432
Ah.4.12.032a tanūni tīkṣṇa-lohasya pattrāṇy ā-loha-saṅkṣayāt |
Ah.4.12.032c ayas-kṛtiḥ sthitā pītā pūrvasmād adhikā guṇaiḥ || 32 ||
Ah.4.12.033a rūkṣam udvartanaṃ gāḍhaṃ vyāyāmo niśi jāgaraḥ |
Ah.4.12.033c yac cānyac chleṣma-medo-ghnaṃ bahir antaś ca tad dhitam || 33 ||
Ah.4.12.034a su-bhāvitāṃ sāra-jalais tulāṃ pītvā śilodbhavāt |
Ah.4.12.034c sārāmbunaiva bhuñjānaḥ śālīñ jāṅgala-jai rasaiḥ || 34 || 1427
Ah.4.12.035a sarvān abhibhaven mehān su-bahūpadravān api |
Ah.4.12.035c gaṇḍa-mālārbuda-granthi-sthaulya-kuṣṭha-bhagandarān || 35 ||
Ah.4.12.036a kṛmi-ślīpada-śophāṃś ca paraṃ caitad rasāyanam |
Ah.4.12.036c a-dhanaś chattra-pāda-tra-rahito muni-vartanaḥ || 36 ||
Ah.4.12.036.1and1a candanam utpalaṃ drākṣā uśīraṃ ca punarnavā |
Ah.4.12.036.1and1c yaṣṭīmadhuka-śrīkhaṇḍaṃ tri-phalotpala-śārivā || 36-1+1 ||
Ah.4.12.036.1and2a śamī vaṃśa-phalaṃ lodhraṃ tri-jātaṃ nāgakesaram |
Ah.4.12.036.1and2c padmakaṃ ca kaṇā-cūrṇaṃ tat-tulyā śarkarā śubhā || 36-1+2 ||
Ah.4.12.036.1and3a etac cūrṇaṃ pibet prātas taṇḍulodaka-vāriṇā |
Ah.4.12.036.1and3c pramehe rakta-pitte ca kṛcchra-doṣe ca dāruṇe || 36-1+3 ||
Ah.4.12.037a yojanānāṃ śataṃ yāyāt khaned vā salilāśayān |
Ah.4.12.037c go-śakṛn-mūtra-vṛttir vā gobhir eva saha bhramet || 37 ||
Ah.4.12.038a bṛṃhayed auṣadhāhārair a-medo-mūtralaiḥ kṛśam |
Ah.4.12.038c śarāvikādyāḥ piṭikāḥ śopha-vat samupācaret || 38 ||
  1. Ah.4.12.034v/ 12-34dv śāliṃ jāṅgala-jai rasaiḥ