Chapter 15

Athodaracikitsitādhyāyaḥ

K edn 399-406
Ah.4.15.001a doṣāti-mātropacayāt sroto-mārga-nirodhanāt |
Ah.4.15.001c sambhavaty udaraṃ tasmān nityam enaṃ virecayet || 1 || 1460
Ah.4.15.002a pāyayet tailam airaṇḍaṃ sa-mūtraṃ sa-payo 'pi vā |
Ah.4.15.002c māsaṃ dvau vātha-vā gavyaṃ mūtraṃ māhiṣam eva vā || 2 || 1461
Ah.4.15.003a pibed go-kṣīra-bhuk syād vā karabhī-kṣīra-vartanaḥ |
Ah.4.15.003c dāhānāhāti-tṛṇ-mūrchā-parītas tu viśeṣataḥ || 3 ||
Ah.4.15.004a rūkṣāṇāṃ bahu-vātānāṃ doṣa-saṃśuddhi-kāṅkṣiṇām |
Ah.4.15.004c snehanīyāni sarpīṃṣi jaṭhara-ghnāni yojayet || 4 ||
Ah.4.15.005a ṣaṭ-palaṃ daśa-mūlāmbu-mastu-dvy-āḍhaka-sādhitam |
Ah.4.15.005c nāgara-tri-palaṃ prasthaṃ ghṛta-tailāt tathāḍhakam || 5 || 1462
Ah.4.15.006a mastunaḥ sādhayitvaitat pibet sarvodarāpaham |
Ah.4.15.006c kapha-māruta-sambhūte gulme ca paramaṃ hitam || 6 ||
Ah.4.15.007a catur-guṇe jale mūtre dvi-guṇe citrakāt pale |
Ah.4.15.007c kalke siddhaṃ ghṛta-prasthaṃ sa-kṣāraṃ jaṭharī pibet || 7 ||
Ah.4.15.008a yava-kola-kulatthānāṃ pañca-mūlasya cāmbhasā |
Ah.4.15.008c surā-sauvīrakābhyāṃ ca siddhaṃ vā pāyayed ghṛtam || 8 ||
Ah.4.15.009a ebhiḥ snigdhāya sañjāte bale śānte ca mārute |
Ah.4.15.009c sraste doṣāśaye dadyāt kalpa-dṛṣṭaṃ virecanam || 9 ||
454
Ah.4.15.010a paṭola-mūlaṃ tri-phalāṃ niśāṃ vellaṃ ca kārṣikam |
Ah.4.15.010c kampilla-nīlinī-kumbha-bhāgān dvi-tri-catur-guṇān || 10 ||
Ah.4.15.011a pibet sañcūrṇya mūtreṇa peyā-pūrvaṃ tato rasaiḥ |
Ah.4.15.011c virikto jāṅgalair adyāt tataḥ ṣaḍ-divasaṃ payaḥ || 11 ||
Ah.4.15.012a śṛtaṃ pibed vyoṣa-yutaṃ pītam evaṃ punaḥ punaḥ |
Ah.4.15.012c hanti sarvodarāṇy etac cūrṇaṃ jātodakāny api || 12 ||
Ah.4.15.013a gavākṣīṃ śaṅkhinīṃ dantīṃ tilvakasya tvacaṃ vacām |
Ah.4.15.013c pibet karkandhu-mṛdvīkā-kolāmbho-mūtra-sīdhubhiḥ || 13 ||
Ah.4.15.014a yavānī hapuṣā dhānyaṃ śatapuṣpopakuñcikā |
Ah.4.15.014c kāravī pippalī-mūlam ajagandhā śaṭhī vacā || 14 ||
Ah.4.15.015a citrako 'jājikaṃ vyoṣaṃ svarṇakṣīrī phala-trayam |
Ah.4.15.015c dvau kṣārau pauṣkaraṃ mūlaṃ kuṣṭhaṃ lavaṇa-pañcakam || 15 ||
Ah.4.15.016a viḍaṅgaṃ ca samāṃśāni dantyā bhāga-trayaṃ tathā |
Ah.4.15.016c trivṛd-viśāle dvi-guṇe sātalā ca catur-guṇā || 16 ||
Ah.4.15.017a eṣa nārāyaṇo nāma cūrṇo roga-gaṇāpahaḥ |
Ah.4.15.017c nainaṃ prāpyābhivardhante rogā viṣṇum ivāsurāḥ || 17 || 1463
Ah.4.15.018a takreṇodaribhiḥ peyo gulmibhir badarāmbunā |
Ah.4.15.018c ānāha-vāte surayā vāta-roge prasannayā || 18 ||
Ah.4.15.019a dadhi-maṇḍena viṭ-saṅge dāḍimāmbhobhir arśasaiḥ |
Ah.4.15.019c parikarte sa-vṛkṣāmlair uṣṇāmbubhir a-jīrṇake || 19 ||
455
Ah.4.15.020a bhagandare pāṇḍu-roge kāse śvāse gala-grahe |
Ah.4.15.020c hṛd-roge grahaṇī-doṣe kuṣṭhe mande 'nale jvare || 20 ||
Ah.4.15.021a daṃṣṭrā-viṣe mūla-viṣe sa-gare kṛtrime doṣe |
Ah.4.15.021c yathārhaṃ snigdha-koṣṭhena peyam etad virecanam || 21 ||
Ah.4.15.022a hapuṣāṃ kāñcanakṣīrīṃ tri-phalāṃ nīlinī-phalam |
Ah.4.15.022c trāyantīṃ rohiṇīṃ tiktāṃ sātalāṃ trivṛtāṃ vacām || 22 ||
Ah.4.15.023a saindhavaṃ kāla-lavaṇaṃ pippalīṃ ceti cūrṇayet |
Ah.4.15.023c dāḍima-tri-phalā-māṃsa-rasa-mūtra-sukhodakaiḥ || 23 ||
Ah.4.15.024a peyo 'yaṃ sarva-gulmeṣu plīhni sarvodareṣu ca |
Ah.4.15.024c śvitre kuṣṭheṣv a-jarake sadane viṣame 'nale || 24 ||
Ah.4.15.025a śophārśaḥ-pāṇḍu-rogeṣu kāmalāyāṃ halīmake |
Ah.4.15.025c vāta-pitta-kaphāṃś cāśu virekeṇa prasādhayet || 25 ||
Ah.4.15.026a nīlinīṃ niculaṃ vyoṣaṃ kṣārau lavaṇa-pañcakam |
Ah.4.15.026c citrakaṃ ca pibec cūrṇaṃ sarpiṣodara-gulma-nut || 26 ||
Ah.4.15.027a pūrva-vac ca pibed dugdhaṃ kṣāmaḥ śuddho 'ntarāntarā |
Ah.4.15.027c kārabhaṃ gavyam ājaṃ vā dadyād ātyayike gade || 27 ||
Ah.4.15.028a snehān eva virekārthe dur-balebhyo viśeṣataḥ |
Ah.4.15.028c harītakī-sūkṣma-rajaḥ-prastha-yuktaṃ ghṛtāḍhakam || 28 || 1464
Ah.4.15.029a agnau vilāpya mathitaṃ khajena yava-pallake |
Ah.4.15.029c nidhāpayet tato māsād uddhṛtaṃ gālitaṃ pacet || 29 ||
456
Ah.4.15.030a harītakīnāṃ kvāthena dadhnā cāmlena saṃyutam |
Ah.4.15.030c udaraṃ garaṃ aṣṭhīlām ānāhaṃ gulma-vidradhī || 30 ||
Ah.4.15.031a hanty etat kuṣṭham unmādam apasmāraṃ ca pānataḥ |
Ah.4.15.031c snuk-kṣīra-yuktād go-kṣīrāc chṛta-śītāt khajāhatāt || 31 ||
Ah.4.15.032a yaj jātam ājyaṃ snuk-kṣīra-siddhaṃ tac ca tathā-guṇam |
Ah.4.15.032c kṣīra-droṇaṃ sudhā-kṣīra-prasthārdha-sahitaṃ dadhi || 32 || 1465
Ah.4.15.033a jātaṃ mathitvā tat-sarpis trivṛt-siddhaṃ ca tad-guṇam |
Ah.4.15.033c tathā siddhaṃ ghṛta-prasthaṃ payasy aṣṭa-guṇe pibet || 33 || 1466
Ah.4.15.034a snuk-kṣīra-pala-kalkena trivṛtā-ṣaṭ-palena ca |
Ah.4.15.034c eṣāṃ cānu pibet peyāṃ rasaṃ svādu payo 'tha-vā || 34 ||
Ah.4.15.035a ghṛte jīrṇe viriktaś ca koṣṇaṃ nāgara-sādhitam |
Ah.4.15.035c pibed ambu tataḥ peyāṃ tato yūṣaṃ kulattha-jam || 35 ||
Ah.4.15.036a pibed rūkṣas try-ahaṃ tv evaṃ bhūyo vā pratibhojitaḥ |
Ah.4.15.036c punaḥ punaḥ pibet sarpir ānupūrvyānayaiva ca || 36 ||
Ah.4.15.037a ghṛtāny etāni siddhāni vidadhyāt kuśalo bhiṣak |
Ah.4.15.037c gulmānāṃ gara-doṣāṇām udarāṇāṃ ca śāntaye || 37 ||
Ah.4.15.038a pīlu-kalkopasiddhaṃ vā ghṛtam ānāha-bhedanam |
Ah.4.15.038c tailvakaṃ nīlinī-sarpiḥ snehaṃ vā miśrakaṃ pibet || 38 ||
Ah.4.15.039a hṛta-doṣaḥ kramād aśnan laghu-śāly-odana-prati |
Ah.4.15.039c upayuñjīta jaṭharī doṣa-śoṣa-nivṛttaye || 39 ||
457
Ah.4.15.040a harītakī-sahasraṃ vā go-mūtreṇa payo-'nupaḥ |
Ah.4.15.040c sahasraṃ pippalīnāṃ vā snuk-kṣīreṇa su-bhāvitam || 40 ||
Ah.4.15.041a pippalī-vardhamānaṃ vā kṣīrāśī vā śilā-jatu |
Ah.4.15.041c tad-vad vā gugguluṃ kṣīraṃ tulyārdraka-rasaṃ tathā || 41 || 1467
Ah.4.15.042a citrakāmaradārubhyāṃ kalkaṃ kṣīreṇa vā pibet |
Ah.4.15.042c māsaṃ yuktas tathā hasti-pippalī-viśva-bheṣajam || 42 ||
Ah.4.15.043a viḍaṅgaṃ citrako dantī cavyaṃ vyoṣaṃ ca taiḥ payaḥ |
Ah.4.15.043c kalkaiḥ kola-samaiḥ pītvā pravṛddham udaraṃ jayet || 43 ||
Ah.4.15.044a bhojyaṃ bhuñjīta vā māsaṃ snuhī-kṣīra-ghṛtānvitam |
Ah.4.15.044c utkārikāṃ vā snuk-kṣīra-pīta-pathyā-kaṇā-kṛtām || 44 ||
Ah.4.15.045a pārśva-śūlam upastambhaṃ hṛd-grahaṃ ca samīraṇaḥ |
Ah.4.15.045c yadi kuryāt tatas tailaṃ bilva-kṣārānvitam pibet || 45 ||
Ah.4.15.046a pakvaṃ vā ṭuṇṭuka-balā-palāśa-tila-nāla-jaiḥ |
Ah.4.15.046c kṣāraiḥ kadaly-apāmārga-tarkārī-jaiḥ prṭhak-kṛtaiḥ || 46 ||
Ah.4.15.047a kaphe vātena pitte vā tābhyāṃ vāpy āvṛte 'nile |
Ah.4.15.047c balinaḥ svauṣadha-yutaṃ tailam eraṇḍa-jaṃ hitam || 47 ||
Ah.4.15.048a devadāru-palāśārka-hasti-pippali-śigrukaiḥ |
Ah.4.15.048c sāśvakarṇaiḥ sa-go-mūtraiḥ pradihyād udaraṃ bahiḥ || 48 ||
Ah.4.15.049a vṛścikālī-vacā-śuṇṭhī-pañca-mūla-punarnavāt |
Ah.4.15.049c varṣābhū-dhānya-kuṣṭhāc ca kvāthair mūtraiś ca secayet || 49 ||
458
Ah.4.15.050a virikta-mlānam udaraṃ sveditaṃ śālvaṇādibhiḥ |
Ah.4.15.050c vāsasā veṣṭayed evaṃ vāyur nādhmāpayet punaḥ || 50 || 1468
Ah.4.15.051a su-viriktasya yasya syād ādhmānaṃ punar eva tam |
Ah.4.15.051c su-snigdhair amla-lavaṇair nirūhaiḥ samupācaret || 51 ||
Ah.4.15.052a sopastambho 'pi vā vāyur ādhmāpayati yaṃ naram |
Ah.4.15.052c tīkṣṇāḥ sa-kṣāra-go-mūtrāḥ śasyante tasya vastayaḥ || 52 ||
Ah.4.15.053a iti sāmānyataḥ proktāḥ siddhā jaṭhariṇāṃ kriyāḥ |
Ah.4.15.053c vātodare 'tha balinaṃ vidāry-ādi-śṛtaṃ ghṛtam || 53 || 1469
Ah.4.15.054a pāyayeta tataḥ snigdhaṃ sveditāṅgaṃ virecayet |
Ah.4.15.054c bahu-śas tailvakenainaṃ sarpiṣā miśrakeṇa vā || 54 ||
Ah.4.15.055a kṛte saṃsarjane kṣīraṃ balārtham avacārayet |
Ah.4.15.055c prāg utkleśān nivartyaṃ ca bale labdhe kramāt payaḥ || 55 || 1470
Ah.4.15.056a yūṣai rasair vā mandāmla-lavaṇair edhitānalam |
Ah.4.15.056c sodāvartaṃ punaḥ snigdha-svinnam āsthāpayet tataḥ || 56 ||
Ah.4.15.057a tīkṣṇādho-bhāga-yuktena daśa-mūlika-vastinā |
Ah.4.15.057c tilorubūka-tailena vāta-ghnāmla-śṛtena ca || 57 || 1471
Ah.4.15.058a sphuraṇākṣepa-sandhy-asthi-pārśva-pṛṣṭha-trikārtiṣu |
Ah.4.15.058c rūkṣaṃ baddha-śakṛd-vātaṃ dīptāgnim anuvāsayet || 58 ||
Ah.4.15.059a a-virecyasya śamanā vasti-kṣīra-ghṛtādayaḥ |
Ah.4.15.059c balinaṃ svādu-siddhena paitte saṃsnehya sarpiṣā || 59 ||
459
Ah.4.15.060a śyāmā-tribhaṇḍī-tri-phalā-vipakvena virecayet |
Ah.4.15.060c sitā-madhu-ghṛtāḍhyena nirūho 'sya tato hitaḥ || 60 ||
Ah.4.15.061a nyagrodhādi-kaṣāyeṇa sneha-vastiś ca tac-chṛtaḥ |
Ah.4.15.061c dur-balaṃ tv anuvāsyādau śodhayet kṣīra-vastibhiḥ || 61 ||
Ah.4.15.062a jāte cāgni-bale snigdhaṃ bhūyo bhūyo virecayet |
Ah.4.15.062c kṣīreṇa sa-trivṛt-kalkenorubūka-śṛtena vā || 62 || 1472
Ah.4.15.063a sātalā-trāyamāṇābhyāṃ śṛtenāragvadhena vā |
Ah.4.15.063c sa-kaphe vā sa-mūtreṇa sa-tiktājyena sānile || 63 || 1473
Ah.4.15.064a payasānya-tamenaiṣāṃ vidāry-ādi-śṛtena vā |
Ah.4.15.064c bhuñjīta jaṭharaṃ cāsya pāyasenopanāhayet || 64 ||
Ah.4.15.065a punaḥ kṣīraṃ punar vastiṃ punar eva virecanam |
Ah.4.15.065c krameṇa dhruvam ātiṣṭhan yattaḥ pittodaraṃ jayet || 65 || 1474
Ah.4.15.066a vatsakādi-vipakvena kaphe saṃsnehya sarpiṣā |
Ah.4.15.066c svinnaṃ snuk-kṣīra-siddhena bala-vantaṃ virecitam || 66 ||
Ah.4.15.067a saṃsarjayet kaṭu-kṣāra-yuktair annaiḥ kaphāpahaiḥ |
Ah.4.15.067c mūtra-try-ūṣaṇa-tailāḍhyo nirūho 'sya tato hitaḥ || 67 ||
Ah.4.15.068a muṣkakādi-kaṣāyeṇa sneha-vastiś ca tac-chṛtaḥ |
Ah.4.15.068c bhojanaṃ vyoṣa-dugdhena kaulatthena rasena vā || 68 ||
Ah.4.15.069a staimityā-ruci-hṛl-lāse mande 'gnau madya-pāya ca |
Ah.4.15.069c dadyād ariṣṭān kṣārāṃś ca kapha-styāna-sthirodare || 69 || 1475
460
Ah.4.15.070a hiṅgūpakulye tri-phalāṃ devadāru niśā-dvayam |
Ah.4.15.070c bhallātakaṃ śigru-phalaṃ kaṭukāṃ tiktakaṃ vacāṃ || 70 ||
Ah.4.15.071a śuṇṭhīṃ mādrīṃ ghanaṃ kuṣṭhaṃ saralaṃ paṭu-pañcakam |
Ah.4.15.071c dāhayej jarjarī-kṛtya dadhi-sneha-catuṣka-vat || 71 ||
Ah.4.15.072a antar-dhūmaṃ tataḥ kṣārād biḍāla-padakaṃ pibet |
Ah.4.15.072c madirā-dadhi-maṇḍoṣṇa-jalāriṣṭa-surāsavaiḥ || 72 || 1476
Ah.4.15.073a udaraṃ gulmam aṣṭhīlāṃ tūṇyau śophaṃ viṣūcikām |
Ah.4.15.073c plīha-hṛd-roga-guda-jān udāvartaṃ ca nāśayet || 73 ||
Ah.4.15.074a jayed ariṣṭa-go-mūtra-cūrṇāyas-kṛti-pānataḥ |
Ah.4.15.074c sa-kṣāra-taila-pānaiś ca dur-balasya kaphodaram || 74 ||
Ah.4.15.075a upanāhyaṃ sa-siddhārtha-kiṇvair bījaiś ca mūlakāt |
Ah.4.15.075c kalkitair udaraṃ svedam abhīkṣṇaṃ cātra yojayet || 75 || 1477
Ah.4.15.076a sannipātodare kuryān nāti-kṣīṇa-balānale |
Ah.4.15.076c doṣodrekānurodhena pratyākhyāya kriyām imām || 76 ||
Ah.4.15.077a dantī-dravantī-phala-jaṃ tailaṃ pāne ca śasyate |
Ah.4.15.077c kriyā-nivṛtte jaṭhare tri-doṣe tu viśeṣataḥ || 77 ||
Ah.4.15.078a dadyād āpṛcchya taj-jñātīn pātuṃ madyena kalkitam |
Ah.4.15.078c mūlaṃ kākādanī-guñjā-karavīraka-sambhavam || 78 ||
Ah.4.15.079a pāna-bhojana-saṃyuktaṃ dadyād vā sthāvaraṃ viṣam |
Ah.4.15.079c yasmin vā kupitaḥ sarpo vimuñcati phale viṣam || 79 ||
461
Ah.4.15.080a tenāsya doṣa-saṅghātaḥ sthiro līno vi-mārga-gaḥ |
Ah.4.15.080c bahiḥ pravartate bhinno viṣeṇāśu pramāthinā || 80 ||
Ah.4.15.081a tathā vrajaty a-gada-tāṃ śarīrāntaram eva vā |
Ah.4.15.081c hṛta-doṣaṃ tu śītāmbu-snātaṃ taṃ pāyayet payaḥ || 81 ||
Ah.4.15.082a peyāṃ vā trivṛtaḥ śākaṃ māṇḍūkyā vāstukasya vā |
Ah.4.15.082c kāla-śākaṃ yavākhyaṃ vā khādet sva-rasa-sādhitam || 82 ||
Ah.4.15.083a nir-amla-lavaṇa-snehaṃ svinnā-svinnam an-anna-bhuk |
Ah.4.15.083c māsam ekaṃ tataś caiva tṛṣitaḥ sva-rasaṃ pibet || 83 || 1478
Ah.4.15.084a evaṃ vinirhṛte śākair doṣe māsāt paraṃ tataḥ |
Ah.4.15.084c dur-balāya prayuñjīta prāṇa-bhṛt kārabhaṃ payaḥ || 84 ||
Ah.4.15.085a plīhodare yathā-doṣaṃ snigdhasya sveditasya ca |
Ah.4.15.085c sirāṃ bhukta-vato dadhnā vāma-bāhau vimokṣayet || 85 ||
Ah.4.15.086a labdhe bale ca bhūyo 'pi sneha-pītaṃ viśodhitam |
Ah.4.15.086c samudra-śukti-jaṃ kṣāraṃ payasā pāyayet tathā || 86 ||
Ah.4.15.087a amla-srutaṃ viḍa-kaṇā-cūrṇāḍhyaṃ naktamāla-jam |
Ah.4.15.087c śaubhāñjanasya vā kvāthaṃ saindhavāgni-kaṇānvitam || 87 ||
Ah.4.15.088a hiṅgv-ādi-cūrṇaṃ kṣārājyaṃ yuñjīta ca yathā-balam |
Ah.4.15.088c pippalī-nāgaraṃ dantī-samāṃśaṃ dvi-guṇābhayam || 88 || 1479
Ah.4.15.089a viḍārdhāṃśa-yutaṃ cūrṇam idam uṣṇāmbunā pibet |
Ah.4.15.089c viḍaṅgaṃ citrakaṃ saktūn sa-ghṛtān saindhavaṃ vacām || 89 ||
462
Ah.4.15.090a dagdhvā kapāle payasā gulma-plīhāpahaṃ pibet |
Ah.4.15.090c tailonmiśrair badaraka-pattraiḥ sammarditaiḥ samupanaddhaḥ || 90 ||
Ah.4.15.091a musalena pīḍito 'nu ca yāti plīhā payo-bhujo nāśam |
Ah.4.15.091c rohītaka-latāḥ k ptāḥ khaṇḍa-śaḥ sābhayā jale || 91 ||
Ah.4.15.092a mūtre vāsunuyāt tac ca sapta-rātra-sthitaṃ pibet |
Ah.4.15.092c kāmalā-plīha-gulmārśaḥ-kṛmi-mehodarāpaham || 92 || 1480
Ah.4.15.093a rohītaka-tvacaḥ kṛtvā palānāṃ pañca-viṃśatim |
Ah.4.15.093c kola-dvi-prastha-saṃyuktaṃ kaṣāyam upakalpayet || 93 ||
Ah.4.15.094a pālikaiḥ pañca-kolais tu taiḥ samastaiś ca tulyayā |
Ah.4.15.094c rohītaka-tvacā piṣṭair ghṛta-prasthaṃ vipācayet || 94 ||
Ah.4.15.095a plīhābhivṛddhiṃ śamayaty etad āśu prayojitam |
Ah.4.15.095c kadalyās tila-nālānāṃ kṣāreṇa kṣurakasya ca || 95 || 1481
Ah.4.15.096a tailaṃ pakvaṃ jayet pānāt plīhānaṃ kapha-vāta-jam |
Ah.4.15.096c a-śāntau gulma-vidhinā yojayed agni-karma ca || 96 ||
Ah.4.15.097a a-prāpta-picchā-salile plīhni vāta-kapholbaṇe |
Ah.4.15.097c paittike jīvanīyāni sarpīṃṣi kṣīra-vastayaḥ || 97 ||
Ah.4.15.098a raktāvasekaḥ saṃśuddhiḥ kṣīra-pānaṃ ca śasyate |
Ah.4.15.098c yakṛti plīha-vat karma dakṣiṇe tu bhuje sirām || 98 ||
Ah.4.15.099a svinnāya baddhodariṇe mūtra-tīkṣṇauṣadhānvitam |
Ah.4.15.099c sa-taila-lavaṇaṃ dadyān nirūhaṃ sānuvāsanam || 99 ||
463
Ah.4.15.100a parisraṃsīni cānnāni tīkṣṇaṃ cāsmai virecanam |
Ah.4.15.100c udāvarta-haraṃ karma kāryaṃ yac cānilāpaham || 100 ||
Ah.4.15.101a chidrodaram ṛte svedāc chleṣmodara-vad ācaret |
Ah.4.15.101c jātaṃ jātaṃ jalaṃ srāvyam evaṃ tad yāpayed bhiṣak || 101 ||
Ah.4.15.102a apāṃ doṣa-harāṇy ādau yojayed udakodare |
Ah.4.15.102c mūtra-yuktāni tīkṣṇāni vividha-kṣāra-vanti ca || 102 ||
Ah.4.15.103a dīpanīyaiḥ kapha-ghnaiś ca tam āhārair upācaret |
Ah.4.15.103c kṣāraṃ chāga-karīṣāṇāṃ srutaṃ mūtre 'gninā pacet || 103 ||
Ah.4.15.104a ghanī-bhavati tasmiṃś ca karṣāṃśaṃ cūrṇitaṃ kṣipet |
Ah.4.15.104c pippalī pippalī-mūlaṃ śuṇṭhī lavaṇa-pañcakam || 104 ||
Ah.4.15.105a nikumbha-kumbha-tri-phalā-svarṇakṣīrī-viṣāṇikāḥ |
Ah.4.15.105c svarjikā-kṣāra-ṣaḍgranthā-sātalā-yava-śūka-jam || 105 ||
Ah.4.15.106a kolābhā guṭikāḥ kṛtvā tataḥ sauvīrakāplutāḥ |
Ah.4.15.106c pibed a-jarake śophe pravṛddhe codakodare || 106 || 1482
Ah.4.15.107a ity auṣadhair a-praśame triṣu baddhodarādiṣu |
Ah.4.15.107c prayuñjīta bhiṣak śastram ārta-bandhu-nṛpārthitaḥ || 107 ||
Ah.4.15.108a snigdha-svinna-tanor nābher adho baddha-kṣatāntrayoḥ |
Ah.4.15.108c pāṭayed udaraṃ muktvā vāmataś catur-aṅgulāt || 108 ||
Ah.4.15.109a catur-aṅgula-mānaṃ tu niṣkāsyāntrāṇi tena ca |
Ah.4.15.109c nirīkṣyāpanayed vāla-mala-lepopalādikam || 109 ||
464
Ah.4.15.110a chidre tu śalyam uddhṛtya viśodhyāntra-parisravam |
Ah.4.15.110c markoṭair daṃśayec chidraṃ teṣu lagneṣu cāharet || 110 || 1483
Ah.4.15.111a kāyaṃ mūrdhno 'nu cāntrāṇi yathā-sthānaṃ niveśayet |
Ah.4.15.111c aktāni madhu-sarpirbhyām atha sīvyed bahir vraṇam || 111 || 1484
Ah.4.15.112a tataḥ kṛṣṇa-mṛdālipya badhnīyād yaṣṭi-miśrayā |
Ah.4.15.112c nivāta-sthaḥ payo-vṛttiḥ sneha-droṇyāṃ vaset tataḥ || 112 ||
Ah.4.15.113a sa-jale jaṭhare tailair abhyaktasyānilāpahaiḥ |
Ah.4.15.113c svinnasyoṣṇāmbunā-kakṣam udare paṭṭa-veṣṭite || 113 || 1485
Ah.4.15.114a baddha-cchidrodita-sthāne vidhyed aṅgula-mātrakam |
Ah.4.15.114c nidhāya tasmin nāḍīṃ ca srāvayed ardham ambhasaḥ || 114 ||
Ah.4.15.115a athāsya nāḍīm ākṛṣya tailena lavaṇena ca |
Ah.4.15.115c vraṇam abhyajya baddhvā ca veṣṭayed vāsasodaram || 115 ||
Ah.4.15.116a tṛtīye 'hni caturthe vā yāvad ā-ṣo-ḍaśaṃ dinam |
Ah.4.15.116c tasya viśramya viśramya srāvayed alpa-śo jalam || 116 || 1486
Ah.4.15.117a viveṣṭayed gāḍha-taraṃ jaṭharaṃ vāsasā ślatham |
Ah.4.15.117c niḥsrute laṅghitaḥ peyām a-sneha-lavaṇāṃ pibet || 117 || 1487
Ah.4.15.118a syāt kṣīra-vṛttiḥ ṣaṇ-māsāṃś trīn peyāṃ payasā pibet |
Ah.4.15.118c trīṃś cānyān payasaivādyāt phalāmlena rasena vā || 118 ||
Ah.4.15.119a alpa-śo '-sneha-lavaṇaṃ jīrṇaṃ śyāmāka-kodravam |
Ah.4.15.119c prayato vatsareṇaivaṃ vijayeta jalodaram || 119 ||
465
Ah.4.15.120a varjyeṣu yantrito diṣṭe nāty-a-diṣṭe jitendriyaḥ |
Ah.4.15.120c sarvam evodaraṃ prāyo doṣa-saṅghāta-jaṃ yataḥ || 120 ||
Ah.4.15.121a ato vātādi-śamanī kriyā sarva-tra śasyate |
Ah.4.15.121c vahnir manda-tvam āyāti doṣaiḥ kukṣau prapūrite || 121 || 1488
Ah.4.15.122a tasmād bhojyāni bhojyāni dīpanāni laghūni ca |
Ah.4.15.122c sa-pañca-mūlāny alpāmla-paṭu-sneha-kaṭūni ca || 122 ||
Ah.4.15.123a bhāvitānāṃ gavāṃ mūtre ṣaṣṭikānāṃ ca taṇḍulaiḥ |
Ah.4.15.123c yavāgūṃ payasā siddhāṃ pra-kāmaṃ bhojayen naram || 123 ||
Ah.4.15.124a pibed ikṣu-rasaṃ cānu jaṭharāṇāṃ nivṛttaye |
Ah.4.15.124c svaṃ svaṃ sthānaṃ vrajanty eṣāṃ vāta-pitta-kaphās tathā || 124 ||
Ah.4.15.125a aty-arthoṣṇāmla-lavaṇaṃ rūkṣaṃ grāhi himaṃ guru |
Ah.4.15.125c guḍaṃ taila-kṛtaṃ śākaṃ vāri pānāvagāhayoḥ || 125 || 1489
Ah.4.15.126a āyāsādhva-divā-svapna-yānāni ca parityajet |
Ah.4.15.126c nāty-accha-sāndra-madhuraṃ takraṃ pāne praśasyate || 126 ||
Ah.4.15.127a sa-kaṇā-lavaṇaṃ vāte pitte soṣaṇa-śarkaram |
Ah.4.15.127c yavānī-saindhavājājī-madhu-vyoṣaiḥ kaphodare || 127 ||
Ah.4.15.128a try-ūṣaṇa-kṣāra-lavaṇaiḥ saṃyutaṃ nicayodare |
Ah.4.15.128c madhu-taila-vacā-śuṇṭhī-śatāhvā-kuṣṭha-saindhavaiḥ || 128 || 1490
Ah.4.15.129a plīhni baddhe tu hapuṣā-yavānī-paṭv-ajājibhiḥ |
Ah.4.15.129c sa-kṛṣṇā-mākṣikaṃ chidre vyoṣa-vat salilodare || 129 ||
466
Ah.4.15.130a gauravā-rocakānāha-manda-vahny-atisāriṇām |
Ah.4.15.130c takraṃ vāta-kaphārtānām amṛta-tvāya kalpate || 130 ||
Ah.4.15.131a prayogāṇāṃ ca sarveṣām anu kṣīraṃ prayojayet |
Ah.4.15.131c sthairya-kṛt sarva-dhātūnāṃ balyaṃ doṣānubandha-hṛt || 131 ||
Ah.4.15.131ū̆ab bheṣajāpacitāṅgānāṃ kṣīram evāmṛtāyate || 131ū̆ab ||
  1. Ah.4.15.001v/ 15-1bv sroto-mārga-vighātanāt
  2. Ah.4.15.002v/ 15-2cv māsaṃ dvau vā tathā gavyaṃ
  3. Ah.4.15.005v/ 15-5cv nāgaraṃ tri-palaṃ prasthaṃ
  4. Ah.4.15.017v/ 15-17cv nainaṃ prāpyātivartante
  5. Ah.4.15.028v/ 15-28av sneham eva virekārthe
  6. Ah.4.15.032v/ 15-32dv -prasthārdhena yutaṃ dadhi
  7. Ah.4.15.033v/ 15-33dv payasy aṣṭa-guṇe pacet
  8. Ah.4.15.041v/ 15-41av pippalīṃ vardhamānaṃ vā
  9. Ah.4.15.050v/ 15-50bv sveditaṃ śālvalādibhiḥ
  10. Ah.4.15.053v/ 15-53av iti sāmānyataḥ proktā 15-53bv siddhā jaṭhariṇāṃ kriyā
  11. Ah.4.15.055v/ 15-55cv prāg utkleśān nivarteta
  12. Ah.4.15.057v/ 15-57bv daśa-mūlena vastinā
  13. Ah.4.15.062v/ 15-62av jāte tv agni-bale snigdhaṃ 15-62dv nnorubūka-śṛtena tam
  14. Ah.4.15.063v/ 15-63av saptalā-trāyamāṇābhyāṃ
  15. Ah.4.15.065v/ 15-65dv yataḥ pittodaraṃ jayet
  16. Ah.4.15.069v/ 15-69av staimityā-ruci-hṛl-lāsair 15-69dv kaphe styāne sthirodare
  17. Ah.4.15.072v/ 15-72dv -jalāriṣṭa-sudhāsavaiḥ
  18. Ah.4.15.075v/ 15-75cv kalkitair udara-svedam
  19. Ah.4.15.083v/ 15-83cv māsam ekaṃ tataś caivaṃ
  20. Ah.4.15.088v/ 15-88dv -samāṃśaṃ dvi-guṇābhayā
  21. Ah.4.15.092v/ 15-92av mūtre vāsunuyāt tat tu
  22. Ah.4.15.095v/ 15-95av plīhābhivṛddhiṃ śamayed 15-95ac plīhāti-vṛddhiṃ śamayaty 15-95dv kṣāreṇekṣurakasya ca
  23. Ah.4.15.106v/ 15-106dv pravṛddhe ca dakodare
  24. Ah.4.15.110v/ 15-110bv viśodhyāntraṃ parisravam
  25. Ah.4.15.111v/ 15-111bv yathā-sthānaṃ viveśayet
  26. Ah.4.15.113v/ 15-113dv udare pariveṣṭite
  27. Ah.4.15.116v/ 15-116bv yāvad vā-dina-ṣo-ḍaśa
  28. Ah.4.15.117v/ 15-117bv jaṭharaṃ ca ślathā-ślatham
  29. Ah.4.15.121v/ 15-121bv kriyā sarvā praśasyate
  30. Ah.4.15.125v/ 15-125av aty-arthoṣṇāmbu-lavaṇaṃ
  31. Ah.4.15.128v/ 15-128cv madhu-taila-varā-śuṇṭhī- 15-128cv madhu-taila-vasā-śuṇṭhī-