468
Ah.4.16.018a pṛthag vipakve go-mūtre vaṭakī-karaṇa-kṣame |
Ah.4.16.018c prakṣipya vaṭakān kuryāt tān khādet takra-bhojanaḥ || 18 ||
Ah.4.16.019a ete maṇḍūra-vaṭakāḥ prāṇa-dāḥ pāṇḍu-rogiṇām |
Ah.4.16.019c kuṣṭhāny a-jarakaṃ śopham ūru-stambham a-rocakam || 19 ||
Ah.4.16.020a arśāṃsi kāmalāṃ mehān plīhānaṃ śamayanti ca |
Ah.4.16.020c tāpyādri-jatu-raupyāyo-malāḥ pañca-palāḥ pṛthak || 20 ||
Ah.4.16.021a citraka-tri-phalā-vyoṣa-viḍaṅgaiḥ pālikaiḥ saha |
Ah.4.16.021c śarkarāṣṭa-palonmiśrāś cūrṇitā madhunā drutāḥ || 21 || 1495
Ah.4.16.022a pāṇḍu-rogaṃ viṣaṃ kāsaṃ yakṣmāṇaṃ viṣamaṃ jvaram |
Ah.4.16.022c kuṣṭhāny a-jarakaṃ mehaṃ śophaṃ śvāsam a-rocakam || 22 ||
Ah.4.16.023a viśeṣād dhanty apasmāraṃ kāmalāṃ guda-jāni ca |
Ah.4.16.023c kauṭaja-tri-phalā-nimba-paṭola-ghana-nāgaraiḥ || 23 ||
Ah.4.16.024a bhāvitāni daśāhāni rasair dvi-tri-guṇāni vā |
Ah.4.16.024c śilā-jatu-palāny aṣṭau tāvatī sita-śarkarā || 24 ||
Ah.4.16.025a tvakkṣīrī-pippalī-dhātrī-karkaṭākhyāḥ palonmitāḥ |
Ah.4.16.025c nidigdhyāḥ phala-mūlābhyāṃ palaṃ yuktyā tri-jātakam || 25 || 1496
Ah.4.16.026a madhu-tri-pala-saṃyuktān kuryād akṣa-samān guḍān |
Ah.4.16.026c dāḍimāmbu-payaḥ-pakṣi-rasa-toya-surāsavān || 26 || 1497
Ah.4.16.027a tān bhakṣayitvānupiben nir-anno bhukta eva vā |
Ah.4.16.027c pāṇḍu-kuṣṭha-jvara-plīha-tamakārśo-bhagandaram || 27 ||
  1. Ah.4.16.021v/ 16-21dv cūrṇitā madhunā yutāḥ 16-21dv cūrṇitāḥ sa-madhu-drutāḥ
  2. Ah.4.16.025v/ 16-25cv nidigdhā-phala-mūlābhyāṃ
  3. Ah.4.16.026v/ 16-26av madhu-tri-pala-saṃyuktaṃ