Chapter 7

Athamadātyayacikitsitādhyāyaḥ

K edn 351-358
Ah.4.7.001a yaṃ doṣam adhikaṃ paśyet tasyādau pratikārayet |
Ah.4.7.001c kapha-sthānānupūrvyā ca tulya-doṣe madātyaye || 1 || 1256
Ah.4.7.002a pitta-māruta-pary-antaḥ prāyeṇa hi madātyayaḥ |
Ah.4.7.002c hīna-mithyāti-pītena yo vyādhir upajāyate || 2 ||
Ah.4.7.003a sama-pītena tenaiva sa madyenopaśāmyati |
Ah.4.7.003c madyasya viṣa-sādṛśyād viṣaṃ tūtkarṣa-vṛttibhiḥ || 3 ||
Ah.4.7.004a tīkṣṇādibhir guṇair yogād viṣāntaram apekṣate |
Ah.4.7.004c tīkṣṇoṣṇenāti-mātreṇa pītenāmla-vidāhinā || 4 ||
Ah.4.7.005a madyenānna-rasa-kledo vidagdhaḥ kṣāra-tāṃ gataḥ |
Ah.4.7.005c yān kuryān mada-tṛṇ-moha-jvarāntar-dāha-vibhramān || 5 ||
372
Ah.4.7.006a madyotkliṣṭena doṣeṇa ruddhaḥ srotaḥsu mārutaḥ |
Ah.4.7.006c su-tīvrā vedanā yāś ca śirasy asthiṣu sandhiṣu || 6 ||
Ah.4.7.007a jīrṇāma-madya-doṣasya prakāṅkṣā-lāghave sati |
Ah.4.7.007c yaugikaṃ vidhi-vad yuktaṃ madyam eva nihanti tān || 7 ||
Ah.4.7.008a kṣāro hi yāti mādhuryaṃ śīghram amlopasaṃhitaḥ |
Ah.4.7.008c madyam amleṣu ca śreṣṭhaṃ doṣa-viṣyandanād alam || 8 || 1257
Ah.4.7.009a tīkṣṇoṣṇādyaiḥ purā proktair dīpanādyais tathā guṇaiḥ |
Ah.4.7.009c sātmya-tvāc ca tad evāsya dhātu-sāmya-karaṃ param || 9 ||
Ah.4.7.010a saptāham aṣṭa-rātraṃ vā kuryāt pānātyayauṣadham |
Ah.4.7.010c jīryaty etāvatā pānaṃ kālena vi-pathāśritam || 10 ||
Ah.4.7.011a paraṃ tato 'nubadhnāti yo rogas tasya bheṣajam |
Ah.4.7.011c yathā-yathaṃ prayuñjīta kṛta-pānātyayauṣadhaḥ || 11 || 1258
Ah.4.7.012a tatra vātolbaṇe madyaṃ dadyāt piṣṭa-kṛtaṃ yutam |
Ah.4.7.012c bījapūraka-vṛkṣāmla-kola-dāḍima-dīpyakaiḥ || 12 ||
Ah.4.7.013a yavānī-hapuṣājājī-vyoṣa-tri-lavaṇārdrakaiḥ |
Ah.4.7.013c śūlya-māṃsair harītakaiḥ sneha-vadbhiś ca saktubhiḥ || 13 || 1259
Ah.4.7.014a uṣṇa-snigdhāmla-lavaṇā medya-māṃsa-rasā hitāḥ |
Ah.4.7.014c āmrāmrātaka-peśībhiḥ saṃskṛtā rāga-ṣāḍavāḥ || 14 || 1260
Ah.4.7.015a godhūma-māṣa-vikṛtir mṛduś citrā mukha-priyā |
Ah.4.7.015c ārdrikārdraka-kulmāṣa-śukta-māṃsādi-garbhiṇī || 15 ||
373
Ah.4.7.016a surabhir lavaṇā śītā nir-gadā vāccha-vāruṇī |
Ah.4.7.016c sva-raso dāḍimāt kvāthaḥ pañca-mūlāt kanīyasaḥ || 16 || 1261
Ah.4.7.017a śuṇṭhī-dhānyāt tathā mastu śuktāmbho-'cchāmla-kāñjikam |
Ah.4.7.017c abhyaṅgodvartana-snānam uṣṇaṃ prāvaraṇaṃ ghanam || 17 ||
Ah.4.7.018a ghanaś cāguru-jo dhūpaḥ paṅkaś cāguru-kuṅkumaḥ |
Ah.4.7.018c kucoru-śroṇi-śālinyo yauvanoṣṇāṅga-yaṣṭayaḥ || 18 ||
Ah.4.7.019a harṣeṇāliṅgane yuktāḥ priyāḥ saṃvāhaneṣu ca |
Ah.4.7.019c pittolbaṇe bahu-jalaṃ śārkaraṃ madhu vā yutam || 19 ||
Ah.4.7.020a rasair dāḍima-kharjūra-bhavya-drākṣā-parūṣa-jaiḥ |
Ah.4.7.020c su-śītaṃ sa-sitā-saktu yojyaṃ tādṛk ca pānakam || 20 || 1262
Ah.4.7.021a svādu-varga-kaṣāyair vā yuktaṃ madyaṃ sa-mākṣikam |
Ah.4.7.021c śāli-ṣaṣṭikam aśnīyāc chaśājaiṇa-kapiñjalaiḥ || 21 ||
Ah.4.7.022a satīna-mudgāmalaka-paṭolī-dāḍimai rasaiḥ |
Ah.4.7.022c kapha-pittaṃ samutkliṣṭam ullikhet tṛḍ-vidāha-vān || 22 ||
Ah.4.7.023a pītvāmbu śītaṃ madyaṃ vā bhūrīkṣu-rasa-saṃyutam |
Ah.4.7.023c drākṣā-rasaṃ vā saṃsargī tarpaṇādiḥ paraṃ hitaḥ || 23 ||
Ah.4.7.024a tathāgnir dīpyate tasya doṣa-śeṣānna-pācanaḥ |
Ah.4.7.024c kāse sa-rakta-niṣṭhīve pārśva-stana-rujāsu ca || 24 ||
Ah.4.7.025a tṛṣṇāyāṃ sa-vidāhāyāṃ sotkleśe hṛdayorasi |
Ah.4.7.025c guḍūcī-bhadra-mustānāṃ paṭolasyātha-vā rasam || 25 ||
374
Ah.4.7.026a sa-śṛṅgaveraṃ yuñjīta tittiri-pratibhojanam |
Ah.4.7.026c tṛṣyate cāti bala-vad vāta-pitte samuddhate || 26 || 1263
Ah.4.7.027a dadyād drākṣā-rasaṃ pānaṃ śītaṃ doṣānulomanam |
Ah.4.7.027c jīrṇe 'dyān madhurāmlena cchāga-māṃsa-rasena ca || 27 ||
Ah.4.7.028a tṛṣy alpa-śaḥ piben madyaṃ madaṃ rakṣan bahūdakam |
Ah.4.7.028c musta-dāḍima-lājāmbu jalaṃ vā parṇinī-śṛtam || 28 ||
Ah.4.7.029a pāṭaly-utpala-kandair vā sva-bhāvād eva vā himam |
Ah.4.7.029c madyāti-pānād ab-dhātau kṣīṇe tejasi coddhate || 29 || 1264
Ah.4.7.030a yaḥ śuṣka-gala-tālv-oṣṭho jihvāṃ niṣkṛṣya ceṣṭate |
Ah.4.7.030c pāyayet kāmato 'mbhas taṃ niśītha-pavanāhatam || 30 ||
Ah.4.7.031a kola-dāḍima-vṛkṣāmla-cukrīkā-cukrikā-rasaḥ |
Ah.4.7.031c pañcāmlako mukhālepaḥ sadyas tṛṣṇāṃ niyacchati || 31 ||
Ah.4.7.032a tvacaṃ prāptaś ca pānoṣmā pitta-raktābhimūrchitaḥ |
Ah.4.7.032c dāhaṃ prakurute ghoraṃ tatrāti-śiśiro vidhiḥ || 32 || 1265
Ah.4.7.033a a-śāmyati rasais tṛpte rohiṇīṃ vyadhayet sirām |
Ah.4.7.033c ullekhanopavāsābhyāṃ jayec chleṣmolbaṇaṃ pibet || 33 ||
Ah.4.7.034a śītaṃ śuṇṭhī-sthirodīcya-duḥsparśānya-tamodakam |
Ah.4.7.034c nir-āmaṃ kṣudhitaṃ kāle pāyayed bahu-mākṣikam || 34 ||
Ah.4.7.035a śārkaraṃ madhu vā jīrṇam ariṣṭaṃ sīdhum eva vā |
Ah.4.7.035c rūkṣa-tarpaṇa-saṃyuktaṃ yavānī-nāgarānvitam || 35 ||
375
Ah.4.7.036a yūṣeṇa yava-godhūmaṃ tanunālpena bhojayet |
Ah.4.7.036c uṣṇāmla-kaṭu-tiktena kaulatthenālpa-sarpiṣā || 36 || 1266
Ah.4.7.037a śuṣka-mūlaka-jaiś chāgai rasair vā dhanva-cāriṇām |
Ah.4.7.037c sāmla-vetasa-vṛkṣāmla-paṭolī-vyoṣa-dāḍimaiḥ || 37 || 1267
Ah.4.7.038a prabhūta-śuṇṭhī-marica-haritārdraka-peśikam |
Ah.4.7.038c bījapūra-rasādy-amla-bhṛṣṭa-nī-rasa-vartitam || 38 ||
Ah.4.7.039a karīra-karamardādi rociṣṇu bahu-śālanam |
Ah.4.7.039c pravyaktāṣṭāṅga-lavaṇaṃ vikalpita-nimardakam || 39 || 1268
Ah.4.7.040a yathāgni bhakṣayan māṃsaṃ mādhavaṃ nigadaṃ pibet |
Ah.4.7.040c sitā-sauvarcalājājī-tintiḍīkāmla-vetasam || 40 || 1269
Ah.4.7.041a tvag-elā-maricārdhāṃśam aṣṭāṅga-lavaṇaṃ hitam |
Ah.4.7.041c sroto-viśuddhy-agni-karaṃ kapha-prāye madātyaye || 41 ||
Ah.4.7.042a rūkṣoṣṇodvartanodgharṣa-snāna-bhojana-laṅghanaiḥ |
Ah.4.7.042c sa-kāmābhiḥ saha strībhir yuktyā jāgaraṇena ca || 42 ||
Ah.4.7.043a madātyayaḥ kapha-prāyaḥ śīghraṃ samupaśāmyati |
Ah.4.7.043c yad idaṃ karma nirdiṣṭaṃ pṛthag doṣa-balaṃ prati || 43 ||
Ah.4.7.044a sannipāte daśa-vidhe tac cheṣe 'pi vikalpayet |
Ah.4.7.044c tvaṅ-nāgapuṣpa-magadhā-maricājāji-dhānyakaiḥ || 44 ||
Ah.4.7.045a parūṣaka-madhūkailā-surāhvaiś ca sitānvitaiḥ |
Ah.4.7.045c sa-kapittha-rasaṃ hṛdyaṃ pānakaṃ śaśi-bodhitam || 45 ||
376
Ah.4.7.046a madātyayeṣu sarveṣu peyaṃ rucy-agni-dīpanam |
Ah.4.7.046c nā-vikṣobhya mano madyaṃ śarīram a-vihanya vā || 46 || 1270
Ah.4.7.047a kuryān madātyayaṃ tasmād iṣyate harṣaṇī kriyā |
Ah.4.7.047c saṃśuddhi-śamanādyeṣu mada-doṣaḥ kṛteṣv api || 47 ||
Ah.4.7.048a na cec chāmyet kaphe kṣīṇe jāte daurbalya-lāghave |
Ah.4.7.048c tasya madya-vidagdhasya vāta-pittādhikasya ca || 48 ||
Ah.4.7.049a grīṣmopataptasya taror yathā varṣaṃ tathā payaḥ |
Ah.4.7.049c madya-kṣīṇasya hi kṣīṇaṃ kṣīram āśv eva puṣyati || 49 || 1271
Ah.4.7.050a ojas tulyaṃ guṇaiḥ sarvair viparītaṃ ca madyataḥ |
Ah.4.7.050c payasā vihate roge bale jāte nivartayet || 50 || 1272
Ah.4.7.051a kṣīra-prayogaṃ madyaṃ ca krameṇālpālpam ācaret |
Ah.4.7.051c na vikṣaya-dhvaṃsakotthaiḥ spṛśetopadravair yathā || 51 || 1273
Ah.4.7.052a tayos tu syād ghṛtaṃ kṣīraṃ vastayo bṛṃhaṇāḥ śivāḥ |
Ah.4.7.052c abhyaṅgodvartana-snānāny anna-pānaṃ ca vāta-jit || 52 ||
Ah.4.7.053a yukta-madyasya madyottho na vyādhir upajāyate |
Ah.4.7.053c ato 'sya vakṣyate yogo yaḥ sukhāyaiva kevalam || 53 ||
Ah.4.7.054a āśvinaṃ yā mahat tejo balaṃ sārasvataṃ ca yā |
Ah.4.7.054c dadhāty aindraṃ ca yā vīryaṃ prabhāvaṃ vaiṣṇavaṃ ca yā || 54 ||
Ah.4.7.055a astraṃ makara-ketor yā puruṣārtho balasya yā |
Ah.4.7.055c sautrāmaṇyāṃ dvi-ja-mukhe yā hutāśe ca hvayate || 55 || 1274
377
Ah.4.7.056a yā sarvauṣadhi-sampūrṇān mathyamānāt surāsuraiḥ |
Ah.4.7.056c mahoda-dheḥ samudbhūtā śrī-śaśāṅkāmṛtaiḥ saha || 56 ||
Ah.4.7.057a madhu-mādhava-maireya-sīdhu-gauḍāsavādibhiḥ |
Ah.4.7.057c mada-śaktim an-ujjhantī yā rūpair bahubhiḥ sthitā || 57 || 1275
Ah.4.7.058a yām āsvādya vilāsinyo yathārthaṃ nāma bibhrati |
Ah.4.7.058c kulāṅganāpi yāṃ pītvā nayaty uddhata-mānasā || 58 || 1276
Ah.4.7.059a an-aṅgāliṅgitair aṅgaiḥ kvāpi ceto muner api |
Ah.4.7.059c taraṅga-bhaṅga-bhrū-kuṭī-tarjanair māninī-manaḥ || 59 ||
Ah.4.7.060a ekaṃ prasādya kurute yā dvayor api nirvṛtim |
Ah.4.7.060c yathā-kāmaṃ bhaṭāvāpti-parihṛṣṭāpsaro-gaṇe || 60 || 1277
Ah.4.7.061a tṛṇa-vat puruṣā yuddhe yām āsvādya tyajanty asūn |
Ah.4.7.061c yāṃ śīlayitvāpi ciraṃ bahu-dhā bahu-vigrahām || 61 || 1278
Ah.4.7.062a nityaṃ harṣāti-vegena tat-pūrvam iva sevate |
Ah.4.7.062c śokodvegā-rati-bhayair yāṃ dṛṣṭvā nābhibhūyate || 62 ||
Ah.4.7.063a goṣṭhī-mahotsavodyānaṃ na yasyāḥ śobhate vinā |
Ah.4.7.063c smṛtvā smṛtvā ca bahu-śo viyuktaḥ śocate yayā || 63 || 1279
Ah.4.7.064a a-prasannāpi yā prītyai prasannā svarga eva yā |
Ah.4.7.064c apīndraṃ manyate duḥ-sthaṃ hṛdaya-sthitayā yayā || 64 ||
Ah.4.7.065a a-nirdeśya-sukhāsvādā svayaṃ-vedyaiva yā param |
Ah.4.7.065c iti citrāsv avasthāsu priyām anukaroti yā || 65 ||
378
Ah.4.7.066a priyāti-priya-tāṃ yāti yat priyasya viśeṣataḥ |
Ah.4.7.066c yā prītir yā ratir vā vāg yā puṣṭir iti ca stutā || 66 ||
Ah.4.7.067a deva-dānava-gandharva-yakṣa-rākṣasa-mānuṣaiḥ |
Ah.4.7.067c pāna-pravṛttau satyāṃ tu tāṃ surāṃ vidhinā pibet || 67 || 1280
Ah.4.7.068a sambhavanti na te rogā medo-'nila-kaphodbhavāḥ |
Ah.4.7.068c vidhi-yuktād ṛte madyād ye na sidhyanti dāruṇāḥ || 68 || 1281
Ah.4.7.069a asti dehasya sāvasthā yasyāṃ pānaṃ nivāryate |
Ah.4.7.069c anya-tra madyān nigadād vividhauṣadha-saṃskṛtāt || 69 || 1282
Ah.4.7.070a ānūpaṃ jāṅgalaṃ ṃāṃsaṃ vidhināpy upakalpitam |
Ah.4.7.070c madyaṃ sahāyam a-prāpya samyak pariṇamet katham || 70 ||
Ah.4.7.071a su-tīvra-māruta-vyādhi-ghātino laśunasya ca |
Ah.4.7.071c madya-māṃsa-viyuktasya prayoge syāt kiyān guṇaḥ || 71 || 1283
Ah.4.7.072a nigūḍha-śalyāharaṇe śastra-kṣārāgni-karmaṇi |
Ah.4.7.072c pīta-madyaś viṣahate sukhaṃ vaidya-vikatthanām || 72 || 1284
Ah.4.7.073a analottejanaṃ rucyaṃ śoka-śrama-vinodakam |
Ah.4.7.073c na cātaḥ param asty anyad ārogya-bala-puṣṭi-kṛt || 73 || 1285
Ah.4.7.074a rakṣatā jīvitaṃ tasmāt peyam ātma-vatā sadā |
Ah.4.7.074c āśritopāśrita-hitaṃ paramaṃ dharma-sādhanam || 74 ||
Ah.4.7.075a snātaḥ praṇamya sura-vipra-gurūn yathā-svaṃ vṛttiṃ vidhāya ca samasta-parigrahasya |
Ah.4.7.075c āpāna-bhūmim atha gandha-jalābhiṣiktām āhāra-maṇḍapa-samīpa-gatāṃ śrayet || 75 ||
379
Ah.4.7.076a sv-āstṛte 'tha śayane kamanīye mitra-bhṛtya-ramaṇī-samavetaḥ |
Ah.4.7.076c svaṃ yaśaḥ kathaka-cāraṇa-saṅghair uddhataṃ niśamayann ati-lokam || 76 ||
Ah.4.7.077a vilāsinīnāṃ ca vilāsa-śobhi gītaṃ sa-nṛtyaṃ kala-tūrya-ghoṣaiḥ |
Ah.4.7.077c kāñcī-kalāpaiś cala-kiṅkiṇīkaiḥ krīḍā-vihaṅgaiś ca kṛtānunādam || 77 || 1286
Ah.4.7.078a maṇi-kanaka-samutthair āvaneyair vicitraiḥ || 78a ||
Ah.4.7.078b sa-jala-vividha-lekha-kṣauma-vastrāvṛtāṅgaiḥ || 78b ||
Ah.4.7.078c api muni-jana-citta-kṣobha-sampādinībhiś || 78c ||
Ah.4.7.078d cakita-hariṇa-lola-prekṣaṇībhiḥ priyābhiḥ || 78d || 1287
Ah.4.7.079a stana-nitamba-kṛtād ati-gauravād alasam ākulam īśvara-sambhramāt |
Ah.4.7.079c iti gataṃ dadhatībhir a-saṃsthitaṃ taruṇa-citta-vilobhana-kārmaṇam || 79 ||
Ah.4.7.080a yauvanāsava-mattābhir vilāsādhiṣṭhitātmabhiḥ |
Ah.4.7.080c sañcāryamāṇaṃ yuga-pat tanv-aṅgībhir itas-tataḥ || 80 ||
Ah.4.7.081a tāla-vṛnta-nalinī-dalānilaiḥ śītalī-kṛtam atīva śītalaiḥ |
Ah.4.7.081c darśane 'pi vidadhad vaśānugam svāditaṃ kim uta citta-janmanaḥ || 81 || 1288
Ah.4.7.082a cūta-rasendu-mṛgaiḥ kṛta-vāsaṃ mallikayojjvalayā ca sa-nātham |
Ah.4.7.082c sphāṭika-śukti-gataṃ sa-taraṅgaṃ kāntam an-aṅgam ivodvahad aṅgam || 82 || 1289
Ah.4.7.083a tālīśādyaṃ cūrṇam elādikaṃ vā hṛdyaṃ prāśya prāg vayaḥ-sthāpanaṃ vā |
Ah.4.7.083c tat-prārthibhyo bhūmi-bhāge su-mṛṣṭe toyonmiśraṃ dāpayitvā tataś ca || 83 || 1290
Ah.4.7.084a dhṛti-mān smṛti-mān nityam an-ūnādhikam ācaran |
Ah.4.7.084c ucitenopacāreṇa sarvam evopapādayan || 84 || 1291
Ah.4.7.085a jita-vikasitāsita-saro-ja-nayana-saṅkrānti-vardhita-śrīkam |
Ah.4.7.085c kāntā-mukham iva saurabha-hṛta-madhu-pa-gaṇaṃ piben madyam || 85 || 1292
380
Ah.4.7.086a pītvaivaṃ caṣaka-dvayaṃ parijanaṃ san-mānya sarvaṃ tato || 86a ||
Ah.4.7.086b gatvāhāra-bhuvaṃ puraḥ su-bhiṣajo bhuñjīta bhūyo 'tra ca || 86b ||
Ah.4.7.086c māṃsāpūpa-ghṛtārdrakādi-haritair yuktaṃ sa-sauvarcalair || 86c ||
Ah.4.7.086d dvis trir vā niśi cālpam eva vanitā-saṃvalganārthaṃ pibet || 86d || 1293
Ah.4.7.087a rahasi dayitām aṅke kṛtvā bhujāntara-pīḍanāt || 87a ||
Ah.4.7.087b pulakita-tanuṃ jāta-svedāṃ sa-kampa-payo-dharām || 87b ||
Ah.4.7.087c yadi sa-rabhasaṃ sīdhor vāraṃ na pāyayate kṛtī || 87c ||
Ah.4.7.087d kim anubhavati kleśa-prāyaṃ tato gṛha-tantra-tām || 87d || 1294
Ah.4.7.088a vara-tanu-vaktra-saṅgati-su-gandhi-taraṃ sarakam || 88a ||
Ah.4.7.088b drutam iva padma-rāga-maṇim āsava-rūpa-dharam || 88b ||
Ah.4.7.088c bhavati rati-śrameṇa ca madaḥ pibato 'lpam api || 88c ||
Ah.4.7.088d kṣayam ata ojasaḥ pariharan sa śayīta param || 88d ||
Ah.4.7.089a itthaṃ yuktyā piban madyaṃ na tri-vargād vihīyate |
Ah.4.7.089c a-sāra-saṃsāra-sukhaṃ paramaṃ cādhigacchati || 89 ||
Ah.4.7.090a aiśvaryasyopabhogo 'yaṃ spṛhaṇīyaḥ surair api |
Ah.4.7.090c anya-thā hi vipatsu syāt paścāt tāpendhanaṃ dhanam || 90 || 1295
Ah.4.7.091a upabhogena rahito bhoga-vān iti nindyate |
Ah.4.7.091c nirmito 'ti-kad-aryo 'yaṃ vidhinā nidhi-pālakaḥ || 91 ||
Ah.4.7.092a tasmād vyavasthayā pānaṃ pānasya satataṃ hitam |
Ah.4.7.092c jitvā viṣaya-lubdhānām indriyāṇāṃ sva-tantra-tām || 92 || 1296
Ah.4.7.093a vidhir vasu-matām eṣa bhaviṣyad-vasavas tu ye |
Ah.4.7.093c yathopapatti tair madyaṃ pātavyaṃ mātrayā hitam || 93 ||
Ah.4.7.094a yāvad dṛṣṭer na sambhrāntir yāvan na kṣobhate manaḥ |
Ah.4.7.094c tāvad eva virantavyaṃ madyād ātma-vatā sadā || 94 ||
Ah.4.7.095a abhyaṅgodvartana-snāna-vāsa-dhūpānulepanaiḥ |
Ah.4.7.095c snigdhoṣṇair bhāvitaś cānnaiḥ pānaṃ vātottaraḥ pibet || 95 ||
381
Ah.4.7.096a śītopacārair vividhair madhura-snigdha-śītalaiḥ |
Ah.4.7.096c paittiko bhāvitaś cānnaiḥ piban madyaṃ na sīdati || 96 ||
Ah.4.7.097a upacārair a-śiśirair yava-godhūma-bhuk pibet |
Ah.4.7.097c ślaiṣmiko dhanva-jair māṃsair madyaṃ māricikaiḥ saha || 97 || 1297
Ah.4.7.098a tatra vāte hitaṃ madyaṃ prāyaḥ paiṣṭika-gauḍikam |
Ah.4.7.098c pitte sāmbho madhu kaphe mārdvīkāriṣṭa-mādhavam || 98 || 1298
Ah.4.7.099a prāk pibec chlaiṣmiko madyaṃ bhuktasyopari paittikaḥ |
Ah.4.7.099c vātikas tu piben madhye sama-doṣo yathecchayā || 99 || 1299
Ah.4.7.100a madeṣu vāta-pitta-ghnaṃ prāyo mūrchāsu ceṣyate |
Ah.4.7.100c sarva-trāpi viśeṣeṇa pittam evopalakṣayet || 100 ||
Ah.4.7.101a śītāḥ pradehā maṇayaḥ sekā vyajana-mārutāḥ |
Ah.4.7.101c sitā drākṣekṣu-kharjūra-kāśmarya-sva-rasāḥ payaḥ || 101 ||
Ah.4.7.102a siddhaṃ madhura-vargeṇa rasā yūṣāḥ sa-dāḍimāḥ |
Ah.4.7.102c ṣaṣṭikāḥ śālayo raktā yavāḥ sarpiś ca jīvanam || 102 ||
Ah.4.7.103a kalyāṇakaṃ mahā-tiktaṃ ṣaṭ-palaṃ payasāgnikaḥ |
Ah.4.7.103c pippalyo vā śilāhvaṃ vā rasāyana-vidhānataḥ || 103 ||
Ah.4.7.104a tri-phalā vā prayoktavyā sa-ghṛta-kṣaudra-śarkarā |
Ah.4.7.104c prasakta-vegeṣu hitaṃ mukha-nāsāvarodhanam || 104 ||
Ah.4.7.105a pibed vā mānuṣī-kṣīraṃ tena dadyāc ca nāvanam |
Ah.4.7.105c mṛṇāla-bisa-kṛṣṇā vā lihyāt kṣaudreṇa sābhayāḥ || 105 || 1300
382
Ah.4.7.106a durālabhāṃ vā mustaṃ vā śītena salilena vā |
Ah.4.7.106c piben marica-kolāsthi-majjośīrāhikesaram || 106 ||
Ah.4.7.107a dhātrī-phala-rase siddhaṃ pathyā-kvāthena vā ghṛtam |
Ah.4.7.107c kuryāt kriyāṃ yathoktāṃ ca yathā-doṣa-balodayam || 107 ||
Ah.4.7.108a pañca karmāṇi ceṣṭāni secanaṃ śoṇitasya ca |
Ah.4.7.108c sat-tvasyālambanaṃ jñānam a-gṛddhir viṣayeṣu ca || 108 ||
Ah.4.7.109a madeṣv ati-pravṛddheṣu mūrchāyeṣu ca yojayet |
Ah.4.7.109c tīkṣṇaṃ sannyāsa-vihitaṃ viṣa-ghnaṃ viṣa-jeṣu ca || 109 || 1301
Ah.4.7.110a āśu prayojyaṃ sannyāse su-tīkṣṇaṃ nasyam añjanam |
Ah.4.7.110c dhūmaḥ pradhamanaṃ todaḥ sūcībhiś ca nakhāntare || 110 || 1302
Ah.4.7.111a keśānāṃ luñcanaṃ dāho daṃśo daśana-vṛścikaiḥ |
Ah.4.7.111c kaṭv-amla-gālanaṃ vaktre kapikacchv-avagharṣaṇam || 111 || 1303
Ah.4.7.112a utthito labdha-sañjñaś ca laśuna-sva-rasaṃ pibet |
Ah.4.7.112c khādet sa-vyoṣa-lavaṇaṃ bījapūraka-kesaram || 112 ||
Ah.4.7.113a laghv-anna-prati tīkṣṇoṣṇam adyāt sroto-viśuddhaye |
Ah.4.7.113c vismāpanaiḥ saṃsmaraṇaiḥ priya-śravaṇa-darśanaiḥ || 113 || 1304
Ah.4.7.114a paṭubhir gīta-vāditra-śabdair vyāyāma-śīlanaiḥ |
Ah.4.7.114c sraṃsanollekhanair dhūmaiḥ śoṇitasyāvasecanaiḥ || 114 ||
Ah.4.7.115a upācaret taṃ pratatam anubandha-bhayāt punaḥ |
Ah.4.7.115c tasya saṃrakṣitavyaṃ ca manaḥ pralaya-hetutaḥ || 115 ||
  1. Ah.4.7.001v/ 7-1cv kapha-sthānānupūrvyā tu
  2. Ah.4.7.008v/ 7-8dv doṣa-visrāvaṇād alam
  3. Ah.4.7.011v/ 7-11dv kṛta-pānātyayauṣadham
  4. Ah.4.7.013v/ 7-13bv -vyoṣa-tri-lavaṇārjakaiḥ 7-13cv śūlya-māṃsair haritakaiḥ
  5. Ah.4.7.014v/ 7-14av uṣṇāḥ snigdhāmla-lavaṇā 7-14bv madya-māṃsa-rasā hitāḥ 7-14dv saṃskṛtā rāga-khāṇḍavāḥ
  6. Ah.4.7.016v/ 7-16bv nigadā vāccha-vāruṇī
  7. Ah.4.7.020v/ 7-20bv -bhavya-drākṣā-parūṣakaiḥ 7-22bv -paṭolī-dāḍimair api
  8. Ah.4.7.026v/ 7-26av sa-nāgaraṃ yojayeta
  9. Ah.4.7.029v/ 7-29av paṭoly-utpala-kandair vā
  10. Ah.4.7.032v/ 7-32av tvacaṃ prāptas tu pānoṣmā 7-32av tvacaṃ prāptaḥ sa pānoṣmā
  11. Ah.4.7.036v/ 7-36cv uṣṇāmbu-kaṭu-tiktena
  12. Ah.4.7.037v/ 7-37dv -pāṭalī-vyoṣa-dāḍimaiḥ
  13. Ah.4.7.039v/ 7-39dv vikalpita-vimardakam
  14. Ah.4.7.040v/ 7-40bv mādhavaṃ nir-gadaṃ pibet
  15. Ah.4.7.046v/ 7-46cv nā-kṣobhya hi mano madyaṃ 7-46dv śarīram a-vihatya vā
  16. Ah.4.7.049v/ 7-49cv madya-kṣīṇasya hi kṣīraṃ 7-49dv pītam āśv eva puṣyati
  17. Ah.4.7.050v/ 7-50cv payasā vijite roge
  18. Ah.4.7.051v/ 7-51cv na viṭ-kṣaya-dhvaṃsakotthaiḥ 7-51dv spṛśyetopadravair yathā
  19. Ah.4.7.055v/ 7-55bv puruṣārtho balasya ca
  20. Ah.4.7.057v/ 7-57cv mada-śaktim a-tyajantī
  21. Ah.4.7.058v/ 7-58av yām āsādya vilāsinyo
  22. Ah.4.7.060v/ 7-60cv yathā-kāma-bhaṭāvāpti-
  23. Ah.4.7.061v/ 7-61bv yām āsādya tyajanty asūn
  24. Ah.4.7.063v/ 7-63cv smṛtvā tu yāṃ ca bahu-śo
  25. Ah.4.7.067v/ 7-67bv -yakṣa-rākṣasa-mānavaiḥ 7-67bv -yakṣa-rākṣasa-mānavaiḥ
  26. Ah.4.7.068v/ 7-68av sambhavanti ca ye rogā 7-68cv vidhi-yuktād ṛte madyāt 7-68dv te na sidhyanti dāruṇāḥ
  27. Ah.4.7.069v/ 7-69dv vividhauṣadha-sambhṛtāt
  28. Ah.4.7.071v/ 7-71dv prayogaḥ syāt kiyān guṇaḥ 7-71dv prayogāt syāt kiyān guṇaḥ
  29. Ah.4.7.072v/ 7-72bv śastra-kṣārāgni-karmasu
  30. Ah.4.7.073v/ 7-73bv śoka-śrama-vinodanam
  31. Ah.4.7.077v/ 7-77bv gītaṃ sa-nṛttaṃ kala-tūrya-ghoṣaiḥ 7-77cv kāñcī-kalāpaiḥ sphuṭa-kiṅkiṇīkaiḥ
  32. Ah.4.7.078v/ 7-78av maṇi-kanaka-samutthair aupageyair vicitraiḥ 7-78av maṇi-kanaka-samutthaiḥ pāna-pātrair vicitraiḥ 7-78bv sa-jala-vividha-bhakti-kṣauma-vastrāvṛtāṅgaiḥ 7-78dv cakita-hariṇa-lola-prekṣaṇābhiḥ priyābhiḥ
  33. Ah.4.7.081v/ 7-81dv sevitaṃ kim uta citta-janmanaḥ
  34. Ah.4.7.082v/ 7-82bv mallikayojjvalayātha sa-nātham 7-82cv sphāṭika-śukti-gataṃ su-taraṅgaṃ
  35. Ah.4.7.083v/ 7-83bv hṛdyaṃ prāśyaṃ prāg vayaḥ-sthāpanaṃ vā
  36. Ah.4.7.084v/ 7-84bv a-nyūnādhikam ācaran 7-84cv uditenopacāreṇa 7-84dv sarvam evopapālayan
  37. Ah.4.7.085v/ 7-85bv -ja-nayana-saṅkrānta-vardhita-śrīkam 7-85bv -ja-nayanaṃ sat kānti-vardhita-śrīkam
  38. Ah.4.7.086v/ 7-86av pītvaivaṃ caṣaka-trayaṃ parijanaṃ san-mānya sarvaṃ tato 7-86av pītvaivaṃ caṣaka-dvayaṃ parijanaṃ sambhāvya sarvaṃ tato
  39. Ah.4.7.087v/ 7-87cv yadi sa-rabhasaṃ sīdhūdgāraṃ na pāyayate kṛtī 7-87dv kim anubhavati kleśa-prāyāṃ vṛthā gṛha-tantra-tām 7-87dv kim anubhavati kleśa-prāyāṃ tadā gṛha-tantra-tām
  40. Ah.4.7.090v/ 7-90cv anya-thā hi vipatsv asya
  41. Ah.4.7.092v/ 7-92av tasmād avasthayā pānaṃ
  42. Ah.4.7.097v/ 7-97cv ślaiṣmiko jāṅgalair māṃsair 7-97dv madyaṃ maricakaiḥ saha
  43. Ah.4.7.098v/ 7-98dv mādhvīkāriṣṭa-mādhavam
  44. Ah.4.7.099v/ 7-99dv sama-doṣo yathecchati 7-99dv sama-doṣo yad-ṛcchayā
  45. Ah.4.7.105v/ 7-105av pibed vā mānuṣaṃ kṣīraṃ
  46. Ah.4.7.109v/ 7-109cv karma sannyāsa-vihitaṃ 7-109dv viṣa-ghnaṃ viṣa-jeṣu tu
  47. Ah.4.7.110v/ 7-110cv dhūmaṃ pradhamanaṃ todaḥ 7-110dv sūcībhiś ca nakhāntaraiḥ
  48. Ah.4.7.111v/ 7-111dv kapikacchvāvagharṣaṇam
  49. Ah.4.7.113v/ 7-113av laghv annaṃ kaṭu-tīkṣṇoṣṇam