442
Ah.4.14.020a tri-kaṭu-tri-paṭūpetair dādhikaṃ tad vyapohati |
Ah.4.14.020c rogān āśu-tarān pūrvān kaṣṭān api ca śīlitam || 20 ||
Ah.4.14.021a apasmāra-gadonmāda-mūtrāghātānilāmayān |
Ah.4.14.021c try-ūṣaṇa-tri-phalā-dhānya-cavikā-vella-citrakaiḥ || 21 || 1439
Ah.4.14.022a kalkī-kṛtair ghṛtaṃ pakvaṃ sa-kṣīraṃ vāta-gulma-nut |
Ah.4.14.022c tulāṃ laśuna-kandānāṃ pṛthak pañca-palāṃśakam || 22 ||
Ah.4.14.023a pañca-mūlaṃ mahac cāmbu-bhārārdhe tad vipācayet |
Ah.4.14.023c pāda-śeṣaṃ tad-ardhena dāḍima-sva-rasaṃ surām || 23 ||
Ah.4.14.024a dhānyāmlaṃ dadhi cādāya piṣṭāṃś cārdha-palāṃśakān |
Ah.4.14.024c try-ūṣaṇa-tri-phalā-hiṅgu-yavānī-cavya-dīpyakān || 24 ||
Ah.4.14.025a sāmla-vetasa-sindhūttha-devadārūn paced ghṛtāt |
Ah.4.14.025c taiḥ prasthaṃ tat paraṃ sarva-vāta-gulma-vikāra-jit || 25 || 1440
Ah.4.14.026a ṣaṭ-palaṃ vā pibet sarpir yad uktaṃ rāja-yakṣmaṇi |
Ah.4.14.026c prasannayā vā kṣīrārthaḥ surayā dāḍimena vā || 26 ||
Ah.4.14.027a ghṛte māruta-gulma-ghnaḥ kāryo dadhnaḥ sareṇa vā |
Ah.4.14.027c vāta-gulme kapho vṛddho hatvāgnim a-ruciṃ yadi || 27 ||
Ah.4.14.028a hṛl-lāsaṃ gauravaṃ tandrāṃ janayed ullikhet tu tam |
Ah.4.14.028c śūlānāha-vibandheṣu jñātvā sa-sneham āśayam || 28 ||
Ah.4.14.029a niryūha-cūrṇa-vaṭakāḥ prayojyā ghṛta-bheṣajaiḥ |
Ah.4.14.029c kola-dāḍima-gharmāmbu-takra-madyāmla-kāñjikaih || 29 ||
  1. Ah.4.14.021v/ 14-21av apasmāra-garonmāda-
  2. Ah.4.14.025v/ 14-25av sāmla-vetasa-sindhūtthaṃ 14-25bv devadāru paced ghṛtāt