441
Ah.4.14.010a śaṭhī-vacājagandhailā-surasair dadhi-saṃyutaiḥ |
Ah.4.14.010c śūlānāha-haraṃ sarpiḥ sādhayed vāta-gulminām || 10 ||
Ah.4.14.011a hapuṣoṣaṇa-pṛthvīkā-pañca-kolaka-dīpyakaiḥ |
Ah.4.14.011c sājājī-saindhavair dadhnā dugdhena ca rasena ca || 11 ||
Ah.4.14.012a dāḍimān mūlakāt kolāt pacet sarpir nihanti tat |
Ah.4.14.012c vāta-gulmodarānāha-pārśva-hṛt-koṣṭha-vedanāḥ || 12 ||
Ah.4.14.013a yony-arśo-grahaṇī-doṣa-kāsa-śvāsā-ruci-jvarān |
Ah.4.14.013c daśa-mūlaṃ balāṃ kālāṃ suṣavīṃ dvau punarnavau || 13 || 1438
Ah.4.14.014a pauṣkarairaṇḍa-rāsnāśvagandhā-bhārgy-amṛtā-śaṭhīḥ |
Ah.4.14.014c paced gandha-palāśaṃ ca droṇe 'pāṃ dvi-palonmitam || 14 ||
Ah.4.14.015a yavaiḥ kolaiḥ kulatthaiś ca māṣaiś ca prāsthikaiḥ saha |
Ah.4.14.015c kvāthe 'smin dadhi-pātre ca ghṛta-prasthaṃ vipācayet || 15 ||
Ah.4.14.016a sva-rasair dāḍimāmrāta-mātuluṅgodbhavair yutam |
Ah.4.14.016c tathā tuṣāmbu-dhānyāmla-śuktaiḥ ślakṣṇaiś ca kalkitaiḥ || 16 ||
Ah.4.14.017a bhārgī-tumburu-ṣaḍgranthā-granthi-rāsnāgni-dhānyakaiḥ |
Ah.4.14.017c yavānaka-yavāny-amla-vetasāsita-jīrakaiḥ || 17 ||
Ah.4.14.018a ajājī-hiṅgu-hapuṣā-kāravī-vṛṣakoṣakaiḥ |
Ah.4.14.018c nikumbha-kumbha-mūrvebha-pippalī-vella-dāḍimaiḥ || 18 ||
Ah.4.14.019a śvadaṃṣṭrā-trapusairvāru-bīja-hiṃsrāśmabhedakaiḥ |
Ah.4.14.019c miśi-dvi-kṣāra-surasa-śārivā-nīlinī-phalaiḥ || 19 ||
  1. Ah.4.14.013v/ 14-13cv daśa-mūlaṃ balāṃ kālīṃ