478
Ah.4.18.014a śaṅkhaḥ pravālaṃ śuktir vā gairikaṃ vā ghṛtānvitam |
Ah.4.18.014c tri-phalā-padmakośīra-samaṅgā-karavīrakam || 14 || 1512
Ah.4.18.015a nala-mūlāny anantā ca lepaḥ śleṣma-visarpa-hā |
Ah.4.18.015c dhava-saptāhva-khadira-devadāru-kuraṇṭakam || 15 ||
Ah.4.18.016a sa-mustāragvadhaṃ lepo vargo vā varuṇādikaḥ |
Ah.4.18.016c āragvadhasya pattrāṇi tvacaḥ śleṣmātakodbhavāḥ || 16 ||
Ah.4.18.017a indrāṇi-śākaṃ kākāhvā śirīṣa-kusumāni ca |
Ah.4.18.017c seka-vraṇābhyaṅga-havir-lepa-cūrṇān yathā-yatham || 17 || 1513
Ah.4.18.018a etair evauṣadhaiḥ kuryād vāyau lepā ghṛtādhikāḥ |
Ah.4.18.018c kapha-sthāna-gate sāme pitta-sthāna-gate 'tha-vā || 18 ||
Ah.4.18.019a a-śītoṣṇā hitā rūkṣā rakta-pitte ghṛtānvitāḥ |
Ah.4.18.019c aty-artha-śītās tanavas tanu-vastrāntarā-sthitāḥ || 19 || 1514
Ah.4.18.020a yojyāḥ kṣaṇe kṣaṇe 'nye 'nye manda-vīryās ta eva ca |
Ah.4.18.020c saṃsṛṣṭa-doṣe saṃsṛṣṭam etat karma praśasyate || 20 ||
Ah.4.18.021a śata-dhauta-ghṛtenāgniṃ pradihyāt kevalena vā |
Ah.4.18.021c secayed ghṛta-maṇḍena śītena madhukāmbunā || 21 ||
Ah.4.18.022a sitāmbhasāmbho-da-jalaiḥ kṣīreṇekṣu-rasena vā |
Ah.4.18.022c pāna-lepana-sekeṣu mahā-tiktaṃ paraṃ hitam || 22 || 1515
Ah.4.18.023a granthy-ākhye rakta-pitta-ghnaṃ kṛtvā samyag yathoditam |
Ah.4.18.023c kaphānila-ghnaṃ karmeṣṭaṃ piṇḍa-svedopanāhanam || 23 ||
  1. Ah.4.18.014v/ 18-14dv -samaṅgā-karavīra-jam
  2. Ah.4.18.017v/ 18-17av indrāṇi-śāka-kākāhvā- 18-17bv -śirīṣa-kusumāni ca
  3. Ah.4.18.019v/ 18-19dv tanu-vastrāntara-sthitāḥ
  4. Ah.4.18.022v/ 18-22av sitāmbhasāmbho-ja-jalaiḥ