436
Ah.4.13.025a sarva-śo gulma-vac cainaṃ yathā-doṣam upācaret |
Ah.4.13.025c sarvāvasthāsu sarvāsu gugguluṃ vidradhīṣu ca || 25 || 1434
Ah.4.13.026a kaṣāyair yaugikair yuñjyāt svaiḥ svais tad-vac chilā-jatu |
Ah.4.13.026c pākaṃ ca vārayed yatnāt siddhiḥ pakve hi daivikī || 26 ||
Ah.4.13.027a api cāśu vidāhi-tvād vidradhiḥ so 'bhidhīyate |
Ah.4.13.027c sati cālocayen mehe pramehāṇāṃ cikitsitam || 27 ||
Ah.4.13.027and1a śaubhāñjanaka-niryūho hiṅgu-saindhava-saṃyutaḥ |
Ah.4.13.027and1c a-cirād vidradhiṃ hanti prātaḥ prātar niṣevitaḥ || 27+1 ||
Ah.4.13.027and2a kaṭu-trikaṃ tiktaka-rohiṇī ghanaṃ kirātatikto 'tha śatakrator yavāḥ |
Ah.4.13.027and2c sa-saptaparṇātiviṣā durālabhā paṭola-mūlaṃ saha trāyamāṇayā || 27+2 ||
Ah.4.13.027and3a guḍūcī-cavyaṃ sa-viḍaṅga-nimbaṃ priyaṅgu-nīlotpala-lodhram añjanam |
Ah.4.13.027and3c sa-dhātakī-moca-rasaṃ phala-trikaṃ sa-nāgaraṃ bilva-kapittha-śārivāḥ || 27+3 ||
Ah.4.13.027and4a samāḥ syur ete dvi-guṇaṃ tu citrakaṃ dvir aṣṭa-bhāgaṃ kuṭaja-tvacaṃ syāt |
Ah.4.13.027and4c su-sūkṣma-piṣṭaṃ śiśirāmbu-yojitaṃ piben manuṣyo 'rdha-palaṃ guḍānvitam || 27+4 ||
Ah.4.13.027and5a bubhukṣite syān mṛdu bhojanaṃ hitaṃ śaśaiḥ sa-lāvair atha-vā 'pi tittiraiḥ |
Ah.4.13.027and5c nihanti gulmān kapha-pitta-sambhavān virājate śārada-pūrṇa-candra-vat || 27+5 ||
Ah.4.13.027and6a a-jīrṇa-kāsaṃ kṣaya-pāṇḍu-te tathā jvarātisāra-grahaṇī-gadāpacīḥ |
Ah.4.13.027and6c prameha-mūtra-kṣaya-vardhma-vidradhīñ jayet prayuktaḥ sa-guḍaḥ kaṭu-trikaḥ || 27+6 ||
Ah.4.13.027and7a bhūnimbārdha-palaṃ niśā-pala-yuktaṃ dārvī-pale dve tathā || 27+7a ||
Ah.4.13.027and7b dārvy-ardhena punarnavāṃ kuru tathā dārvyā samaḥ pragrahaḥ || 27+7b ||
Ah.4.13.027and7c sārdhaṃ duḥsparśataḥ palaṃ tu kaṭukā yojyā tad-ardhena vā || 27+7c ||
Ah.4.13.027and7d aśvāhvaṃ niśayā samānam amṛtā-pādādhikaṃ syāt palam || 27+7d ||
  1. Ah.4.13.025v/ 13-25cv sarvāvasthāsu sarveṣu