452
Ah.4.14.120a snigdha-svinna-śarīrāyai dadyāt sneha-virecanam |
Ah.4.14.120c tila-kvāthe ghṛta-guḍa-vyoṣa-bhārgī-rajo-'nvitaḥ || 120 ||
Ah.4.14.121a pānaṃ rakta-bhave gulme naṣṭe puṣpe ca yoṣitaḥ |
Ah.4.14.121c bhārgī-kṛṣṇā-karañja-tvag-granthikāmaradāru-jam || 121 ||
Ah.4.14.122a cūrṇaṃ tilānāṃ kvāthena pītaṃ gulma-rujāpaham |
Ah.4.14.122c palāśa-kṣāra-pātre dve dve pātre taila-sarpiṣoḥ || 122 ||
Ah.4.14.123a gulma-śaithilya-jananīṃ paktvā mātrāṃ prayojayet |
Ah.4.14.123c na prabhidyeta yady evaṃ dadyād yoni-virecanam || 123 ||
Ah.4.14.124a kṣāreṇa yuktaṃ palalaṃ sudhā-kṣīreṇa vā tataḥ |
Ah.4.14.124c tābhyāṃ vā bhāvitān dadyād yonau kaṭuka-matsyakān || 124 ||
Ah.4.14.125a varāha-matsya-pittābhyāṃ naktakān vā su-bhāvitān |
Ah.4.14.125c kiṇvaṃ vā sa-guḍa-kṣāraṃ dadyād yonau viśuddhaye || 125 ||
Ah.4.14.126a rakta-pitta-haraṃ kṣāraṃ lehayen madhu-sarpiṣā |
Ah.4.14.126c laśunaṃ madirāṃ tīkṣṇāṃ matsyāṃś cāsyai prayojayet || 126 ||
Ah.4.14.127a vastiṃ sa-kṣīra-go-mūtraṃ sa-kṣāraṃ dāśamūlikam |
Ah.4.14.127c a-vartamāne rudhire hitaṃ gulma-prabhedanam || 127 || 1459
Ah.4.14.128a yamakābhyakta-dehāyāḥ pravṛtte samupekṣaṇam |
Ah.4.14.128c rasaudanas tathāhāraḥ pānaṃ ca taruṇī surā || 128 ||
Ah.4.14.129a rudhire 'ti-pravṛtte tu rakta-pitta-harāḥ kriyāḥ |
Ah.4.14.129c kāryā vāta-rug-ārtāyāḥ sarvā vāta-harāḥ punaḥ || 129 ||
  1. Ah.4.14.127v/ 14-127av vastiṃ sa-kṣaudra-go-mutraṃ