357
Ah.4.5.029a bhallātakaṃ viḍaṅgaṃ ca pṛthag aṣṭa-palonmitam |
Ah.4.5.029c salile ṣo-ḍaśa-guṇe ṣo-ḍaśāṃśa-sthitaṃ pacet || 29 ||
Ah.4.5.030a punas tena ghṛta-prasthaṃ siddhe cāsmin palāni ṣaṭ |
Ah.4.5.030c tavakṣīryāḥ kṣipet triṃśat sitāyā dvi-guṇaṃ madhu || 30 ||
Ah.4.5.031a ghṛtāt tri-jātāt tri-palaṃ tato līḍhaṃ khajāhatam |
Ah.4.5.031c payo-'nu-pānaṃ tat prāhṇe rasāyanam a-yantraṇam || 31 ||
Ah.4.5.032a medhyaṃ cakṣuṣyam āyuṣyaṃ dīpanaṃ hanti cā-cirāt |
Ah.4.5.032c meha-gulma-kṣaya-vyādhi-pāṇḍu-roga-bhagandarān || 32 ||
Ah.4.5.033a ye ca sarpir-guḍāḥ proktāḥ kṣate yojyāḥ kṣaye 'pi te |
Ah.4.5.033c tvag-elā-pippalī-kṣīrī-śarkarā dvi-guṇāḥ kramāt || 33 ||
Ah.4.5.034a cūrṇitā bhakṣitāḥ kṣaudra-sarpiṣā vāvalehitāḥ |
Ah.4.5.034c svaryāḥ kāsa-kṣaya-śvāsa-pārśva-ruk-kapha-nāśanāḥ || 34 || 1207
Ah.4.5.035a viśeṣāt svara-sāde 'sya nasya-dhūmādi yojayet |
Ah.4.5.035c tatrāpi vāta-je koṣṇaṃ pibed auttarabhaktikam || 35 || 1208
Ah.4.5.036a kāsamardaka-vārtākī-mārkava-sva-rasair ghṛtam |
Ah.4.5.036c sādhitaṃ kāsa-jit svaryaṃ siddham ārtagalena vā || 36 ||
Ah.4.5.037a badarī-pattra-kalkaṃ vā ghṛta-bhṛṣṭaṃ sa-saindhavam |
Ah.4.5.037c tailaṃ vā madhuka-drākṣā-pippalī-kṛminut-phalaiḥ || 37 || 1209
Ah.4.5.038a haṃsapadyāś ca mūlena pakvaṃ nasto niṣecayet |
Ah.4.5.038c sukhodakānu-pānaṃ ca sa-sarpiṣkaṃ guḍaudanam || 38 ||
  1. Ah.4.5.034v/ 5-34bv -sarpiṣā cāvalehitāḥ
  2. Ah.4.5.035v/ 5-35dv pibed uttara-bhaktikam
  3. Ah.4.5.037v/ 5-37dv -pippalī-kṛmihṛt-phalaiḥ