467
Ah.4.16.008a go-mūtrāñjalinā piṣṭaṃ śṛtaṃ tenaiva vā pibet |
Ah.4.16.008c sādhitaṃ kṣīram ebhir vā pibed doṣānulomanam || 8 ||
Ah.4.16.009a mūtre sthitaṃ vā saptāhaṃ payasāyo-rajaḥ pibet |
Ah.4.16.009c jīrṇe kṣīreṇa bhuñjīta rasena madhureṇa vā || 9 ||
Ah.4.16.010a śuddhaś cobhayato lihyāt pathyāṃ madhu-ghṛta-drutām |
Ah.4.16.010c viśālā-kaṭukā-mustā-kuṣṭha-dāru-kaliṅgakāḥ || 10 || 1493
Ah.4.16.011a karṣāṃśā dvi-picur mūrvā karṣārdhāṃśā ghuṇapriyā |
Ah.4.16.011c pītvā tac cūrṇam ambhobhiḥ sukhair lihyāt tato madhu || 11 ||
Ah.4.16.012a pāṇḍu-rogaṃ jvaraṃ dāhaṃ kāsaṃ śvāsam a-rocakam |
Ah.4.16.012c gulmānāhāma-vātāṃś ca rakta-pittaṃ ca taj jayet || 12 ||
Ah.4.16.013a vāsā-guḍūcī-tri-phalā-kaṭvī-bhūnimba-nimba-jaḥ |
Ah.4.16.013c kvāthaḥ kṣaudra-yuto hanti pāṇḍu-pittāsra-kāmalāḥ || 13 ||
Ah.4.16.014a vyoṣāgni-vella-tri-phalā-mustais tulyam ayo-rajaḥ |
Ah.4.16.014c cūrṇitaṃ takra-madhv-ājya-koṣṇāmbhobhiḥ prayojitam || 14 ||
Ah.4.16.015a kāmalā-pāṇḍu-hṛd-roga-kuṣṭhārśo-meha-nāśanam |
Ah.4.16.015c guḍa-nāgara-maṇḍūra-tilāṃśān mānataḥ samān || 15 ||
Ah.4.16.016a pippalī-dvi-guṇān dadyād guṭikāṃ pāṇḍu-rogiṇe |
Ah.4.16.016c tāpyaṃ dārvyās tvacaṃ cavyaṃ granthikaṃ devadāru ca || 16 ||
Ah.4.16.017a vyoṣādi-navakaṃ caitac cūrṇayed dvi-guṇaṃ tataḥ |
Ah.4.16.017c maṇḍūraṃ cāñjana-nibhaṃ sarvato 'ṣṭa-guṇe 'tha tat || 17 || 1494
  1. Ah.4.16.010v/ 16-10bv pathyā madhu-ghṛta-drutāḥ 16-10cv viśālāṃ kaṭukāṃ mustāṃ 16-10dv kuṣṭhaṃ dāru-kaliṅgakāḥ
  2. Ah.4.16.017v/ 16-17av vyoṣādi-navakaṃ ceti