429
Ah.4.12.002a tailas trikaṇṭakādyena yathā-svaṃ sādhitena vā |
Ah.4.12.002c snehena musta-devāhva-nāgara-prativāpa-vat || 2 ||
Ah.4.12.003a surasādi-kaṣāyeṇa dadyād āsthāpanaṃ tataḥ |
Ah.4.12.003c nyagrodhādes tu pittārtaṃ rasaiḥ śuddhaṃ ca tarpayet || 3 || 1422
Ah.4.12.004a mūtra-graha-rujā-gulma-kṣayādyās tv apatarpaṇāt |
Ah.4.12.004c tato 'nubandha-rakṣārthaṃ śamanāni prayojayet || 4 ||
Ah.4.12.005a a-saṃśodhyasya tāny eva sarva-meheṣu pāyayet |
Ah.4.12.005c dhātrī-rasa-plutāṃ prāhṇe haridrāṃ mākṣikānvitām || 5 ||
Ah.4.12.006a dārvī-surāhva-tri-phalā-mustā vā kvathitā jale |
Ah.4.12.006c citraka-tri-phalā-dārvī-kaliṅgān vā sa-mākṣikān || 6 ||
Ah.4.12.007a madhu-yuktaṃ guḍūcyā vā rasam āmalakasya vā || 7ab ||
Ah.4.12.007c lodhrābhayā-toyada-kaṭphalānāṃ pāṭhā-viḍaṅgārjuna-dhanvanānām || 7cd ||
Ah.4.12.007e gāyatri-dārvī-kṛmihṛd-dhavānāṃ kaphe trayaḥ kṣaudra-yutāḥ kaṣāyāḥ || 7ef ||
Ah.4.12.008a uśīra-lodhrārjuna-candanānāṃ paṭola-nimbāmalakāmṛtānām |
Ah.4.12.008c lodhrāmbu-kālīyaka-dhātakīnāṃ pitte trayaḥ kṣaudra-yutāḥ kaṣāyāḥ || 8 ||
Ah.4.12.009ab yathā-svam ebhiḥ pānānnaṃ yava-godhūma-bhāvanāḥ || 9ab || 1423
Ah.4.12.010a vātolbaṇeṣu snehāṃś ca prameheṣu prakalpayet |
Ah.4.12.010c apūpa-saktu-vāṭyādir yavānāṃ vikṛtir hitā || 10 ||
Ah.4.12.011a gajāśva-guda-muktānām atha-vā veṇu-janmanām |
Ah.4.12.011c tṛṇa-dhānyāni mudgādyāḥ śālir jīrṇaḥ sa-ṣaṣṭikaḥ || 11 ||
  1. Ah.4.12.003v/ 12-3cv nyagrodhādes tu pittārte
  2. Ah.4.12.009v/ 12-9bv yava-godhūma-bhāvanām 12-9bv yava-godhūma-bhāvanam