464
Ah.4.15.110a chidre tu śalyam uddhṛtya viśodhyāntra-parisravam |
Ah.4.15.110c markoṭair daṃśayec chidraṃ teṣu lagneṣu cāharet || 110 || 1483
Ah.4.15.111a kāyaṃ mūrdhno 'nu cāntrāṇi yathā-sthānaṃ niveśayet |
Ah.4.15.111c aktāni madhu-sarpirbhyām atha sīvyed bahir vraṇam || 111 || 1484
Ah.4.15.112a tataḥ kṛṣṇa-mṛdālipya badhnīyād yaṣṭi-miśrayā |
Ah.4.15.112c nivāta-sthaḥ payo-vṛttiḥ sneha-droṇyāṃ vaset tataḥ || 112 ||
Ah.4.15.113a sa-jale jaṭhare tailair abhyaktasyānilāpahaiḥ |
Ah.4.15.113c svinnasyoṣṇāmbunā-kakṣam udare paṭṭa-veṣṭite || 113 || 1485
Ah.4.15.114a baddha-cchidrodita-sthāne vidhyed aṅgula-mātrakam |
Ah.4.15.114c nidhāya tasmin nāḍīṃ ca srāvayed ardham ambhasaḥ || 114 ||
Ah.4.15.115a athāsya nāḍīm ākṛṣya tailena lavaṇena ca |
Ah.4.15.115c vraṇam abhyajya baddhvā ca veṣṭayed vāsasodaram || 115 ||
Ah.4.15.116a tṛtīye 'hni caturthe vā yāvad ā-ṣo-ḍaśaṃ dinam |
Ah.4.15.116c tasya viśramya viśramya srāvayed alpa-śo jalam || 116 || 1486
Ah.4.15.117a viveṣṭayed gāḍha-taraṃ jaṭharaṃ vāsasā ślatham |
Ah.4.15.117c niḥsrute laṅghitaḥ peyām a-sneha-lavaṇāṃ pibet || 117 || 1487
Ah.4.15.118a syāt kṣīra-vṛttiḥ ṣaṇ-māsāṃś trīn peyāṃ payasā pibet |
Ah.4.15.118c trīṃś cānyān payasaivādyāt phalāmlena rasena vā || 118 ||
Ah.4.15.119a alpa-śo '-sneha-lavaṇaṃ jīrṇaṃ śyāmāka-kodravam |
Ah.4.15.119c prayato vatsareṇaivaṃ vijayeta jalodaram || 119 ||
  1. Ah.4.15.110v/ 15-110bv viśodhyāntraṃ parisravam
  2. Ah.4.15.111v/ 15-111bv yathā-sthānaṃ viveśayet
  3. Ah.4.15.113v/ 15-113dv udare pariveṣṭite
  4. Ah.4.15.116v/ 15-116bv yāvad vā-dina-ṣo-ḍaśa
  5. Ah.4.15.117v/ 15-117bv jaṭharaṃ ca ślathā-ślatham