444
Ah.4.14.040a tat tri-guṇa-laśuna-rasaṃ gulmodara-vardhma-śūla-ghnam |
Ah.4.14.040c mātuluṅga-raso hiṅgu dāḍimaṃ viḍa-saindhavam || 40 ||
Ah.4.14.041a surā-maṇḍena pātavyaṃ vāta-gulma-rujāpaham |
Ah.4.14.041c śuṇṭhyāḥ karṣaṃ guḍasya dvau dhautāt kṛṣṇa-tilāt palam || 41 || 1444
Ah.4.14.042a khādann eka-tra sañcūrṇya koṣṇa-kṣīrānupo jayet |
Ah.4.14.042c vāta-hṛd-roga-gulmārśo-yoni-śūla-śakṛd-grahān || 42 ||
Ah.4.14.043a pibed eraṇḍa-tailaṃ tu vāta-gulmī prasannayā |
Ah.4.14.043c śleṣmaṇy anu-bale vāyau pitte tu payasā saha || 43 ||
Ah.4.14.044a vivṛddhaṃ yadi vā pittaṃ santāpaṃ vāta-gulminaḥ |
Ah.4.14.044c kuryād virecanīyo 'sau sa-snehair ānulomikaiḥ || 44 ||
Ah.4.14.045a tāpānuvṛttāv evaṃ ca raktaṃ tasyāvasecayet |
Ah.4.14.045c sādhayec chuddha-śuṣkasya laśunasya catuḥ-palam || 45 ||
Ah.4.14.046a kṣīrodake 'ṣṭa-guṇite kṣīra-śeṣaṃ ca pācayet |
Ah.4.14.046c vāta-gulmam udāvartaṃ gṛdhrasīṃ viṣama-jvaram || 46 ||
Ah.4.14.047a hṛd-rogaṃ vidradhiṃ śoṣaṃ sādhayaty āśu tat payaḥ |
Ah.4.14.047c tailaṃ prasannā go-mūtram āranālaṃ yavāgra-jaḥ || 47 || 1445
Ah.4.14.048a gulmaṃ jaṭharam ānāhaṃ pītam eka-tra sādhayet |
Ah.4.14.048c citraka-granthikairaṇḍa-śuṇṭhī-kvāthaḥ paraṃ hitaḥ || 48 ||
Ah.4.14.049a śūlānāha-vibandheṣu sa-hiṅgu-viḍa-saindhavaiḥ |
Ah.4.14.049c puṣkarairaṇḍayor mūlaṃ yava-dhanvayavāsakam || 49 ||
  1. Ah.4.14.041v/ 14-41bv vāta-gulma-jvarāpaham
  2. Ah.4.14.047v/ 14-47bv nāśayaty āśu tat payaḥ