369
Ah.4.6.061a divyāmbu śītaṃ sa-kṣaudraṃ tad-vad bhaumaṃ ca tad-guṇam |
Ah.4.6.061c nirvāpitaṃ tapta-loṣṭa-kapāla-sikatādibhiḥ || 61 ||
Ah.4.6.062a sa-śarkaraṃ vā kvathitaṃ pañca-mūlena vā jalam |
Ah.4.6.062c darbha-pūrveṇa manthaś ca praśasto lāja-saktubhiḥ || 62 ||
Ah.4.6.063a vāṭyaś cāma-yavaiḥ śītaḥ śarkarā-mākṣikānvitaḥ |
Ah.4.6.063c yavāgūḥ śālibhis tad-vat kodravaiś ca ciran-tanaiḥ || 63 ||
Ah.4.6.064a śītena śīta-vīryaiś ca dravyaiḥ siddhena bhojanam |
Ah.4.6.064c himāmbu-pariṣiktasya payasā sa-sitā-madhu || 64 ||
Ah.4.6.065a rasaiś cān-amla-lavaṇair jāṅgalair ghṛta-bharjitaiḥ |
Ah.4.6.065c mudgādīnāṃ tathā yūṣair jīvanīya-rasānvitaiḥ || 65 || 1245
Ah.4.6.066a nasyaṃ kṣīra-ghṛtaṃ siddhaṃ śītair ikṣos tathā rasaḥ |
Ah.4.6.066c nirvāpaṇāś ca gaṇḍūṣāḥ sūtra-sthānoditā hitāḥ || 66 || 1246
Ah.4.6.067a dāha-jvaroktā lepādyā nirīha-tvaṃ mano-ratiḥ |
Ah.4.6.067c mahā-sarid-dhradādīnāṃ darśana-smaraṇāni ca || 67 || 1247
Ah.4.6.068a tṛṣṇāyāṃ pavanotthāyāṃ sa-guḍaṃ dadhi śasyate |
Ah.4.6.068c rasāś ca bṛṃhaṇāḥ śītā vidāry-ādi-gaṇāmbu ca || 68 || 1248
Ah.4.6.069a pitta-jāyāṃ sitā-yuktaḥ pakvodumbara-jo rasaḥ |
Ah.4.6.069c tat-kvātho vā himas tad-vac chārivādi-gaṇāmbu vā || 69 ||
Ah.4.6.070a tad-vidhaiś ca gaṇaiḥ śīta-kaṣāyān sa-sitā-madhūn |
Ah.4.6.070c madhurair auṣadhais tad-vat kṣīri-vṛkṣaiś ca kalpitān || 70 ||
  1. Ah.4.6.065v/ 6-65av rasaiś cān-alpa-lavaṇair
  2. Ah.4.6.066v/ 6-66bv śītair ikṣos tathā rasaiḥ 6-66bv śītair ikṣos tathā rase
  3. Ah.4.6.067v/ 6-67dv darśana-smaraṇādi ca
  4. Ah.4.6.068v/ 6-68dv vidāry-ādi-gaṇāmbu vā