Chapter 14

Atha gulmacikitsitādhyāyaḥ

K edn 393-399
Ah.4.14.001a gulmaṃ baddha-śakṛd-vātaṃ vātikaṃ tīvra-vedanam |
Ah.4.14.001c rūkṣa-śītodbhavaṃ tailaiḥ sādhayed vāta-rogikaiḥ || 1 ||
Ah.4.14.002a pānānnānvāsanābhyaṅgaiḥ snigdhasya svedam ācaret |
Ah.4.14.002c ānāha-vedanā-stambha-vibandheṣu viśeṣataḥ || 2 ||
Ah.4.14.003a srotasāṃ mārdavaṃ kṛtvā jitvā mārutam ulbaṇam |
Ah.4.14.003c bhittvā vibandhaṃ snigdhasya svedo gulmam apohati || 3 ||
Ah.4.14.004a sneha-pānaṃ hitaṃ gulme viśeṣeṇordhva-nābhi-je |
Ah.4.14.004c pakvāśaya-gate vastir ubhayaṃ jaṭharāśraye || 4 ||
Ah.4.14.005a dīpte 'gnau vātike gulme vibandhe 'nila-varcasoḥ |
Ah.4.14.005c bṛṃhaṇāny anna-pānāni snigdhoṣṇāni pradāpayet || 5 ||
Ah.4.14.006a punaḥ punaḥ sneha-pānaṃ nirūhāḥ sānuvāsanāḥ |
Ah.4.14.006c prayojyā vāta-je gulme kapha-pittānurakṣiṇaḥ || 6 || 1437
Ah.4.14.007a vasti-karma paraṃ vidyād gulma-ghnaṃ tad dhi mārutam |
Ah.4.14.007c sva-sthāne prathamaṃ jitvā sadyo gulmam apohati || 7 ||
Ah.4.14.008a tasmād abhīkṣṇa-śo gulmā nirūhaiḥ sānuvāsanaiḥ |
Ah.4.14.008c prayujyamānaiḥ śāmyanti vāta-pitta-kaphātmakāḥ || 8 ||
Ah.4.14.009a hiṅgu-sauvarcala-vyoṣa-viḍa-dāḍima-dīpyakaiḥ |
Ah.4.14.009c puṣkarājājī-dhānyāmla-vetasa-kṣāra-citrakaiḥ || 9 ||
441
Ah.4.14.010a śaṭhī-vacājagandhailā-surasair dadhi-saṃyutaiḥ |
Ah.4.14.010c śūlānāha-haraṃ sarpiḥ sādhayed vāta-gulminām || 10 ||
Ah.4.14.011a hapuṣoṣaṇa-pṛthvīkā-pañca-kolaka-dīpyakaiḥ |
Ah.4.14.011c sājājī-saindhavair dadhnā dugdhena ca rasena ca || 11 ||
Ah.4.14.012a dāḍimān mūlakāt kolāt pacet sarpir nihanti tat |
Ah.4.14.012c vāta-gulmodarānāha-pārśva-hṛt-koṣṭha-vedanāḥ || 12 ||
Ah.4.14.013a yony-arśo-grahaṇī-doṣa-kāsa-śvāsā-ruci-jvarān |
Ah.4.14.013c daśa-mūlaṃ balāṃ kālāṃ suṣavīṃ dvau punarnavau || 13 || 1438
Ah.4.14.014a pauṣkarairaṇḍa-rāsnāśvagandhā-bhārgy-amṛtā-śaṭhīḥ |
Ah.4.14.014c paced gandha-palāśaṃ ca droṇe 'pāṃ dvi-palonmitam || 14 ||
Ah.4.14.015a yavaiḥ kolaiḥ kulatthaiś ca māṣaiś ca prāsthikaiḥ saha |
Ah.4.14.015c kvāthe 'smin dadhi-pātre ca ghṛta-prasthaṃ vipācayet || 15 ||
Ah.4.14.016a sva-rasair dāḍimāmrāta-mātuluṅgodbhavair yutam |
Ah.4.14.016c tathā tuṣāmbu-dhānyāmla-śuktaiḥ ślakṣṇaiś ca kalkitaiḥ || 16 ||
Ah.4.14.017a bhārgī-tumburu-ṣaḍgranthā-granthi-rāsnāgni-dhānyakaiḥ |
Ah.4.14.017c yavānaka-yavāny-amla-vetasāsita-jīrakaiḥ || 17 ||
Ah.4.14.018a ajājī-hiṅgu-hapuṣā-kāravī-vṛṣakoṣakaiḥ |
Ah.4.14.018c nikumbha-kumbha-mūrvebha-pippalī-vella-dāḍimaiḥ || 18 ||
Ah.4.14.019a śvadaṃṣṭrā-trapusairvāru-bīja-hiṃsrāśmabhedakaiḥ |
Ah.4.14.019c miśi-dvi-kṣāra-surasa-śārivā-nīlinī-phalaiḥ || 19 ||
442
Ah.4.14.020a tri-kaṭu-tri-paṭūpetair dādhikaṃ tad vyapohati |
Ah.4.14.020c rogān āśu-tarān pūrvān kaṣṭān api ca śīlitam || 20 ||
Ah.4.14.021a apasmāra-gadonmāda-mūtrāghātānilāmayān |
Ah.4.14.021c try-ūṣaṇa-tri-phalā-dhānya-cavikā-vella-citrakaiḥ || 21 || 1439
Ah.4.14.022a kalkī-kṛtair ghṛtaṃ pakvaṃ sa-kṣīraṃ vāta-gulma-nut |
Ah.4.14.022c tulāṃ laśuna-kandānāṃ pṛthak pañca-palāṃśakam || 22 ||
Ah.4.14.023a pañca-mūlaṃ mahac cāmbu-bhārārdhe tad vipācayet |
Ah.4.14.023c pāda-śeṣaṃ tad-ardhena dāḍima-sva-rasaṃ surām || 23 ||
Ah.4.14.024a dhānyāmlaṃ dadhi cādāya piṣṭāṃś cārdha-palāṃśakān |
Ah.4.14.024c try-ūṣaṇa-tri-phalā-hiṅgu-yavānī-cavya-dīpyakān || 24 ||
Ah.4.14.025a sāmla-vetasa-sindhūttha-devadārūn paced ghṛtāt |
Ah.4.14.025c taiḥ prasthaṃ tat paraṃ sarva-vāta-gulma-vikāra-jit || 25 || 1440
Ah.4.14.026a ṣaṭ-palaṃ vā pibet sarpir yad uktaṃ rāja-yakṣmaṇi |
Ah.4.14.026c prasannayā vā kṣīrārthaḥ surayā dāḍimena vā || 26 ||
Ah.4.14.027a ghṛte māruta-gulma-ghnaḥ kāryo dadhnaḥ sareṇa vā |
Ah.4.14.027c vāta-gulme kapho vṛddho hatvāgnim a-ruciṃ yadi || 27 ||
Ah.4.14.028a hṛl-lāsaṃ gauravaṃ tandrāṃ janayed ullikhet tu tam |
Ah.4.14.028c śūlānāha-vibandheṣu jñātvā sa-sneham āśayam || 28 ||
Ah.4.14.029a niryūha-cūrṇa-vaṭakāḥ prayojyā ghṛta-bheṣajaiḥ |
Ah.4.14.029c kola-dāḍima-gharmāmbu-takra-madyāmla-kāñjikaih || 29 ||
443
Ah.4.14.030a maṇḍena vā pibet prātaś cūrṇāny annasya vā puraḥ |
Ah.4.14.030c cūrṇāni mātuluṅgasya bhāvitāny a-sakṛd rase || 30 ||
Ah.4.14.031a kurvīta kārmuka-tarān vaṭakān kapha-vātayoḥ || 31ab ||
Ah.4.14.031c hiṅgu-vacā-vijayā-paśugandhā-dāḍima-dīpyaka-dhānyaka-pāṭhāḥ || 31cd ||
Ah.4.14.031e puṣkara-mūla-śaṭhī-hapuṣāgni-kṣāra-yuga-tri-paṭu-tri-kaṭūni || 31ef ||
Ah.4.14.032a sājāji-cavyaṃ saha-tintiḍīkaṃ sa-vetasāmlaṃ vinihanti cūrṇaṃ |
Ah.4.14.032c hṛt-pārśva-vasti-trika-yoni-pāyu-śūlāni vāyv-āma-kaphodbhavāni || 32 ||
Ah.4.14.033a kṛcchrān gulmān vāta-viṇ-mūtra-saṅgaṃ kaṇṭhe bandhaṃ hṛd-grahaṃ pāṇḍu-rogam |
Ah.4.14.033c annā-śraddhā-plīha-dur-nāma-hidhmā-vardhmādhmāna-śvāsa-kāsāgni-sādān || 33 ||
Ah.4.14.034a lavaṇa-yavānī-dīpyaka-kaṇa-nāgaram uttarottaraṃ vṛddham |
Ah.4.14.034c sarva-samāṃśa-harītakī- cūrṇaṃ vaiśvānaraḥ sākṣāt || 34 || 1441
Ah.4.14.035a tri-kaṭukam ajamodā saindhavaṃ jīrake dve || 35a ||
Ah.4.14.035b sama-dharaṇa-ghṛtānām aṣṭamo hiṅgu-bhāgaḥ || 35b ||
Ah.4.14.035c prathama-kavaḍa-bhojyaḥ sarpiṣā samprayukto || 35c ||
Ah.4.14.035d janayati jaṭharāgniṃ vāta-gulmaṃ nihanti || 35d || 1442
Ah.4.14.036a hiṅgūgrā-viḍa-śuṇṭhy-ajāji-vijayā-vāṭyābhidhānāmayaiś || 36a ||
Ah.4.14.036b cūrṇaḥ kumbha-nikumbha-mūla-sahitair bhāgottaraṃ vardhitaiḥ || 36b ||
Ah.4.14.036c pītaḥ koṣṇa-jalena koṣṭha-ja-rujo gulmodarādīn ayaṃ || 36c ||
Ah.4.14.036d śārdūlaḥ prasabhaṃ pramathya harati vyādhīn mṛgaughān iva || 36d ||
Ah.4.14.037a sindhūttha-pathyā-kaṇa-dīpyakānāṃ || 37a ||
Ah.4.14.037b cūrṇāni toyaiḥ pibatāṃ kavoṣṇaiḥ || 37b ||
Ah.4.14.037c prayāti nāśaṃ kapha-vāta-janmā || 37c ||
Ah.4.14.037d nārāca-nirbhinna ivāmayaughaḥ || 37d ||
Ah.4.14.038a pūtīka-pattra-gaja-cirbhaṭa-cavya-vahni- || 38a ||
Ah.4.14.038b -vyoṣaṃ ca saṃstara-citaṃ lavaṇopadhānam || 38b ||
Ah.4.14.038c dagdhvā vicūrṇya dadhi-mastu-yutaṃ prayojyaṃ || 38c ||
Ah.4.14.038d gulmodara-śvayathu-pāṇḍu-gudodbhaveṣu || 38d || 1443
Ah.4.14.039ab hiṅgu-tri-guṇaṃ saindhavam asmāt tri-guṇaṃ ca tailam airaṇḍam || 39ab ||
444
Ah.4.14.040a tat tri-guṇa-laśuna-rasaṃ gulmodara-vardhma-śūla-ghnam |
Ah.4.14.040c mātuluṅga-raso hiṅgu dāḍimaṃ viḍa-saindhavam || 40 ||
Ah.4.14.041a surā-maṇḍena pātavyaṃ vāta-gulma-rujāpaham |
Ah.4.14.041c śuṇṭhyāḥ karṣaṃ guḍasya dvau dhautāt kṛṣṇa-tilāt palam || 41 || 1444
Ah.4.14.042a khādann eka-tra sañcūrṇya koṣṇa-kṣīrānupo jayet |
Ah.4.14.042c vāta-hṛd-roga-gulmārśo-yoni-śūla-śakṛd-grahān || 42 ||
Ah.4.14.043a pibed eraṇḍa-tailaṃ tu vāta-gulmī prasannayā |
Ah.4.14.043c śleṣmaṇy anu-bale vāyau pitte tu payasā saha || 43 ||
Ah.4.14.044a vivṛddhaṃ yadi vā pittaṃ santāpaṃ vāta-gulminaḥ |
Ah.4.14.044c kuryād virecanīyo 'sau sa-snehair ānulomikaiḥ || 44 ||
Ah.4.14.045a tāpānuvṛttāv evaṃ ca raktaṃ tasyāvasecayet |
Ah.4.14.045c sādhayec chuddha-śuṣkasya laśunasya catuḥ-palam || 45 ||
Ah.4.14.046a kṣīrodake 'ṣṭa-guṇite kṣīra-śeṣaṃ ca pācayet |
Ah.4.14.046c vāta-gulmam udāvartaṃ gṛdhrasīṃ viṣama-jvaram || 46 ||
Ah.4.14.047a hṛd-rogaṃ vidradhiṃ śoṣaṃ sādhayaty āśu tat payaḥ |
Ah.4.14.047c tailaṃ prasannā go-mūtram āranālaṃ yavāgra-jaḥ || 47 || 1445
Ah.4.14.048a gulmaṃ jaṭharam ānāhaṃ pītam eka-tra sādhayet |
Ah.4.14.048c citraka-granthikairaṇḍa-śuṇṭhī-kvāthaḥ paraṃ hitaḥ || 48 ||
Ah.4.14.049a śūlānāha-vibandheṣu sa-hiṅgu-viḍa-saindhavaiḥ |
Ah.4.14.049c puṣkarairaṇḍayor mūlaṃ yava-dhanvayavāsakam || 49 ||
445
Ah.4.14.050a jalena kvathitaṃ pītaṃ koṣṭha-dāha-rujāpaham |
Ah.4.14.050c vāṭyāhvairaṇḍa-darbhāṇāṃ mūlaṃ dāru mahauṣadham || 50 ||
Ah.4.14.051a pītaṃ niḥkvāthya toyena koṣṭha-pṛṣṭhāṃsa-śūla-jit |
Ah.4.14.051c śilā-jaṃ payasān-alpa-pañca-mūla-śṛtena vā || 51 || 1446
Ah.4.14.052a vāta-gulmī pibed vāṭyam udāvarte tu bhojayet |
Ah.4.14.052c snigdhaṃ paippalikair yūṣair mūlakānāṃ rasena vā || 52 ||
Ah.4.14.053a baddha-viṇ-māruto 'śnīyāt kṣīreṇoṣṇena yāvakam |
Ah.4.14.053c kulmāṣān vā bahu-snehān bhakṣayel lavaṇottarān || 53 ||
Ah.4.14.054a nīlinī-trivṛtā-dantī-pathyā-kampillakaiḥ saha |
Ah.4.14.054c sa-malāya ghṛtaṃ deyaṃ sa-viḍa-kṣāra-nāgaram || 54 ||
Ah.4.14.055a nīlinīṃ tri-phalāṃ rāsnāṃ balāṃ kaṭuka-rohiṇīm |
Ah.4.14.055c paced viḍaṅgaṃ vyāghrīṃ ca pālikāni jalāḍhake || 55 ||
Ah.4.14.056a rase 'ṣṭa-bhāga-śeṣe tu ghṛta-prasthaṃ vipācayet |
Ah.4.14.056c dadhnaḥ prasthena saṃyojya sudhā-kṣīra-palena ca || 56 ||
Ah.4.14.057a tato ghṛta-palaṃ dadyād yavāgū-maṇḍa-miśritam |
Ah.4.14.057c jīrṇe samyag-viriktaṃ ca bhojayed rasa-bhojanam || 57 ||
Ah.4.14.058a gulma-kuṣṭhodara-vyaṅga-śopha-pāṇḍv-āmaya-jvarān |
Ah.4.14.058c śvitraṃ plīhānam unmādaṃ hanty etan nīlinī-ghṛtam || 58 ||
Ah.4.14.059a kukkuṭāś ca mayūrāś ca tittiri-krauñca-vartakāḥ |
Ah.4.14.059c śālayo madirā sarpir vāta-gulma-cikitsitam || 59 ||
446
Ah.4.14.060a mitam uṣṇaṃ dravaṃ snigdhaṃ bhojanaṃ vāta-gulminām |
Ah.4.14.060c sa-maṇḍā vāruṇī pānaṃ taptaṃ vā dhānyakair jalam || 60 ||
Ah.4.14.061a snigdhoṣṇenodite gulme paittike sraṃsanaṃ hitam |
Ah.4.14.061c drākṣābhayā-guḍa-rasaṃ kampillaṃ vā madhu-drutam || 61 || 1447
Ah.4.14.062a kalpoktaṃ rakta-pittoktaṃ gulme rūkṣoṣṇa-je punaḥ |
Ah.4.14.062c paraṃ saṃśamanaṃ sarpis tiktaṃ vāsā-ghṛtaṃ śṛtam || 62 ||
Ah.4.14.063a tṛṇākhya-pañcaka-kvāthe jīvanīya-gaṇena vā |
Ah.4.14.063c śṛtaṃ tenaiva vā kṣīraṃ nyagrodhādi-gaṇena vā || 63 ||
Ah.4.14.064a tatrāpi sraṃsanaṃ yuñjyāc chīghram ātyayike bhiṣak |
Ah.4.14.064c vairecanika-siddhena sarpiṣā payasāpi vā || 64 ||
Ah.4.14.065a rasenāmalakekṣūṇāṃ ghṛta-prasthaṃ vipācayet |
Ah.4.14.065c pathyā-pādaṃ pibet sarpis tat siddhaṃ pitta-gulma-nut || 65 ||
Ah.4.14.066a pibed vā tailvakaṃ sarpir yac coktaṃ pitta-vidradhau |
Ah.4.14.066c drākṣāṃ payasyāṃ madhukaṃ candanaṃ padmakaṃ madhu || 66 ||
Ah.4.14.067a pibet taṇḍula-toyena pitta-gulmopaśāntaye |
Ah.4.14.067c dvi-palaṃ trāyamāṇāyā jala-dvi-prastha-sādhitam || 67 ||
Ah.4.14.068a aṣṭa-bhāga-sthitaṃ pūtaṃ koṣṇaṃ kṣīra-samam pibet |
Ah.4.14.068c pibed upari tasyoṣṇaṃ kṣīram eva yathā-balam || 68 ||
Ah.4.14.069a tena nirhṛta-doṣasya gulmaḥ śāmyati paittikaḥ |
Ah.4.14.069c dāhe 'bhyaṅgo ghṛtaiḥ śītaiḥ sājyair lepo himauṣadhaiḥ || 69 ||
447
Ah.4.14.070a sparśaḥ saro-ruhāṃ pattraiḥ pātraiś ca pracalaj-jalaiḥ |
Ah.4.14.070c vidāha-pūrva-rūpeṣu śūle vahneś ca mārdave || 70 ||
Ah.4.14.071a bahu-śo 'pahared raktaṃ pitta-gulme viśeṣataḥ |
Ah.4.14.071c chinna-mūlā vidahyante na gulmā yānti ca kṣayam || 71 ||
Ah.4.14.072a raktaṃ hi vy-amla-tāṃ yāti tac ca nāsti na cāsti ruk |
Ah.4.14.072c hṛta-doṣaṃ parimlānaṃ jāṅgalais tarpitaṃ rasaiḥ || 72 ||
Ah.4.14.073a samāśvastaṃ sa-śeṣārtiṃ sarpir abhyāsayet punaḥ |
Ah.4.14.073c rakta-pittāti-vṛddha-tvāt kriyām an-upalabhya vā || 73 ||
Ah.4.14.074a gulme pākon-mukhe sarvā pitta-vidradhi-vat kriyā |
Ah.4.14.074c śālir gavyāja-payasī paṭolī jāṅgalaṃ ghṛtam || 74 ||
Ah.4.14.075a dhātrī parūṣakaṃ drākṣā kharjūraṃ dāḍimaṃ sitā |
Ah.4.14.075c bhojyaṃ pāne 'mbu balayā bṛhaty-ādyaiś ca sādhitam || 75 ||
Ah.4.14.076a śleṣma-je vāmayet pūrvam a-vamyam upavāsayet |
Ah.4.14.076c tiktoṣṇa-kaṭu-saṃsargyā vahniṃ sandhukṣayet tataḥ || 76 || 1448
Ah.4.14.077a hiṅgv-ādibhiś ca dvi-guṇa-kṣāra-hiṅgv-amla-vetasaiḥ |
Ah.4.14.077c nigūḍhaṃ yadi vonnaddhaṃ stimitaṃ kaṭhinaṃ sthiram || 77 ||
Ah.4.14.078a ānāhādi-yutaṃ gulmaṃ saṃsvedya vinayed anu |
Ah.4.14.078c ghṛtaṃ sa-kṣāra-kaṭukaṃ pātavyaṃ kapha-gulminām || 78 || 1449
Ah.4.14.079a sa-vyoṣa-kṣāra-lavaṇaṃ sa-hiṅgu-viḍa-dāḍimam |
Ah.4.14.079c kapha-gulmaṃ jayaty āśu daśa-mūla-śṛtaṃ ghṛtam || 79 ||
448
Ah.4.14.080a bhallātakānāṃ dvi-palaṃ pañca-mūlaṃ palonmitam |
Ah.4.14.080c alpaṃ toyāḍhake sādhyaṃ pāda-śeṣeṇa tena ca || 80 ||
Ah.4.14.081a tulyaṃ ghṛtaṃ tulya-payo vipaced akṣa-sammitaiḥ |
Ah.4.14.081c viḍaṅga-hiṅgu-sindhūttha-yāva-śūka-śaṭhī-viḍaiḥ || 81 ||
Ah.4.14.082a sa-dvīpi-rāsnā-yaṣṭy-āhva-ṣaḍgranthā-kaṇa-nāgaraiḥ |
Ah.4.14.082c etad bhallātaka-ghṛtaṃ kapha-gulma-haraṃ param || 82 ||
Ah.4.14.083a plīha-pāṇḍv-āmaya-śvāsa-grahaṇī-roga-kāsa-jit |
Ah.4.14.083c tato 'sya gulme dehe ca samaste svedam ācaret || 83 || 1450
Ah.4.14.084a sarva-tra gulme prathamaṃ sneha-svedopapādite |
Ah.4.14.084c yā kriyā kriyate yāti sā siddhiṃ na virūkṣite || 84 ||
Ah.4.14.085a snigdha-svinna-śarīrasya gulme śaithilyam āgate |
Ah.4.14.085c yathoktāṃ ghaṭikāṃ nyasyed gṛhīte 'panayec ca tām || 85 ||
Ah.4.14.086a vastrāntaraṃ tataḥ kṛtvā bhindyād gulmaṃ pramāṇa-vit |
Ah.4.14.086c vi-mārgāja-padādarśair yathā-lābhaṃ prapīḍayet || 86 ||
Ah.4.14.087a pramṛjyād gulmam evaikaṃ na tv antra-hṛdayaṃ spṛśet |
Ah.4.14.087c tilairaṇḍātasī-bīja-sarṣapaiḥ parilipya ca || 87 || 1451
Ah.4.14.088a śleṣma-gulmam ayaḥ-pātraiḥ sukhoṣṇaiḥ svedayet tataḥ |
Ah.4.14.088c evaṃ ca visṛtaṃ sthānāt kapha-gulmaṃ virecanaiḥ || 88 ||
Ah.4.14.089a sa-snehair vastibhiś cainaṃ śodhayed dāśamūlikaiḥ |
Ah.4.14.089c pippaly-āmalaka-drākṣā-śyāmādyaiḥ pālikaiḥ pacet || 89 ||
449
Ah.4.14.090a eraṇḍa-taila-haviṣoḥ prasthau payasi ṣaḍ-guṇe |
Ah.4.14.090c siddho 'yaṃ miśrakaḥ sneho gulmināṃ sraṃsanaṃ hitam || 90 ||
Ah.4.14.091a vṛddhi-vidradhi-śūleṣu vāta-vyādhiṣu cāmṛtam |
Ah.4.14.091c pibed vā nīlinī-sarpir mātrayā dvi-palīnayā || 91 || 1452
Ah.4.14.092a tathaiva su-kumārākhyaṃ ghṛtāny audarikāṇi vā |
Ah.4.14.092c droṇe 'mbhasaḥ paced dantyāḥ palānāṃ pañca-viṃśatim || 92 ||
Ah.4.14.093a citrakasya tathā pathyās tāvatīs tad-rase srute |
Ah.4.14.093c dvi-prasthe sādhayet pūte kṣiped dantī-samaṃ guḍam || 93 || 1453
Ah.4.14.094a tailāt palāni catvāri trivṛtāyaś ca cūrṇataḥ |
Ah.4.14.094c kaṇā-karṣau tathā śuṇṭhyāḥ siddhe lehe tu śītale || 94 ||
Ah.4.14.095a madhu taila-samaṃ dadyāc catur-jātāc caturthikām |
Ah.4.14.095c ato harītakīm ekāṃ sāvaleha-palām adan || 95 ||
Ah.4.14.096a sukhaṃ viricyate snigdho doṣa-prastham an-āmayaḥ |
Ah.4.14.096c gulma-hṛd-roga-dur-nāma-śophānāha-garodarān || 96 ||
Ah.4.14.097a kuṣṭhotkleśā-ruci-plīha-grahaṇī-viṣama-jvarān |
Ah.4.14.097c ghnanti dantī-harītakyaḥ pāṇḍu-tāṃ ca sa-kāmalām || 97 || 1454
Ah.4.14.098a sudhā-kṣīra-dravaṃ cūrṇaṃ tri-vṛtāyāḥ su-bhāvitam |
Ah.4.14.098c kārṣikaṃ madhu-sarpirbhyāṃ līḍhvā sādhu viricyate || 98 ||
Ah.4.14.099a kuṣṭha-śyāmā-trivṛd-dantī-vijayā-kṣāra-guggulūn |
Ah.4.14.099c go-mūtreṇa pibed ekaṃ tena guggulum eva vā || 99 ||
450
Ah.4.14.100a nirūhān kalpa-siddhy-uktān yojayed gulma-nāśanān |
Ah.4.14.100c kṛta-mūlaṃ mahā-vāstuṃ kaṭhinaṃ stimitaṃ gurum || 100 ||
Ah.4.14.101a gūḍha-māṃsaṃ jayed gulmaṃ kṣārāriṣṭāgni-karmabhiḥ |
Ah.4.14.101c ekāntaram dvy-antaraṃ vā viśramayyātha-vā try-aham || 101 ||
Ah.4.14.102a śarīra-doṣa-balayor vardhana-kṣapaṇodyataḥ |
Ah.4.14.102c arśo-'śmarī-grahaṇy-uktāḥ kṣārā yojyāḥ kapholbaṇe || 102 ||
Ah.4.14.103a devadāru-trivṛd-dantī-kaṭukā-pañca-kolakam |
Ah.4.14.103c svarjikā-yāva-śūkākhyau śreṣṭhā-pāṭhopakuñcikāḥ || 103 ||
Ah.4.14.104a kuṣṭhaṃ sarpasugandhāṃ ca dvy-akṣāṃśaṃ paṭu-pañcakam |
Ah.4.14.104c pālikaṃ cūrṇitaṃ taila-vasā-dadhi-ghṛtāplutam || 104 ||
Ah.4.14.105a ghaṭasyāntaḥ pacet pakvam agni-varṇe ghaṭe ca tam |
Ah.4.14.105c kṣāraṃ gṛhītvā kṣīrājya-takra-madyādibhiḥ pibet || 105 ||
Ah.4.14.106a gulmodāvarta-vardhmārśo-jaṭhara-grahaṇī-kṛmīn |
Ah.4.14.106c apasmāra-garonmāda-yoni-śukrāmayāśmarīḥ || 106 ||
Ah.4.14.107a kṣārā-gado 'yaṃ śamayed viṣaṃ cākhu-bhujaṅga-jam |
Ah.4.14.107c śleṣmāṇaṃ madhuraṃ snigdhaṃ rasa-kṣīra-ghṛtāśinaḥ || 107 ||
Ah.4.14.108a chittvā bhittvāśayāt kṣāraḥ kṣāra-tvāt kṣārayaty adhaḥ |
Ah.4.14.108c mande 'gnāv a-rucau sātmyair madyaiḥ sa-sneham aśnatām || 108 || 1455
Ah.4.14.109a yojayed āsavāriṣṭān nigadān mārga-śuddhaye |
Ah.4.14.109c śālayaḥ ṣaṣṭikā jīrṇāḥ kulatthā jāṅgalaṃ palam || 109 ||
451
Ah.4.14.110a ciribilvāgni-tarkārī-yavānī-varuṇāṅkurāḥ |
Ah.4.14.110c śigrus taruṇa-bilvāni bālaṃ śuṣkaṃ ca mūlakam || 110 || 1456
Ah.4.14.111a bījapūraka-hiṅgv-amla-vetasa-kṣāra-dāḍimam |
Ah.4.14.111c vyoṣaṃ takraṃ ghṛtaṃ tailaṃ bhaktaṃ pānaṃ tu vāruṇī || 111 ||
Ah.4.14.112a dhānyāmlaṃ mastu takraṃ ca yavānī-viḍa-cūrṇitam |
Ah.4.14.112c pañca-mūla-śṛtaṃ vāri jīrṇaṃ mārdvīkam eva vā || 112 ||
Ah.4.14.113a pippalī-pippalī-mūla-citrakājājī-saindhavaiḥ |
Ah.4.14.113c surā gulmaṃ jayaty āśu jagalaś ca vimiśritaḥ || 113 || 1457
Ah.4.14.114a vamanair laṅghanaiḥ svedaiḥ sarpiḥ-pānair virecanaiḥ |
Ah.4.14.114c vasti-kṣārāsavāriṣṭa-guṭikā-pathya-bhojanaiḥ || 114 || 1458
Ah.4.14.115a ślaiṣmiko baddha-mūla-tvād yadi gulmo na śāmyati |
Ah.4.14.115c tasya dāhaṃ hṛte rakte kuryād ante śarādibhiḥ || 115 ||
Ah.4.14.116a atha gulmaṃ sa-pary-antaṃ vāsasāntaritaṃ bhiṣak |
Ah.4.14.116c nābhi-vasty-antra-hṛdayaṃ roma-rājīṃ ca varjayan || 116 ||
Ah.4.14.117a nāti-gāḍhaṃ parimṛśec chareṇa jvalatātha-vā |
Ah.4.14.117c lohenāraṇikotthena dāruṇā taindukena vā || 117 ||
Ah.4.14.118a tato 'gni-vege śamite śītair vraṇa iva kriyā |
Ah.4.14.118c āmānvaye tu peyādyaiḥ sandhukṣyāgniṃ vilaṅghite || 118 ||
Ah.4.14.119a svaṃ svaṃ kuryāt kramaṃ miśraṃ miśra-doṣe ca kāla-vit |
Ah.4.14.119c gata-prasava-kālāyai nāryai gulme 'sra-sambhave || 119 ||
452
Ah.4.14.120a snigdha-svinna-śarīrāyai dadyāt sneha-virecanam |
Ah.4.14.120c tila-kvāthe ghṛta-guḍa-vyoṣa-bhārgī-rajo-'nvitaḥ || 120 ||
Ah.4.14.121a pānaṃ rakta-bhave gulme naṣṭe puṣpe ca yoṣitaḥ |
Ah.4.14.121c bhārgī-kṛṣṇā-karañja-tvag-granthikāmaradāru-jam || 121 ||
Ah.4.14.122a cūrṇaṃ tilānāṃ kvāthena pītaṃ gulma-rujāpaham |
Ah.4.14.122c palāśa-kṣāra-pātre dve dve pātre taila-sarpiṣoḥ || 122 ||
Ah.4.14.123a gulma-śaithilya-jananīṃ paktvā mātrāṃ prayojayet |
Ah.4.14.123c na prabhidyeta yady evaṃ dadyād yoni-virecanam || 123 ||
Ah.4.14.124a kṣāreṇa yuktaṃ palalaṃ sudhā-kṣīreṇa vā tataḥ |
Ah.4.14.124c tābhyāṃ vā bhāvitān dadyād yonau kaṭuka-matsyakān || 124 ||
Ah.4.14.125a varāha-matsya-pittābhyāṃ naktakān vā su-bhāvitān |
Ah.4.14.125c kiṇvaṃ vā sa-guḍa-kṣāraṃ dadyād yonau viśuddhaye || 125 ||
Ah.4.14.126a rakta-pitta-haraṃ kṣāraṃ lehayen madhu-sarpiṣā |
Ah.4.14.126c laśunaṃ madirāṃ tīkṣṇāṃ matsyāṃś cāsyai prayojayet || 126 ||
Ah.4.14.127a vastiṃ sa-kṣīra-go-mūtraṃ sa-kṣāraṃ dāśamūlikam |
Ah.4.14.127c a-vartamāne rudhire hitaṃ gulma-prabhedanam || 127 || 1459
Ah.4.14.128a yamakābhyakta-dehāyāḥ pravṛtte samupekṣaṇam |
Ah.4.14.128c rasaudanas tathāhāraḥ pānaṃ ca taruṇī surā || 128 ||
Ah.4.14.129a rudhire 'ti-pravṛtte tu rakta-pitta-harāḥ kriyāḥ |
Ah.4.14.129c kāryā vāta-rug-ārtāyāḥ sarvā vāta-harāḥ punaḥ || 129 ||
453
Ah.4.14.129ū̆ab ānāhādāv udāvarta-balāsa-ghnyo yathā-yatham || 129ū̆ab ||
  1. Ah.4.14.006v/ 14-6dv kapha-pittānurakṣiṇā
  2. Ah.4.14.013v/ 14-13cv daśa-mūlaṃ balāṃ kālīṃ
  3. Ah.4.14.021v/ 14-21av apasmāra-garonmāda-
  4. Ah.4.14.025v/ 14-25av sāmla-vetasa-sindhūtthaṃ 14-25bv devadāru paced ghṛtāt
  5. Ah.4.14.034v/ 14-34cv sarva-samāṃśaṃ harītakī- 14-34cv sarva-samāṃśā vijayā- 14-34dv cūrṇo vaiśvānaraḥ sākṣāt
  6. Ah.4.14.035v/ 14-35cv prathama-kavaḍa-bhojyaḥ sarpiṣā cūrṇako 'yaṃ 14-35dv janayati bhṛśam agniṃ vāta-gulmaṃ nihanti
  7. Ah.4.14.038v/ 14-38dv gulmodara-śvayathu-pāṇḍu-gadodbhaveṣu
  8. Ah.4.14.041v/ 14-41bv vāta-gulma-jvarāpaham
  9. Ah.4.14.047v/ 14-47bv nāśayaty āśu tat payaḥ
  10. Ah.4.14.051v/ 14-51bv koṣṭha-pṛṣṭy-aṃsa-śūla-jit
  11. Ah.4.14.061v/ 14-61dv kampillaṃ vā madhu-dravam
  12. Ah.4.14.076v/ 14-76av kapha-je vāmayet pūrvam
  13. Ah.4.14.078v/ 14-78bv saṃśodhya vinayed anu
  14. Ah.4.14.083v/ 14-83bv -grahaṇī-roga-kāsa-nut
  15. Ah.4.14.087v/ 14-87dv -sarṣapaiḥ parilipya vā
  16. Ah.4.14.091v/ 14-91dv mātrayā dvi-palīkayā
  17. Ah.4.14.093v/ 14-93bv tāvatīs tad-rase śṛte
  18. Ah.4.14.097v/ 14-97dv pāṇḍu-tāṃ ca sa-kāmalān
  19. Ah.4.14.108v/ 14-108av chittvā chittvāśayāt kṣāraḥ 14-108av chittvā bhittvāśayaṃ kṣāraḥ 14-108bv kṣāra-tvāt pātayaty adhaḥ
  20. Ah.4.14.110v/ 14-110cv śigros taruṇa-mūlāni
  21. Ah.4.14.113v/ 14-113dv jāṅgalaś ca vimiśritaḥ
  22. Ah.4.14.114v/ 14-114cv vasti-kṣārāsavāriṣṭair 14-114dv -gulmikā-pathya-bhojanaiḥ 14-114dv gaulmikaiḥ pathya-bhojanaiḥ
  23. Ah.4.14.127v/ 14-127av vastiṃ sa-kṣaudra-go-mutraṃ