Chapter 12

Athapramehacikitsitādhyāyaḥ

K edn 387-390
Ah.4.12.001a mehino balinaḥ kuryād ādau vamana-recane |
Ah.4.12.001c snigdhasya sarṣapāriṣṭa-nikumbhākṣa-karañja-jaiḥ || 1 ||
429
Ah.4.12.002a tailas trikaṇṭakādyena yathā-svaṃ sādhitena vā |
Ah.4.12.002c snehena musta-devāhva-nāgara-prativāpa-vat || 2 ||
Ah.4.12.003a surasādi-kaṣāyeṇa dadyād āsthāpanaṃ tataḥ |
Ah.4.12.003c nyagrodhādes tu pittārtaṃ rasaiḥ śuddhaṃ ca tarpayet || 3 || 1422
Ah.4.12.004a mūtra-graha-rujā-gulma-kṣayādyās tv apatarpaṇāt |
Ah.4.12.004c tato 'nubandha-rakṣārthaṃ śamanāni prayojayet || 4 ||
Ah.4.12.005a a-saṃśodhyasya tāny eva sarva-meheṣu pāyayet |
Ah.4.12.005c dhātrī-rasa-plutāṃ prāhṇe haridrāṃ mākṣikānvitām || 5 ||
Ah.4.12.006a dārvī-surāhva-tri-phalā-mustā vā kvathitā jale |
Ah.4.12.006c citraka-tri-phalā-dārvī-kaliṅgān vā sa-mākṣikān || 6 ||
Ah.4.12.007a madhu-yuktaṃ guḍūcyā vā rasam āmalakasya vā || 7ab ||
Ah.4.12.007c lodhrābhayā-toyada-kaṭphalānāṃ pāṭhā-viḍaṅgārjuna-dhanvanānām || 7cd ||
Ah.4.12.007e gāyatri-dārvī-kṛmihṛd-dhavānāṃ kaphe trayaḥ kṣaudra-yutāḥ kaṣāyāḥ || 7ef ||
Ah.4.12.008a uśīra-lodhrārjuna-candanānāṃ paṭola-nimbāmalakāmṛtānām |
Ah.4.12.008c lodhrāmbu-kālīyaka-dhātakīnāṃ pitte trayaḥ kṣaudra-yutāḥ kaṣāyāḥ || 8 ||
Ah.4.12.009ab yathā-svam ebhiḥ pānānnaṃ yava-godhūma-bhāvanāḥ || 9ab || 1423
Ah.4.12.010a vātolbaṇeṣu snehāṃś ca prameheṣu prakalpayet |
Ah.4.12.010c apūpa-saktu-vāṭyādir yavānāṃ vikṛtir hitā || 10 ||
Ah.4.12.011a gajāśva-guda-muktānām atha-vā veṇu-janmanām |
Ah.4.12.011c tṛṇa-dhānyāni mudgādyāḥ śālir jīrṇaḥ sa-ṣaṣṭikaḥ || 11 ||
430
Ah.4.12.012a śrī-kukkuṭo 'mlaḥ khalakas tila-sarṣapa-kiṭṭa-jaḥ |
Ah.4.12.012c kapitthaṃ tindukaṃ jambūs tat-kṛtā rāga-ṣāḍavāḥ || 12 ||
Ah.4.12.013a tiktaṃ śākaṃ madhu śreṣṭhā bhakṣyāḥ śuṣkāḥ sa-saktavaḥ |
Ah.4.12.013c dhanva-māṃsāni śūlyāni pariśuṣkāṇy ayas-kṛtiḥ || 13 ||
Ah.4.12.014a madhv-ariṣṭāsavā jīrṇāḥ sīdhuḥ pakva-rasodbhavaḥ |
Ah.4.12.014c tathāsanādi-sārāmbu darbhāmbho mākṣikodakam || 14 ||
Ah.4.12.015a vāsiteṣu varā-kvāthe śarvarīṃ śoṣiteṣv ahaḥ |
Ah.4.12.015c yaveṣu su-kṛtān saktūn sa-kṣaudrān sīdhunā pibet || 15 ||
Ah.4.12.016a śāla-saptāhva-kampilla-vṛkṣakākṣa-kapittha-jam |
Ah.4.12.016c rohītakaṃ ca kusumaṃ madhunādyāt su-cūrṇitam || 16 ||
Ah.4.12.017a kapha-pitta-prameheṣu pibed dhātrī-rasena vā |
Ah.4.12.017c trikaṇṭaka-niśā-lodhra-somavalka-vacārjunaiḥ || 17 ||
Ah.4.12.018a padmakāśmantakāriṣṭa-candanāguru-dīpyakaiḥ |
Ah.4.12.018c paṭola-musta-mañjiṣṭhā-mādrī-bhallātakaiḥ pacet || 18 ||
Ah.4.12.019a tailaṃ vāta-kaphe pitte ghṛtaṃ miśreṣu miśrakam |
Ah.4.12.019c daśa-mūla-śaṭhī-dantī-surāhvaṃ dvi-punarnavam || 19 ||
Ah.4.12.020a mūlaṃ snug-arkayoḥ pathyāṃ bhūkadambam aruṣkaram |
Ah.4.12.020c karañjau varuṇān mūlaṃ pippalyāḥ pauṣkaraṃ ca yat || 20 || 1424
Ah.4.12.021a pṛthag daśa-palaṃ prasthān yava-kola-kulatthataḥ |
Ah.4.12.021c trīṃś cāṣṭa-guṇite toye vipacet pāda-vartinā || 21 ||
431
Ah.4.12.022a tena dvi-pippalī-cavya-vacā-nicula-rohiṣaiḥ |
Ah.4.12.022c trivṛd-viḍaṅga-kampilla-bhārgī-viśvaiś ca sādhayet || 22 || 1425
Ah.4.12.023a prasthaṃ ghṛtāj jayet sarvāṃs tan mehān piṭikā viṣam |
Ah.4.12.023c pāṇḍu-vidradhi-gulmārśaḥ-śoṣa-śopha-garodaram || 23 ||
Ah.4.12.024a śvāsaṃ kāsaṃ vamiṃ vṛddhiṃ plīhānaṃ vāta-śoṇitam |
Ah.4.12.024c kuṣṭhonmādāv apasmāraṃ dhānvantaram idaṃ ghṛtam || 24 ||
Ah.4.12.025a lodhra-mūrvā-śaṭhī-vella-bhārgī-nata-nakha-plavān |
Ah.4.12.025c kaliṅga-kuṣṭha-kramuka-priyaṅgv-ativiṣāgnikān || 25 ||
Ah.4.12.026a dve viśāle catur-jātaṃ bhūnimbaṃ kaṭu-rohiṇīm |
Ah.4.12.026c yavānīṃ pauṣkaraṃ pāṭhāṃ granthiṃ cavyaṃ phala-trayam || 26 ||
Ah.4.12.027a karṣāṃśam ambu-kalaśe pāda-śeṣe srute hime |
Ah.4.12.027c dvau prasthau mākṣikāt kṣiptvā rakṣet pakṣam upekṣayā || 27 ||
Ah.4.12.028a lodhrāsavo 'yaṃ mehārśaḥ-śvitra-kuṣṭhā-ruci-kṛmīn |
Ah.4.12.028c pāṇḍu-tvaṃ grahaṇī-doṣaṃ sthūla-tāṃ ca niyacchati || 28 ||
Ah.4.12.029a sādhayed asanādīnāṃ palānāṃ viṃśatiṃ pṛthak |
Ah.4.12.029c dvi-vahe 'pāṃ kṣipet tatra pāda-sthe dve śate guḍāt || 29 ||
Ah.4.12.030a kṣaudrāḍhakārdhaṃ palikaṃ vatsakādiṃ ca kalkitam |
Ah.4.12.030c tat kṣaudra-pippalī-cūrṇa-pradigdhe ghṛta-bhājane || 30 || 1426
Ah.4.12.031a sthitaṃ dṛḍhe jatu-sṛte yava-rāśau nidhāpayet |
Ah.4.12.031c khadirāṅgāra-taptāni bahu-śo 'tra nimajjayet || 31 ||
432
Ah.4.12.032a tanūni tīkṣṇa-lohasya pattrāṇy ā-loha-saṅkṣayāt |
Ah.4.12.032c ayas-kṛtiḥ sthitā pītā pūrvasmād adhikā guṇaiḥ || 32 ||
Ah.4.12.033a rūkṣam udvartanaṃ gāḍhaṃ vyāyāmo niśi jāgaraḥ |
Ah.4.12.033c yac cānyac chleṣma-medo-ghnaṃ bahir antaś ca tad dhitam || 33 ||
Ah.4.12.034a su-bhāvitāṃ sāra-jalais tulāṃ pītvā śilodbhavāt |
Ah.4.12.034c sārāmbunaiva bhuñjānaḥ śālīñ jāṅgala-jai rasaiḥ || 34 || 1427
Ah.4.12.035a sarvān abhibhaven mehān su-bahūpadravān api |
Ah.4.12.035c gaṇḍa-mālārbuda-granthi-sthaulya-kuṣṭha-bhagandarān || 35 ||
Ah.4.12.036a kṛmi-ślīpada-śophāṃś ca paraṃ caitad rasāyanam |
Ah.4.12.036c a-dhanaś chattra-pāda-tra-rahito muni-vartanaḥ || 36 ||
Ah.4.12.036.1and1a candanam utpalaṃ drākṣā uśīraṃ ca punarnavā |
Ah.4.12.036.1and1c yaṣṭīmadhuka-śrīkhaṇḍaṃ tri-phalotpala-śārivā || 36-1+1 ||
Ah.4.12.036.1and2a śamī vaṃśa-phalaṃ lodhraṃ tri-jātaṃ nāgakesaram |
Ah.4.12.036.1and2c padmakaṃ ca kaṇā-cūrṇaṃ tat-tulyā śarkarā śubhā || 36-1+2 ||
Ah.4.12.036.1and3a etac cūrṇaṃ pibet prātas taṇḍulodaka-vāriṇā |
Ah.4.12.036.1and3c pramehe rakta-pitte ca kṛcchra-doṣe ca dāruṇe || 36-1+3 ||
Ah.4.12.037a yojanānāṃ śataṃ yāyāt khaned vā salilāśayān |
Ah.4.12.037c go-śakṛn-mūtra-vṛttir vā gobhir eva saha bhramet || 37 ||
Ah.4.12.038a bṛṃhayed auṣadhāhārair a-medo-mūtralaiḥ kṛśam |
Ah.4.12.038c śarāvikādyāḥ piṭikāḥ śopha-vat samupācaret || 38 ||
433
Ah.4.12.039a a-pakvā vraṇa-vat pakvās tāsāṃ prāg-rūpam eva ca |
Ah.4.12.039c kṣīri-vṛkṣāmbu pānāya basta-mūtraṃ ca śasyate || 39 ||
Ah.4.12.040a tīkṣṇaṃ ca śodhanaṃ prāyo dur-virecyā hi mehinaḥ |
Ah.4.12.040c tailam elādinā kuryād gaṇena vraṇa-ropaṇam || 40 ||
Ah.4.12.041a udvartane kaṣāyaṃ tu vargeṇāragvadhādinā |
Ah.4.12.041c pariṣeko 'sanādyena pānānne vatsakādinā || 41 || 1428
Ah.4.12.042a pāṭhā-citraka-śārṅgaṣṭā-śārivā-kaṇṭakārikāḥ |
Ah.4.12.042c saptāhvaṃ kauṭajaṃ mūlaṃ somavalkaṃ nṛpadrumam || 42 ||
Ah.4.12.043a sañcūrṇya madhunā lihyāt tad-vac cūrṇaṃ navāyasam |
Ah.4.12.043c madhu-mehi-tvam āpanno bhiṣagbhiḥ parivarjitaḥ || 43 ||
Ah.4.12.043ū̆ab śilā-jatu-tulām adyāt pramehārtaḥ punar-navaḥ || 43ū̆ab ||
  1. Ah.4.12.003v/ 12-3cv nyagrodhādes tu pittārte
  2. Ah.4.12.009v/ 12-9bv yava-godhūma-bhāvanām 12-9bv yava-godhūma-bhāvanam
  3. Ah.4.12.020v/ 12-20cv karañja-varuṇān mūlaṃ
  4. Ah.4.12.022v/ 12-22dv -bhārgī-bilvaiś ca sādhayet
  5. Ah.4.12.030v/ 12-30bv vatsakādi ca kalkitam
  6. Ah.4.12.034v/ 12-34dv śāliṃ jāṅgala-jai rasaiḥ
  7. Ah.4.12.041v/ 12-41cv pariṣeke 'sanādyena