457
Ah.4.15.040a harītakī-sahasraṃ vā go-mūtreṇa payo-'nupaḥ |
Ah.4.15.040c sahasraṃ pippalīnāṃ vā snuk-kṣīreṇa su-bhāvitam || 40 ||
Ah.4.15.041a pippalī-vardhamānaṃ vā kṣīrāśī vā śilā-jatu |
Ah.4.15.041c tad-vad vā gugguluṃ kṣīraṃ tulyārdraka-rasaṃ tathā || 41 || 1467
Ah.4.15.042a citrakāmaradārubhyāṃ kalkaṃ kṣīreṇa vā pibet |
Ah.4.15.042c māsaṃ yuktas tathā hasti-pippalī-viśva-bheṣajam || 42 ||
Ah.4.15.043a viḍaṅgaṃ citrako dantī cavyaṃ vyoṣaṃ ca taiḥ payaḥ |
Ah.4.15.043c kalkaiḥ kola-samaiḥ pītvā pravṛddham udaraṃ jayet || 43 ||
Ah.4.15.044a bhojyaṃ bhuñjīta vā māsaṃ snuhī-kṣīra-ghṛtānvitam |
Ah.4.15.044c utkārikāṃ vā snuk-kṣīra-pīta-pathyā-kaṇā-kṛtām || 44 ||
Ah.4.15.045a pārśva-śūlam upastambhaṃ hṛd-grahaṃ ca samīraṇaḥ |
Ah.4.15.045c yadi kuryāt tatas tailaṃ bilva-kṣārānvitam pibet || 45 ||
Ah.4.15.046a pakvaṃ vā ṭuṇṭuka-balā-palāśa-tila-nāla-jaiḥ |
Ah.4.15.046c kṣāraiḥ kadaly-apāmārga-tarkārī-jaiḥ prṭhak-kṛtaiḥ || 46 ||
Ah.4.15.047a kaphe vātena pitte vā tābhyāṃ vāpy āvṛte 'nile |
Ah.4.15.047c balinaḥ svauṣadha-yutaṃ tailam eraṇḍa-jaṃ hitam || 47 ||
Ah.4.15.048a devadāru-palāśārka-hasti-pippali-śigrukaiḥ |
Ah.4.15.048c sāśvakarṇaiḥ sa-go-mūtraiḥ pradihyād udaraṃ bahiḥ || 48 ||
Ah.4.15.049a vṛścikālī-vacā-śuṇṭhī-pañca-mūla-punarnavāt |
Ah.4.15.049c varṣābhū-dhānya-kuṣṭhāc ca kvāthair mūtraiś ca secayet || 49 ||
  1. Ah.4.15.041v/ 15-41av pippalīṃ vardhamānaṃ vā