431
Ah.4.12.022a tena dvi-pippalī-cavya-vacā-nicula-rohiṣaiḥ |
Ah.4.12.022c trivṛd-viḍaṅga-kampilla-bhārgī-viśvaiś ca sādhayet || 22 || 1425
Ah.4.12.023a prasthaṃ ghṛtāj jayet sarvāṃs tan mehān piṭikā viṣam |
Ah.4.12.023c pāṇḍu-vidradhi-gulmārśaḥ-śoṣa-śopha-garodaram || 23 ||
Ah.4.12.024a śvāsaṃ kāsaṃ vamiṃ vṛddhiṃ plīhānaṃ vāta-śoṇitam |
Ah.4.12.024c kuṣṭhonmādāv apasmāraṃ dhānvantaram idaṃ ghṛtam || 24 ||
Ah.4.12.025a lodhra-mūrvā-śaṭhī-vella-bhārgī-nata-nakha-plavān |
Ah.4.12.025c kaliṅga-kuṣṭha-kramuka-priyaṅgv-ativiṣāgnikān || 25 ||
Ah.4.12.026a dve viśāle catur-jātaṃ bhūnimbaṃ kaṭu-rohiṇīm |
Ah.4.12.026c yavānīṃ pauṣkaraṃ pāṭhāṃ granthiṃ cavyaṃ phala-trayam || 26 ||
Ah.4.12.027a karṣāṃśam ambu-kalaśe pāda-śeṣe srute hime |
Ah.4.12.027c dvau prasthau mākṣikāt kṣiptvā rakṣet pakṣam upekṣayā || 27 ||
Ah.4.12.028a lodhrāsavo 'yaṃ mehārśaḥ-śvitra-kuṣṭhā-ruci-kṛmīn |
Ah.4.12.028c pāṇḍu-tvaṃ grahaṇī-doṣaṃ sthūla-tāṃ ca niyacchati || 28 ||
Ah.4.12.029a sādhayed asanādīnāṃ palānāṃ viṃśatiṃ pṛthak |
Ah.4.12.029c dvi-vahe 'pāṃ kṣipet tatra pāda-sthe dve śate guḍāt || 29 ||
Ah.4.12.030a kṣaudrāḍhakārdhaṃ palikaṃ vatsakādiṃ ca kalkitam |
Ah.4.12.030c tat kṣaudra-pippalī-cūrṇa-pradigdhe ghṛta-bhājane || 30 || 1426
Ah.4.12.031a sthitaṃ dṛḍhe jatu-sṛte yava-rāśau nidhāpayet |
Ah.4.12.031c khadirāṅgāra-taptāni bahu-śo 'tra nimajjayet || 31 ||
  1. Ah.4.12.022v/ 12-22dv -bhārgī-bilvaiś ca sādhayet
  2. Ah.4.12.030v/ 12-30bv vatsakādi ca kalkitam