412
Ah.4.9.116a sa-viḍaṅgaḥ sa-maricaḥ sa-kapitthaḥ sa-nāgaraḥ |
Ah.4.9.116c cāṅgerī-takra-kolāmlaḥ khalaḥ śleṣmātisāra-jit || 116 ||
Ah.4.9.117a kṣīṇe śleṣmaṇi pūrvoktam amlaṃ lākṣādi ṣaṭ-palam |
Ah.4.9.117c purāṇaṃ vā ghṛtaṃ dadyād yavāgū-maṇḍa-miśritam || 117 ||
Ah.4.9.117and1a kaṭphalaṃ madhukaṃ lodhraṃ tvag-dāḍima-phalasya ca |
Ah.4.9.117and1c vāta-pittātisāra-ghnaṃ pibet taṇḍula-vāriṇā || 117+1 ||
Ah.4.9.117and2a mustaṃ sātiviṣā dārvī vacā śuṇṭhī ca tat-samam |
Ah.4.9.117and2c kaṣāyaṃ kṣaudra-saṃyuktaṃ śleṣma-vātātisāriṇe || 117+2 ||
Ah.4.9.117and3a pītadāru vacā lodhraṃ kaliṅga-phala-nāgaram |
Ah.4.9.117and3c dāḍimāmbu-yutaṃ dadyāt pitta-śleṣmātisāriṇe || 117+3 ||
Ah.4.9.118a vāta-śleṣma-vibandhe vā sravaty ati kaphe 'pi vā |
Ah.4.9.118c śūle pravāhikāyāṃ vā picchā-vastiḥ praśasyate || 118 || 1387
Ah.4.9.119a vacā-bilva-kaṇā-kuṣṭha-śatāhvā-lavaṇānvitaḥ |
Ah.4.9.119c bilva-tailena tailena vacādyaiḥ sādhitena vā || 119 ||
Ah.4.9.120a bahu-śaḥ kapha-vātārte koṣṇenānvāsanaṃ hitam |
Ah.4.9.120c kṣīṇe kaphe gude dīrgha-kālātīsāra-dur-bale || 120 ||
Ah.4.9.121a anilaḥ prabalo 'vaśyaṃ sva-sthāna-sthaḥ prajāyate |
Ah.4.9.121c sa balī sahasā hanyāt tasmāt taṃ tvarayā jayet || 121 ||
Ah.4.9.122a vāyor an-antaraṃ pittaṃ pittasyān-antaraṃ kapham |
Ah.4.9.122c jayet pūrvaṃ trayāṇāṃ vā bhaved yo bala-vat-tamaḥ || 122 ||
  1. Ah.4.9.118v/ 9-118av vāta-śleṣma-vibandhe ca