435
Ah.4.13.015a mustā-tāmalakī-vīrā-jīvantī-candanotpalam |
Ah.4.13.015c paced eka-tra saṃyojya tad ghṛtaṃ pūrva-vad guṇaiḥ || 15 ||
Ah.4.13.016a drākṣā madhūkaṃ kharjūraṃ vidārī sa-śatāvarī |
Ah.4.13.016c parūṣakāṇi tri-phalā tat-kvāthe pācayed ghṛtam || 16 ||
Ah.4.13.017a kṣīrekṣu-dhātrī-niryāsa-prāṇadā-kalka-saṃyutam |
Ah.4.13.017c tac chītaṃ śarkarā-kṣaudra-pādikaṃ pūrva-vad guṇaiḥ || 17 || 1431
Ah.4.13.018a harec chṛṅgādibhir asṛk sirayā vā yathāntikam |
Ah.4.13.018c vidradhiṃ pacyamānaṃ ca koṣṭha-sthaṃ bahir-unnatam || 18 ||
Ah.4.13.019a jñātvopanāhayet śūle sthite tatraiva piṇḍite |
Ah.4.13.019c tat-pārśva-pīḍanāt suptau dāhādiṣv alpakeṣu ca || 19 ||
Ah.4.13.020a pakvaḥ syād vidradhiṃ bhittvā vraṇa-vat tam upācaret |
Ah.4.13.020c antar-bhāgasya cāpy etac cihnaṃ pakvasya vidradeḥ || 20 ||
Ah.4.13.021a pakvaḥ srotāṃsi sampūrya sa yāty ūrdhvam adho 'tha-vā |
Ah.4.13.021c svayam-pravṛttaṃ taṃ doṣam upekṣeta hitāśinaḥ || 21 || 1432
Ah.4.13.022a daśāhaṃ dvā-daśāhaṃ vā rakṣan bhiṣag upadravāt |
Ah.4.13.022c a-samyag vahati klede varuṇādiṃ sukhāmbhasā || 22 || 1433
Ah.4.13.023a pāyayen madhu-śigruṃ vā yavāgūṃ tena vā kṛtām |
Ah.4.13.023c yava-kola-kulatthottha-yūṣair annaṃ ca śasyate || 23 ||
Ah.4.13.024a ūrdhvaṃ daśāhāt trāyantī-sarpiṣā tailvakena vā |
Ah.4.13.024c śodhayed balataḥ śuddhaḥ sa-kṣaudraṃ tiktakaṃ pibet || 24 ||
  1. Ah.4.13.017v/ 13-17av kṣīrekṣu-dhātrī-niryāse 13-17bv prāṇadā-kalka-saṃyutam
  2. Ah.4.13.021v/ 13-21bv sa yāty ūrdhvam adho 'pi vā
  3. Ah.4.13.022v/ 13-22bv rakṣed bhiṣag upadravāt