479
Ah.4.18.024a granthi-visarpa-śūle tu tailenoṣṇena secayet |
Ah.4.18.024c daśa-mūla-vipakvena tad-van mūtrair jalena vā || 24 ||
Ah.4.18.025a sukhoṣṇayā pradihyād vā piṣṭayā kṛṣṇagandhayā |
Ah.4.18.025c naktamāla-tvacā śuṣka-mūlakaiḥ kalinātha-vā || 25 ||
Ah.4.18.026a dantī citraka-mūla-tvak saudhārka-payasī guḍaḥ |
Ah.4.18.026c bhallātakāsthi kāsīsaṃ lepo bhindyāc chilām api || 26 || 1516
Ah.4.18.027a bahir-mārgāśritaṃ granthiṃ kiṃ punaḥ kapha-sambhavam |
Ah.4.18.027c dīrgha-kāla-sthitaṃ granthim ebhir bhindyāc ca bheṣajaiḥ || 27 ||
Ah.4.18.028a mūlakānāṃ kulatthānāṃ yūṣaiḥ sa-kṣāra-dāḍimaiḥ |
Ah.4.18.028c godhūmānnair yavānnair vā sa-sīdhu-madhu-śārkaraiḥ || 28 || 1517
Ah.4.18.029a sa-kṣaudrair vāruṇī-maṇḍair mātuluṅga-rasānvitaiḥ |
Ah.4.18.029c tri-phalāyāḥ prayogaiś ca pippalyāḥ kṣaudra-saṃyutaiḥ || 29 || 1518
Ah.4.18.030a devadāru-guḍūcyoś ca prayogair girijasya ca |
Ah.4.18.030c musta-bhallāta-saktūnāṃ prayogair mākṣikasya ca || 30 ||
Ah.4.18.031a dhūmair virekaiḥ śirasaḥ pūrvoktair gulma-bhedanaiḥ |
Ah.4.18.031c taptāyo-hema-lavaṇa-pāṣāṇādi-prapīḍanaiḥ || 31 ||
Ah.4.18.032a ābhiḥ kriyābhiḥ siddhābhir vividhābhir bale sthitaḥ |
Ah.4.18.032c granthiḥ pāṣāṇa-kaṭhino yadi naivopaśāmyati || 32 ||
Ah.4.18.033a athāsya dāhaḥ kṣāreṇa śarair hemnāpi vā hitaḥ |
Ah.4.18.033c pākibhiḥ pācayitvā vā pāṭayitvā tam uddharet || 33 || 1519
  1. Ah.4.18.026v/ 18-26bv snuhy-arka-payasī guḍaḥ
  2. Ah.4.18.028v/ 18-28cv godhūmānnair yavānnaiś ca 18-28dv sa-sīdhu-madhu-śarkaraiḥ
  3. Ah.4.18.029v/ 18-29dv pippalī-kṣaudra-saṃyutaiḥ
  4. Ah.4.18.033v/ 18-33cv pākibhiḥ pācayitvā ca