456
Ah.4.15.030a harītakīnāṃ kvāthena dadhnā cāmlena saṃyutam |
Ah.4.15.030c udaraṃ garaṃ aṣṭhīlām ānāhaṃ gulma-vidradhī || 30 ||
Ah.4.15.031a hanty etat kuṣṭham unmādam apasmāraṃ ca pānataḥ |
Ah.4.15.031c snuk-kṣīra-yuktād go-kṣīrāc chṛta-śītāt khajāhatāt || 31 ||
Ah.4.15.032a yaj jātam ājyaṃ snuk-kṣīra-siddhaṃ tac ca tathā-guṇam |
Ah.4.15.032c kṣīra-droṇaṃ sudhā-kṣīra-prasthārdha-sahitaṃ dadhi || 32 || 1465
Ah.4.15.033a jātaṃ mathitvā tat-sarpis trivṛt-siddhaṃ ca tad-guṇam |
Ah.4.15.033c tathā siddhaṃ ghṛta-prasthaṃ payasy aṣṭa-guṇe pibet || 33 || 1466
Ah.4.15.034a snuk-kṣīra-pala-kalkena trivṛtā-ṣaṭ-palena ca |
Ah.4.15.034c eṣāṃ cānu pibet peyāṃ rasaṃ svādu payo 'tha-vā || 34 ||
Ah.4.15.035a ghṛte jīrṇe viriktaś ca koṣṇaṃ nāgara-sādhitam |
Ah.4.15.035c pibed ambu tataḥ peyāṃ tato yūṣaṃ kulattha-jam || 35 ||
Ah.4.15.036a pibed rūkṣas try-ahaṃ tv evaṃ bhūyo vā pratibhojitaḥ |
Ah.4.15.036c punaḥ punaḥ pibet sarpir ānupūrvyānayaiva ca || 36 ||
Ah.4.15.037a ghṛtāny etāni siddhāni vidadhyāt kuśalo bhiṣak |
Ah.4.15.037c gulmānāṃ gara-doṣāṇām udarāṇāṃ ca śāntaye || 37 ||
Ah.4.15.038a pīlu-kalkopasiddhaṃ vā ghṛtam ānāha-bhedanam |
Ah.4.15.038c tailvakaṃ nīlinī-sarpiḥ snehaṃ vā miśrakaṃ pibet || 38 ||
Ah.4.15.039a hṛta-doṣaḥ kramād aśnan laghu-śāly-odana-prati |
Ah.4.15.039c upayuñjīta jaṭharī doṣa-śoṣa-nivṛttaye || 39 ||
  1. Ah.4.15.032v/ 15-32dv -prasthārdhena yutaṃ dadhi
  2. Ah.4.15.033v/ 15-33dv payasy aṣṭa-guṇe pacet