443
Ah.4.14.030a maṇḍena vā pibet prātaś cūrṇāny annasya vā puraḥ |
Ah.4.14.030c cūrṇāni mātuluṅgasya bhāvitāny a-sakṛd rase || 30 ||
Ah.4.14.031a kurvīta kārmuka-tarān vaṭakān kapha-vātayoḥ || 31ab ||
Ah.4.14.031c hiṅgu-vacā-vijayā-paśugandhā-dāḍima-dīpyaka-dhānyaka-pāṭhāḥ || 31cd ||
Ah.4.14.031e puṣkara-mūla-śaṭhī-hapuṣāgni-kṣāra-yuga-tri-paṭu-tri-kaṭūni || 31ef ||
Ah.4.14.032a sājāji-cavyaṃ saha-tintiḍīkaṃ sa-vetasāmlaṃ vinihanti cūrṇaṃ |
Ah.4.14.032c hṛt-pārśva-vasti-trika-yoni-pāyu-śūlāni vāyv-āma-kaphodbhavāni || 32 ||
Ah.4.14.033a kṛcchrān gulmān vāta-viṇ-mūtra-saṅgaṃ kaṇṭhe bandhaṃ hṛd-grahaṃ pāṇḍu-rogam |
Ah.4.14.033c annā-śraddhā-plīha-dur-nāma-hidhmā-vardhmādhmāna-śvāsa-kāsāgni-sādān || 33 ||
Ah.4.14.034a lavaṇa-yavānī-dīpyaka-kaṇa-nāgaram uttarottaraṃ vṛddham |
Ah.4.14.034c sarva-samāṃśa-harītakī- cūrṇaṃ vaiśvānaraḥ sākṣāt || 34 || 1441
Ah.4.14.035a tri-kaṭukam ajamodā saindhavaṃ jīrake dve || 35a ||
Ah.4.14.035b sama-dharaṇa-ghṛtānām aṣṭamo hiṅgu-bhāgaḥ || 35b ||
Ah.4.14.035c prathama-kavaḍa-bhojyaḥ sarpiṣā samprayukto || 35c ||
Ah.4.14.035d janayati jaṭharāgniṃ vāta-gulmaṃ nihanti || 35d || 1442
Ah.4.14.036a hiṅgūgrā-viḍa-śuṇṭhy-ajāji-vijayā-vāṭyābhidhānāmayaiś || 36a ||
Ah.4.14.036b cūrṇaḥ kumbha-nikumbha-mūla-sahitair bhāgottaraṃ vardhitaiḥ || 36b ||
Ah.4.14.036c pītaḥ koṣṇa-jalena koṣṭha-ja-rujo gulmodarādīn ayaṃ || 36c ||
Ah.4.14.036d śārdūlaḥ prasabhaṃ pramathya harati vyādhīn mṛgaughān iva || 36d ||
Ah.4.14.037a sindhūttha-pathyā-kaṇa-dīpyakānāṃ || 37a ||
Ah.4.14.037b cūrṇāni toyaiḥ pibatāṃ kavoṣṇaiḥ || 37b ||
Ah.4.14.037c prayāti nāśaṃ kapha-vāta-janmā || 37c ||
Ah.4.14.037d nārāca-nirbhinna ivāmayaughaḥ || 37d ||
Ah.4.14.038a pūtīka-pattra-gaja-cirbhaṭa-cavya-vahni- || 38a ||
Ah.4.14.038b -vyoṣaṃ ca saṃstara-citaṃ lavaṇopadhānam || 38b ||
Ah.4.14.038c dagdhvā vicūrṇya dadhi-mastu-yutaṃ prayojyaṃ || 38c ||
Ah.4.14.038d gulmodara-śvayathu-pāṇḍu-gudodbhaveṣu || 38d || 1443
Ah.4.14.039ab hiṅgu-tri-guṇaṃ saindhavam asmāt tri-guṇaṃ ca tailam airaṇḍam || 39ab ||
  1. Ah.4.14.034v/ 14-34cv sarva-samāṃśaṃ harītakī- 14-34cv sarva-samāṃśā vijayā- 14-34dv cūrṇo vaiśvānaraḥ sākṣāt
  2. Ah.4.14.035v/ 14-35cv prathama-kavaḍa-bhojyaḥ sarpiṣā cūrṇako 'yaṃ 14-35dv janayati bhṛśam agniṃ vāta-gulmaṃ nihanti
  3. Ah.4.14.038v/ 14-38dv gulmodara-śvayathu-pāṇḍu-gadodbhaveṣu