455
Ah.4.15.020a bhagandare pāṇḍu-roge kāse śvāse gala-grahe |
Ah.4.15.020c hṛd-roge grahaṇī-doṣe kuṣṭhe mande 'nale jvare || 20 ||
Ah.4.15.021a daṃṣṭrā-viṣe mūla-viṣe sa-gare kṛtrime doṣe |
Ah.4.15.021c yathārhaṃ snigdha-koṣṭhena peyam etad virecanam || 21 ||
Ah.4.15.022a hapuṣāṃ kāñcanakṣīrīṃ tri-phalāṃ nīlinī-phalam |
Ah.4.15.022c trāyantīṃ rohiṇīṃ tiktāṃ sātalāṃ trivṛtāṃ vacām || 22 ||
Ah.4.15.023a saindhavaṃ kāla-lavaṇaṃ pippalīṃ ceti cūrṇayet |
Ah.4.15.023c dāḍima-tri-phalā-māṃsa-rasa-mūtra-sukhodakaiḥ || 23 ||
Ah.4.15.024a peyo 'yaṃ sarva-gulmeṣu plīhni sarvodareṣu ca |
Ah.4.15.024c śvitre kuṣṭheṣv a-jarake sadane viṣame 'nale || 24 ||
Ah.4.15.025a śophārśaḥ-pāṇḍu-rogeṣu kāmalāyāṃ halīmake |
Ah.4.15.025c vāta-pitta-kaphāṃś cāśu virekeṇa prasādhayet || 25 ||
Ah.4.15.026a nīlinīṃ niculaṃ vyoṣaṃ kṣārau lavaṇa-pañcakam |
Ah.4.15.026c citrakaṃ ca pibec cūrṇaṃ sarpiṣodara-gulma-nut || 26 ||
Ah.4.15.027a pūrva-vac ca pibed dugdhaṃ kṣāmaḥ śuddho 'ntarāntarā |
Ah.4.15.027c kārabhaṃ gavyam ājaṃ vā dadyād ātyayike gade || 27 ||
Ah.4.15.028a snehān eva virekārthe dur-balebhyo viśeṣataḥ |
Ah.4.15.028c harītakī-sūkṣma-rajaḥ-prastha-yuktaṃ ghṛtāḍhakam || 28 || 1464
Ah.4.15.029a agnau vilāpya mathitaṃ khajena yava-pallake |
Ah.4.15.029c nidhāpayet tato māsād uddhṛtaṃ gālitaṃ pacet || 29 ||
  1. Ah.4.15.028v/ 15-28av sneham eva virekārthe