438
Ah.4.13.036a śiro-vireka-dravyair vā varjayan phala-sevanīm |
Ah.4.13.036c dārayed vṛddhi-pattreṇa samyaṅ medasi sūddhṛte || 36 || 1436
Ah.4.13.037a vraṇaṃ mākṣika-kāsīsa-saindhava-pratisāritam |
Ah.4.13.037c sīvyed abhyañjanaṃ cāsya yojyaṃ medo-viśuddhaye || 37 ||
Ah.4.13.038a manaḥśilailā-sumano-granthi-bhallātakaiḥ kṛtam |
Ah.4.13.038c tailam ā-vraṇa-sandhānāt sneha-svedau ca śīlayet || 38 ||
Ah.4.13.039a mūtra-jaṃ sveditaṃ snigdhair vastra-paṭṭena veṣṭitam |
Ah.4.13.039c vidhyed adhas-tāt sevanyāḥ srāvayec ca yathodaram || 39 ||
Ah.4.13.040a vraṇaṃ ca sthagikā-baddhaṃ ropayed antra-hetuke |
Ah.4.13.040c phala-kośam a-samprāpte cikitsā vāta-vṛddhi-vat || 40 ||
Ah.4.13.041a pacet punarnava-tulāṃ tathā daśa-palāḥ pṛthak |
Ah.4.13.041c daśa-mūla-payasyāśvagandhairaṇḍa-śatāvarīḥ || 41 ||
Ah.4.13.042a dvi-darbha-śara-kāśekṣu-mūla-poṭagalānvitāḥ |
Ah.4.13.042c vahe 'pām aṣṭa-bhāga-sthe tatra triṃśat-palaṃ guḍāt || 42 ||
Ah.4.13.043a prastham eraṇḍa-tailasya dvau ghṛtāt payasas tathā |
Ah.4.13.043c āvaped dvi-palāṃśaṃ ca kṛṣṇā-tan-mūla-saindhavam || 43 ||
Ah.4.13.044a yaṣṭīmadhuka-mṛdvīkā-yavānī-nāgarāṇi ca |
Ah.4.13.044c tat-siddhaṃ su-kumārākhyaṃ su-kumāraṃ rasāyanam || 44 ||
Ah.4.13.045a vātātapādhva-yānādi-parihāryeṣv a-yantraṇam |
Ah.4.13.045c prayojyaṃ su-kumārāṇām īśvarāṇām sukhātmanām || 45 ||
  1. Ah.4.13.036v/ 13-36dv samyaṅ medasi coddhṛte