383
Ah.4.8.001a kāle sādhāraṇe vy-abhre nāti-dur-balam arśasam |
Ah.4.8.001c viśuddha-koṣṭhaṃ laghv-alpam anulomanam āśitam || 1 || 1305
Ah.4.8.002a śuciṃ kṛta-svasty-ayanaṃ mukta-viṇ-mūtram a-vyatham |
Ah.4.8.002c śayane phalake vānya-narotsaṅge vyapāśritam || 2 ||
Ah.4.8.003a pūrveṇa kāyenottānaṃ praty-āditya-gudaṃ samam |
Ah.4.8.003c samunnata-kaṭī-deśam atha yantraṇa-vāsasā || 3 ||
Ah.4.8.004a sakthnoḥ śiro-dharāyāṃ ca parikṣiptam ṛju sthitam |
Ah.4.8.004c ālambitaṃ paricaraiḥ sarpiṣābhyakta-pāyave || 4 ||
Ah.4.8.005a tato 'smai sarpiṣābhyaktaṃ nidadhyād ṛju yantrakam |
Ah.4.8.005c śanair anu-sukhaṃ pāyau tato dṛṣṭvā pravāhaṇāt || 5 ||
Ah.4.8.006a yantre praviṣṭaṃ dur-nāma plota-guṇṭhitayānu ca |
Ah.4.8.006c śalākayotpīḍya bhiṣag yathokta-vidhinā dahet || 6 || 1306
Ah.4.8.007a kṣāreṇaivārdram itarat kṣāreṇa jvalanena vā |
Ah.4.8.007c mahad vā balinaś chittvā vīta-yantram athāturam || 7 ||
Ah.4.8.008a sv-abhyakta-pāyu-jaghanam avagāhe nidhāpayet |
Ah.4.8.008c nir-vāta-mandira-sthasya tato 'syācāram ādiśet || 8 || 1307
Ah.4.8.009a ekaikam iti saptāhāt saptāhāt samupācaret |
Ah.4.8.009c prāg dakṣiṇaṃ tato vāmam arśaḥ pṛṣṭhāgra-jaṃ tataḥ || 9 ||
Ah.4.8.010a bahv-arśasaḥ su-dagdhasya syād vāyor anuloma-tā |
Ah.4.8.010c rucir anne 'gni-paṭu-tā svāsthyaṃ varṇa-balodayaḥ || 10 ||
  1. Ah.4.8.001v/ 8-1cv viśuddha-koṣṭhaṃ laghv-annam
  2. Ah.4.8.006v/ 8-6av yantre praviṣṭe dur-nāma
  3. Ah.4.8.008v/ 8-8cv nir-vātāgāra-saṃsthasya