356
Ah.4.5.019a daśa-mūla-śṛtāt kṣīrāt sarpir yad udiyān navam |
Ah.4.5.019c sa-pippalīkaṃ sa-kṣaudraṃ tat paraṃ svara-bodhanam || 19 ||
Ah.4.5.020a śiraḥ-pārśvāṃsa-śūla-ghnaṃ kāsa-śvāsa-jvarāpaham |
Ah.4.5.020c pañcabhiḥ pañca-mūlair vā śṛtād yad udiyād ghṛtam || 20 ||
Ah.4.5.021a pañcānāṃ pañca-mūlānāṃ rase kṣīra-catur-guṇe |
Ah.4.5.021c siddhaṃ sarpir jayaty etad yakṣmaṇaḥ saptakaṃ balam || 21 || 1205
Ah.4.5.022a pañca-kola-yava-kṣāra-ṣaṭ-palena paced ghṛtam |
Ah.4.5.022c prasthonmitaṃ tulya-payaḥ srotasāṃ tad viśodhanam || 22 ||
Ah.4.5.023a gulma-jvarodara-plīha-grahaṇī-pāṇḍu-pīnasān |
Ah.4.5.023c śvāsa-kāsāgni-sadana-śvayathūrdhvānilāñ jayet || 23 ||
Ah.4.5.024a rāsnā-balā-gokṣuraka-sthirā-varṣābhu-vāriṇi |
Ah.4.5.024c jīvantī-pippalī-garbhaṃ sa-kṣīraṃ śoṣa-jid ghṛtam || 24 ||
Ah.4.5.025a aśvagandhā-śṛtāt kṣīrād ghṛtaṃ ca sa-sitā-payaḥ |
Ah.4.5.025c sādhāraṇāmiṣa-tulāṃ toya-droṇa-dvaye pacet || 25 ||
Ah.4.5.026a tenāṣṭa-bhāga-śeṣeṇa jīvanīyaiḥ palonmitaiḥ |
Ah.4.5.026c sādhayet sarpiṣaḥ prasthaṃ vāta-pittāmayāpaham || 26 ||
Ah.4.5.027a māṃsa-sarpir idam pītaṃ yuktaṃ māṃsa-rasena vā |
Ah.4.5.027c kāsa-śvāsa-svara-bhraṃśa-śoṣa-hṛt-pārśva-śūla-jit || 27 || 1206
Ah.4.5.028a elājamodā-tri-phalā-saurāṣṭrī-vyoṣa-citrakān |
Ah.4.5.028c sārān ariṣṭa-gāyatrī-śāla-bījaka-sambhavān || 28 ||
  1. Ah.4.5.021v/ 5-21dv yakṣmiṇaḥ saptakaṃ balam
  2. Ah.4.5.027v/ 5-27bv yuktaṃ māṃsa-raseṣu vā