2 ||
Ah.4.6.003a kṣīrair vā saha sa hy ūrdhvaṃ gataṃ doṣaṃ nayaty adhaḥ |
Ah.4.6.003c śamanaṃ cauṣadhaṃ rūkṣa-dur-balasya tad eva tu || 3 ||
Ah.4.6.004a pariśuṣkaṃ priyaṃ sātmyam annaṃ laghu ca śasyate |
Ah.4.6.004c upavāsas tathā yūṣā rasāḥ kāmbalikāḥ khalāḥ || 4 ||
  1. Ah.4.5.081v/ 5-81av etad utsādanaṃ kāryaṃ 5-81dv snānair auṣadhibhiś ca saḥ
  2. Ah.4.5.082v/ 5-82cv gandha-mālyādikair bhūṣām
  3. Ah.4.5.083v/ 5-83dv madyaṃ māṃsaṃ su-śīla-tā
  4. Ah.4.6.001v/ 6-1bv prāyaś chardyo hitaṃ matam