463
Ah.4.15.100a parisraṃsīni cānnāni tīkṣṇaṃ cāsmai virecanam |
Ah.4.15.100c udāvarta-haraṃ karma kāryaṃ yac cānilāpaham || 100 ||
Ah.4.15.101a chidrodaram ṛte svedāc chleṣmodara-vad ācaret |
Ah.4.15.101c jātaṃ jātaṃ jalaṃ srāvyam evaṃ tad yāpayed bhiṣak || 101 ||
Ah.4.15.102a apāṃ doṣa-harāṇy ādau yojayed udakodare |
Ah.4.15.102c mūtra-yuktāni tīkṣṇāni vividha-kṣāra-vanti ca || 102 ||
Ah.4.15.103a dīpanīyaiḥ kapha-ghnaiś ca tam āhārair upācaret |
Ah.4.15.103c kṣāraṃ chāga-karīṣāṇāṃ srutaṃ mūtre 'gninā pacet || 103 ||
Ah.4.15.104a ghanī-bhavati tasmiṃś ca karṣāṃśaṃ cūrṇitaṃ kṣipet |
Ah.4.15.104c pippalī pippalī-mūlaṃ śuṇṭhī lavaṇa-pañcakam || 104 ||
Ah.4.15.105a nikumbha-kumbha-tri-phalā-svarṇakṣīrī-viṣāṇikāḥ |
Ah.4.15.105c svarjikā-kṣāra-ṣaḍgranthā-sātalā-yava-śūka-jam || 105 ||
Ah.4.15.106a kolābhā guṭikāḥ kṛtvā tataḥ sauvīrakāplutāḥ |
Ah.4.15.106c pibed a-jarake śophe pravṛddhe codakodare || 106 || 1482
Ah.4.15.107a ity auṣadhair a-praśame triṣu baddhodarādiṣu |
Ah.4.15.107c prayuñjīta bhiṣak śastram ārta-bandhu-nṛpārthitaḥ || 107 ||
Ah.4.15.108a snigdha-svinna-tanor nābher adho baddha-kṣatāntrayoḥ |
Ah.4.15.108c pāṭayed udaraṃ muktvā vāmataś catur-aṅgulāt || 108 ||
Ah.4.15.109a catur-aṅgula-mānaṃ tu niṣkāsyāntrāṇi tena ca |
Ah.4.15.109c nirīkṣyāpanayed vāla-mala-lepopalādikam || 109 ||
  1. Ah.4.15.106v/ 15-106dv pravṛddhe ca dakodare