434
Ah.4.13.005a payasyā-dvi-niśā-śreṣṭhā-yaṣṭī-dugdhaiś ca ropayet |
Ah.4.13.005c nyagrodhādi-pravāla-tvak-phalair vā kapha-jaṃ punaḥ || 5 ||
Ah.4.13.006a āragvadhādinā dhautaṃ saktu-kumbha-niśā-tilaiḥ |
Ah.4.13.006c limpet kulatthikā-dantī -trivṛc-chyāmāgni-tilvakaiḥ || 6 || 1429
Ah.4.13.007a sa-saindhavaiḥ sa-go-mūtrais tailaṃ kurvīta ropaṇam |
Ah.4.13.007c raktāgantūdbhave kāryā pitta-vidradhi-vat kriyā || 7 ||
Ah.4.13.008a varuṇādi-gaṇa-kvātham a-pakve 'bhyantarotthite |
Ah.4.13.008c ūṣakādi-pratīvāpaṃ pūrvāhṇe vidradhau pibet || 8 || 1430
Ah.4.13.009a ghṛtaṃ virecana-dravyaiḥ siddhaṃ tābhyāṃ ca pāyayet |
Ah.4.13.009c nirūhaṃ sneha-vastiṃ ca tābhyām eva prakalpayet || 9 ||
Ah.4.13.010a pāna-bhojana-lepeṣu madhu-śigruḥ prayojitaḥ |
Ah.4.13.010c dattāvāpo yathā-doṣam a-pakvaṃ hanti vidradhim || 10 ||
Ah.4.13.011a trāyantī-tri-phalā-nimba-kaṭukā-madhukaṃ samam |
Ah.4.13.011c trivṛt-paṭola-mūlābhyāṃ catvāro 'ṃśāḥ pṛthak pṛthak || 11 ||
Ah.4.13.012a masūrān nis-tuṣād aṣṭau tat-kvāthaḥ sa-ghṛto jayet |
Ah.4.13.012c vidradhi-gulma-vīsarpa-dāha-moha-mada-jvarān || 12 ||
Ah.4.13.013a tṛṇ-mūrchā-chardi-hṛd-roga-pittāsṛk-kuṣṭha-kāmalāḥ |
Ah.4.13.013c kuḍavaṃ trāyamāṇāyāḥ sādhyam aṣṭa-guṇe 'mbhasi || 13 ||
Ah.4.13.014a kuḍavaṃ tad-rasād dhātrī-sva-rasāt kṣīrato ghṛtāt |
Ah.4.13.014c karṣāṃśaṃ kalkitaṃ tiktā-trāyantī-dhanvayāsakam || 14 ||
  1. Ah.4.13.006v/ 13-6av āragvadhāmbunā dhautaṃ
  2. Ah.4.13.008v/ 13-8bv a-pakve 'bhyantara-sthite