476
Ah.4.17.037and1a yaṣṭī-dugdha-tilair lepo nava-nītena saṃyutaḥ |
Ah.4.17.037and1c śopham āruṣkaraṃ hanti vṛntaiḥ śāla-dalasya vā || 37+1 ||
Ah.4.17.038a yathā-doṣaṃ yathāsannaṃ śuddhiṃ raktāvasecanam |
Ah.4.17.038c kurvīta miśra-doṣe tu doṣodreka-balāt kriyām || 38 ||
Ah.4.17.039a ajāji-pāṭhā-ghana-pañca-kola-vyāghrī-rajanyaḥ sukha-toya-pītāḥ |
Ah.4.17.039c śophaṃ tri-doṣaṃ cira-jaṃ pravṛddhaṃ nighnanti bhūnimba-mahauṣadhe ca || 39 ||
Ah.4.17.040a amṛtā-dvitayaṃ śivātikā surakāṣṭhaṃ sa-puraṃ sa-go-jalam |
Ah.4.17.040c śvayathūdara-kuṣṭha-pāṇḍu-tā-kṛmi-mehordhva-kaphānilāpaham || 40 ||
Ah.4.17.041a iti nijam adhikṛtya pathyam uktaṃ kṣata-janite kṣata-jaṃ viśodhanīyam |
Ah.4.17.041c sruti-hima-ghṛta-lepa-seka-rekair viṣa-janite viṣa-jic ca śopha iṣṭam || 41 ||
Ah.4.17.042a grāmyāb-jānūpaṃ piśitam a-balaṃ śuṣka-śākaṃ tilānnaṃ || 42a ||
Ah.4.17.042b gauḍaṃ piṣṭānnaṃ dadhi sa-lavaṇaṃ vijjalaṃ madyam amlam || 42b ||
Ah.4.17.042c dhānā vallūraṃ samaśanam atho gurv a-sātmyaṃ vidāhi || 42c ||
Ah.4.17.042d svapnaṃ cā-rātrau śvayathu-gada-vān varjayen maithunaṃ ca || 42d || 1510

Chapter 18

Athavisarpacikitsitādhyāyaḥ

K edn 412-414
Ah.4.18.001a ādāv eva visarpeṣu hitaṃ laṅghana-rūkṣaṇam |
Ah.4.18.001c raktāvaseko vamanaṃ virekaḥ snehanaṃ na tu || 1 ||
Ah.4.18.002a pracchardanaṃ visarpa-ghnaṃ sa-yaṣṭīndrayavaṃ phalam |
Ah.4.18.002c paṭola-pippalī-nimba-pallavair vā samanvitam || 2 ||
Ah.4.18.003a rasena yuktaṃ trāyantyā drākṣāyās traiphalena vā |
Ah.4.18.003c virecanaṃ trivṛc-cūrṇaṃ payasā sarpiṣātha-vā || 3 ||
Ah.4.18.004a yojyaṃ koṣṭha-gate doṣe viśeṣeṇa viśodhanam |
Ah.4.18.004c a-viśodhyasya doṣe 'lpe śamanaṃ candanotpalam || 4 ||
  1. Ah.4.17.042v/ 17-42bv gauḍaṃ piṣṭānnaṃ dadhi sa-lavaṇaṃ nir-jalaṃ madyam amlam