Chapter 19

Athakuṣṭhacikitsitādhyāyaḥ

K edn 415-
Ah.4.19.001a kuṣṭhinaṃ sneha-pānena pūrvaṃ sarvam upācaret |
Ah.4.19.001c tatra vātottare tailaṃ ghṛtaṃ vā sādhitaṃ hitam || 1 ||
Ah.4.19.002a daśa-mūlāmṛtairaṇḍa-śārṅgaṣṭā-meṣaśṛṅgibhiḥ |
Ah.4.19.002c paṭola-nimba-kaṭukā-dārvī-pāṭhā-durālabhāḥ || 2 ||
Ah.4.19.003a parpaṭaṃ trāyamāṇāṃ ca palāṃśaṃ pācayed apām |
Ah.4.19.003c dvy-āḍhake 'ṣṭāṃśa-śeṣeṇa tena karṣonmitais tathā || 3 ||
Ah.4.19.004a trāyantī-musta-bhūnimba-kaliṅga-kaṇa-candanaiḥ |
Ah.4.19.004c sarpiṣo dvā-daśa-palaṃ pacet tat tiktakaṃ jayet || 4 ||
Ah.4.19.005a pitta-kuṣṭha-parīsarpa-piṭikā-dāha-tṛḍ-bhramān |
Ah.4.19.005c kaṇḍū-pāṇḍv-āmayān gaṇḍān duṣṭa-nāḍī-vraṇāpacīḥ || 5 ||
481
Ah.4.19.006a visphoṭa-vidradhī-gulma-śophonmāda-madān api |
Ah.4.19.006c hṛd-roga-timira-vyaṅga-grahaṇī-śvitra-kāmalāḥ || 6 ||
Ah.4.19.007a bhagandaram apasmāram udaraṃ pradaraṃ garam |
Ah.4.19.007c arśo-'sra-pittam anyāṃś ca su-kṛcchrān pitta-jān gadān || 7 ||
Ah.4.19.008a sa-pracchadaḥ parpaṭakaḥ śamyākaḥ kaṭukā vacā |
Ah.4.19.008c tri-phalā padmakaṃ pāṭhā rajanyau śārive kaṇe || 8 ||
Ah.4.19.009a nimba-candana-yaṣṭy-āhva-viśālendrayavāmṛtāḥ |
Ah.4.19.009c kirātatiktakaṃ sevyaṃ vṛṣo mūrvā śatāvarī || 9 ||
Ah.4.19.010a paṭolātiviṣā-mustā-trāyantī-dhanvayāsakam |
Ah.4.19.010c tair jale 'ṣṭa-guṇe sarpir dvi-guṇāmalakī-rase || 10 ||
Ah.4.19.011a siddhaṃ tiktān mahā-tiktaṃ guṇair abhyadhikaṃ matam |
Ah.4.19.011c kaphottare ghṛtaṃ siddhaṃ nimba-saptāhva-citrakaiḥ || 11 ||
Ah.4.19.012a kuṣṭhoṣaṇa-vacā-śāla-priyāla-caturaṅgulaiḥ |
Ah.4.19.012c sarveṣu cāruṣkara-jaṃ taubaraṃ sārṣapaṃ pibet || 12 ||
Ah.4.19.013a snehaṃ ghṛtaṃ vā kṛmijit-pathyā-bhallātakaiḥ śṛtam |
Ah.4.19.013c āragvadhasya mūlena śata-kṛtvaḥ śṛtaṃ ghṛtam || 13 || 1520
Ah.4.19.014a piban kuṣṭhaṃ jayaty āśu bhajan sa-khadiraṃ jalam |
Ah.4.19.014c ebhir eva yathā-svaṃ ca snehair abhyañjanaṃ hitam || 14 || 1521
Ah.4.19.015a snigdhasya śodhanaṃ yojyaṃ visarpe yad udāhṛtam |
Ah.4.19.015c lalāṭa-hasta-pādeṣu sirāś cāsya vimokṣayet || 15 ||
482
Ah.4.19.016a pracchānam alpake kuṣṭhe śṛṅgādyāś ca yathā-yatham |
Ah.4.19.016c snehair āpyāyayec cainaṃ kuṣṭha-ghnair antarāntarā || 16 ||
Ah.4.19.017a mukta-rakta-viriktasya rikta-koṣṭhasya kuṣṭhinaḥ |
Ah.4.19.017c prabhañjanas tathā hy asya na syād deha-prabhañjanaḥ || 17 ||
Ah.4.19.018a vāsāmṛtā-nimba-varā-paṭola-vyāghrī-karañjodaka-kalka-pakvam |
Ah.4.19.018c sarpir visarpa-jvara-kāmalāsra-kuṣṭhāpahaṃ vajrakam āmananti || 18 ||
Ah.4.19.019a tri-phalā-tri-kaṭu-dvi-kaṇṭakārī-kaṭukā-kumbha-nikumbha-rājavṛkṣaiḥ |
Ah.4.19.019c sa-vacātiviṣāgnikaiḥ sa-pāṭhaiḥ picu-bhāgair nava-vajra-dugdha-muṣṭyā || 19 ||
Ah.4.19.020a piṣṭaiḥ siddhaṃ sarpiṣaḥ prastham ebhiḥ krūre koṣṭhe snehanaṃ recanaṃ ca |
Ah.4.19.020c kuṣṭha-śvitra-plīha-vardhmāśma-gulmān hanyāt kṛcchrāṃs tan mahā-vajrakākhyam || 20 ||
Ah.4.19.021a danty-āḍhakam apāṃ droṇe paktvā tena ghṛtaṃ pacet |
Ah.4.19.021c dhāmārgava-pale pītaṃ tad ūrdhvādho viśuddhi-kṛt || 21 ||
Ah.4.19.022a āvartakī-tulāṃ droṇe paced aṣṭāṃśa-śeṣitam |
Ah.4.19.022c tan-mūlais tatra niryūhe ghṛta-prasthaṃ vipācayet || 22 ||
Ah.4.19.023a pītvā tad eka-divasāntaritaṃ su-jīrṇe bhuñjīta kodravam a-saṃskṛta-kāñjikena |
Ah.4.19.023c kuṣṭhaṃ kilāsam apacīṃ ca vijetum icchan icchan prajāṃ ca vipulāṃ grahaṇaṃ smṛtiṃ ca || 23 || 1522
Ah.4.19.024a yater lelītaka-vasā kṣaudra-jātī-rasānvitā |
Ah.4.19.024c kuṣṭha-ghnī sama-sarpir vā sa-gāyatry-asanodakā || 24 ||
Ah.4.19.025a śālayo yava-godhūmāḥ koradūṣāḥ priyaṅgavaḥ |
Ah.4.19.025c mudgā masūrās tubarī tikta-śākāni jāṅgalam || 25 ||
483
Ah.4.19.026a varā-paṭola-khadira-nimbāruṣkara-yojitam |
Ah.4.19.026c madyāny auṣadha-garbhāṇi mathitaṃ cendurāji-mat || 26 ||
Ah.4.19.027a anna-pānaṃ hitaṃ kuṣṭhe na tv amla-lavaṇoṣaṇam |
Ah.4.19.027c dadhi-dugdha-guḍānūpa-tila-māṣāṃs tyajet-tarām || 27 ||
Ah.4.19.028a paṭola-mūla-tri-phalā-viśālāḥ pṛthak-tri-bhāgāpacita-tri-śāṇāḥ |
Ah.4.19.028c syus trāyamāṇā kaṭu-rohiṇī ca bhāgārdhike nāgara-pāda-yukte || 28 ||
Ah.4.19.029a etat palaṃ jarjaritaṃ vipakvaṃ jale pibed doṣa-viśodhanāya |
Ah.4.19.029c jīrṇe rasair dhanva-mṛga-dvi-jānāṃ purāṇa-śāly-odanam ādadīta || 29 ||
Ah.4.19.030a kuṣṭhaṃ kilāsaṃ grahaṇī-pradoṣam arśāṃsi kṛcchrāṇi halīmakaṃ ca |
Ah.4.19.030c ṣaḍ-rātra-yogena nihanti caitad hṛd-vasti-śūlaṃ viṣama-jvaraṃ ca || 30 || 1523
Ah.4.19.031a viḍaṅga-sārāmalakābhayānāṃ pala-trayaṃ trīṇi palāni kumbhāt |
Ah.4.19.031c guḍasya ca dvā-daśa māsam eṣa jitātmanāṃ hanty upayujymānaḥ || 31 ||
Ah.4.19.032a kuṣṭha-śvitra-śvāsa-kāsodarārśo-meha-plīha-granthi-rug-jantu-gulmān |
Ah.4.19.032c siddhaṃ yogaṃ prāha yakṣo mumukṣor bhikṣoḥ prāṇān māṇibhadraḥ kilemam || 32 ||
Ah.4.19.033a bhūnimba-nimba-tri-phalā-padmakātiviṣā-kaṇāḥ |
Ah.4.19.033c mūrvā-paṭolī-dvi-niśā-pāṭhā-tiktendravāruṇīḥ || 33 ||
Ah.4.19.034a sa-kaliṅga-vacās tulyā dvi-guṇāś ca yathottaram |
Ah.4.19.034c lihyād dantī-trivṛd-brāhmīs cūrṇitā madhu-sarpiṣā || 34 ||
Ah.4.19.035a kuṣṭha-meha-prasuptīnāṃ paramaṃ syāt tad auṣadham |
Ah.4.19.035c varā-viḍaṅga-kṛṣṇā vā lihyāt tailājya-mākṣikaiḥ || 35 || 1524
484
Ah.4.19.036a kākodumbarikā-vella-nimbābda-vyoṣa-kalka-vān |
Ah.4.19.036c hanti vṛkṣaka-niryūhaḥ pānāt sarvāṃs tvag-āmayān || 36 || 1525
Ah.4.19.037a kuṭajāgni-nimba-nṛpataru-khadirāsana-saptaparṇa-niryūhe |
Ah.4.19.037c siddhā madhu-ghṛta-yuktāḥ kuṣṭha-ghnīr bhakṣayed abhayāḥ || 37 ||
Ah.4.19.037ū̆ab dārvī-khadira-nimbānāṃ tvak-kvāthaḥ kuṣṭha-sūdanaḥ || 37ū̆ab ||
Ah.4.19.038a niśottamā-nimba-paṭola-mūla-tiktā-vacā-lohitayaṣṭikābhiḥ |
Ah.4.19.038c kṛtaḥ kaṣāyaḥ kapha-pitta-kuṣṭhaṃ su-sevito dharma ivocchinatti || 38 ||
Ah.4.19.039a ebhir eva ca śṛtaṃ ghṛtam ukhyaṃ bheṣajair jayati māruta-kuṣṭham |
Ah.4.19.039c kalpayet khadira-nimba-guḍūcī-devadāru-rajanīḥ pṛthag evam || 39 ||
Ah.4.19.040a pāṭhā-dārvī-vahni-ghuṇeṣṭā-kaṭukābhir || 40a ||
Ah.4.19.040b mūtraṃ yuktaṃ śakrayavaiś coṣṇa-jalaṃ vā || 40b ||
Ah.4.19.040c kuṣṭhī pītvā māsam a-ruk syād guda-kīlī || 40c ||
Ah.4.19.040d mehī śophī pāṇḍura-jīrṇī kṛmi-māṃś ca || 40d ||
Ah.4.19.041a lākṣā-dantī-madhurasa-varā-dvīpi-pāṭhā-viḍaṅga- || 41a ||
Ah.4.19.041b -pratyakpuṣpī-tri-kaṭu-rajanī-saptaparṇāṭarūṣam || 41b ||
Ah.4.19.041c raktā nimbaṃ surataru kṛtaṃ pañca-mūlyau ca cūrṇaṃ || 41c ||
Ah.4.19.041d pītvā māsaṃ jayati hita-bhug gavya-mūtreṇa kuṣṭham || 41d || 1526
Ah.4.19.042a niśā-kaṇā-nāgara-vella-taubaraṃ sa-vahni-tāpyaṃ krama-śo vivardhitam |
Ah.4.19.042c gavāmbu-pītaṃ vaṭakī-kṛtaṃ tathā nihanti kuṣṭhāni sa-dāruṇāny api || 42 ||
Ah.4.19.043a tri-kaṭūttamā-tilāruṣkarājya-mākṣika-sitopalā-vihitā |
Ah.4.19.043c guṭikā rasāyanaṃ kuṣṭha-jic ca vṛṣyā ca sapta-samā || 43 || 1527
Ah.4.19.044a candraśakalāgni-rajanī-viḍaṅga-tubarāsthy-aruṣkara-tri-phalābhiḥ |
Ah.4.19.044c vaṭakā guḍāṃśa-k ptāḥ samasta-kuṣṭhāni nāśayanty abhyastāḥ || 44 ||
485
Ah.4.19.045a viḍaṅga-bhallātaka-vākucīnāṃ sa-dvīpi-vārāhi-harītakīnām |
Ah.4.19.045c sa-lāṅgalī-kṛṣṇa-tilopakulyā guḍena piṇḍī vinihanti kuṣṭham || 45 ||
Ah.4.19.046a śaśāṅkalekhā sa-viḍaṅga-sārā sa-pippalīkā sa-hutāśa-mūlā |
Ah.4.19.046c sāyo-malā sāmalakā sa-tailā kuṣṭhāni kṛcchrāṇi nihanti līḍhā || 46 || 1528
Ah.4.19.047a pathyā-tila-guḍaiḥ piṇḍī kuṣṭhaṃ sāruṣkarair jayet |
Ah.4.19.047c guḍāruṣkara-jantughna-somarājī-kṛtātha-vā || 47 ||
Ah.4.19.048a viḍaṅgādri-jatu-kṣaudra-sarpiṣ-mat khādiraṃ rajaḥ |
Ah.4.19.048c kiṭibha-śvitra-dadrū-ghnaṃ khāden mita-hitāśanaḥ || 48 ||
Ah.4.19.049a sitā-taila-kṛmighnāni dhātry-ayo-mala-pippalīḥ |
Ah.4.19.049c lihānaḥ sarva-kuṣṭhāni jayaty ati-gurūṇy api || 49 ||
Ah.4.19.050a mustaṃ vyoṣaṃ tri-phalā mañjiṣṭhā dāru pañca-mūle dve |
Ah.4.19.050c saptacchada-nimba-tvak sa-viśālā citrako mūrvā || 50 ||
Ah.4.19.051a cūrṇaṃ tarpaṇa-bhāgair navabhiḥ saṃyojitaṃ sa-madhv-aṃśam |
Ah.4.19.051c nityaṃ kuṣṭha-nibarhaṇam etat prāyogikaṃ khādan || 51 ||
Ah.4.19.052a śvayathuṃ sa-pāṇḍu-rogaṃ śvitraṃ grahaṇī-pradoṣam arśāṃsi |
Ah.4.19.052c vardhma-bhagandara-piṭikā-kaṇḍū-koṭhāpacīr hanti || 52 ||
Ah.4.19.053a rasāyana-prayogeṇa tubarāsthīni śīlayet |
Ah.4.19.053c bhallātakaṃ vākucikāṃ vahni-mūlaṃ śilāhvayam || 53 ||
Ah.4.19.054a iti doṣe vijite 'ntas-tvak-sthe śamanaṃ bahiḥ pralepādi hitam |
Ah.4.19.054c tīkṣṇālepotkliṣṭaṃ kuṣṭhaṃ hi vivṛddhim eti maline dehe || 54 ||
486
Ah.4.19.055a sthira-kaṭhina-maṇḍalānāṃ kuṣṭhānāṃ poṭalair hitaḥ svedaḥ |
Ah.4.19.055c svinnotsannaṃ kuṣṭhaṃ śastrair likhitaṃ pralepanair limpet || 55 ||
Ah.4.19.056a yeṣu na śastraṃ kramate sparśendriya-nāśaneṣu kuṣṭheṣu |
Ah.4.19.056c teṣu nipātyaḥ kṣāro raktaṃ doṣaṃ ca visrāvya || 56 ||
Ah.4.19.057a lepo 'ti-kaṭhina-paruṣe supte kuṣṭhe sthire purāṇe ca |
Ah.4.19.057c pītā-gadasya kāryo viṣaiḥ sa-mantro '-gadaiś cānu || 57 || 1529
Ah.4.19.058a stabdhāni supta-suptāny a-svedana-kaṇḍulāni kuṣṭhāni |
Ah.4.19.058c ghṛṣṭāni śuṣka-go-maya-phenaka-śastraiḥ pradehyāni || 58 ||
Ah.4.19.059a mustā tri-phalā madanaṃ karañja āragvadhaḥ kaliṅga-yavāḥ |
Ah.4.19.059c saptāhva-kuṣṭha-phalinī-dārvyaḥ siddhārthakaṃ snānam || 59 ||
Ah.4.19.060a eṣa kaṣāyo vamanaṃ virecanaṃ varṇakas tathodgharṣaḥ |
Ah.4.19.060c tvag-doṣa-kuṣṭha-śopha-prabādhanaḥ pāṇḍu-roga-ghnaḥ || 60 ||
Ah.4.19.061a karavīra-nimba-kuṭajāc chamyākāc citrakāc ca mūlānām |
Ah.4.19.061c mūtre darvī-lepī kvātho lepena kuṣṭha-ghnaḥ || 61 ||
Ah.4.19.062a śveta-karavīra-mūlaṃ kuṭaja-karañjāt phalaṃ tvaco dārvyāḥ |
Ah.4.19.062c sumanaḥ-pravāla-yukto lepaḥ kuṣṭhāpahaḥ siddhaḥ || 62 ||
Ah.4.19.063a śairīṣī tvak puṣpaṃ kārpāsyā rājavṛkṣa-pattrāṇi |
Ah.4.19.063c piṣṭā ca kākamācī catur-vidhaḥ kuṣṭha-hā lepaḥ || 63 ||
Ah.4.19.064a vyoṣa-sarṣapa-niśā-gṛha-dhūmair yāva-śūka-paṭu-citraka-kuṣṭhaiḥ |
Ah.4.19.064c kola-mātra-guṭikārdha-viṣāṃśā śvitra-kuṣṭha-haraṇo vara-lepaḥ || 64 ||
487
Ah.4.19.065a nimbaṃ haridre surasaṃ paṭolaṃ kuṣṭhāśvagandhe suradāru śigruḥ |
Ah.4.19.065c sa-sarṣapaṃ tumburu-dhānya-vanyaṃ caṇḍā ca cūrṇāni samāni kuryāt || 65 ||
Ah.4.19.066a tais takra-piṣṭaiḥ prathamaṃ śarīraṃ tailāktam udvartayituṃ yateta |
Ah.4.19.066c tathāsya kaṇḍūḥ piṭikāḥ sa-koṭhāḥ kuṣṭhāni śophāś ca śamaṃ vrajanti || 66 || 1530
Ah.4.19.067a mustāmṛtāsaṅga-kaṭaṅkaṭerī-kāsīsa-kampillaka-kuṣṭha-lodhrāḥ |
Ah.4.19.067c gandhopalaḥ sarja-raso viḍaṅgaṃ manaḥśilāle karavīraka-tvak || 67 ||
Ah.4.19.068a tailākta-gātrasya kṛtāni cūrṇāny etāni dadyād avacūrṇanārtham |
Ah.4.19.068c dadrūḥ sa-kaṇḍūḥ kiṭibhāni pāmā vicarcikā ceti tathā na santi || 68 ||
Ah.4.19.069a snug-gaṇḍe sarṣapāt kalkaḥ kukūlānala-pācitaḥ |
Ah.4.19.069c lepād vicarcikāṃ hanti rāga-vega iva trapām || 69 ||
Ah.4.19.070a manaḥśilāle maricāni tailam ārkaṃ payaḥ kuṣṭha-haraḥ pradehaḥ |
Ah.4.19.070c tathā karañja-prapunāṭa-bījaṃ kuṣṭhānvitaṃ go-salilena piṣṭam || 70 ||
Ah.4.19.071a guggulu-marica-viḍaṅgaiḥ sarṣapa-kāsīsa-sarja-rasa-mustaiḥ |
Ah.4.19.071c śrīveṣṭa-kālagandhair manaḥśilā-kuṣṭha-kampillaiḥ || 71 ||
Ah.4.19.072a ubhaya-haridrā-sahitaiś cākrika-tailena miśritair ebhiḥ |
Ah.4.19.072c dina-kara-karābhitaptaiḥ kuṣṭhaṃ ghṛṣṭaṃ ca naṣṭaṃ ca || 72 ||
Ah.4.19.073a maricaṃ tamāla-pattraṃ kuṣṭhaṃ sa-manaḥśilaṃ sa-kāsīsam |
Ah.4.19.073c tailena yuktam uṣitaṃ saptāhaṃ bhājane tāmre || 73 ||
Ah.4.19.074a tenāliptaṃ sidhmaṃ saptāhād gharma-sevino 'paiti |
Ah.4.19.074c māsān navaṃ kilāsaṃ snānena vinā viśuddhasya || 74 ||
488
Ah.4.19.075a mayūraka-kṣāra-jale sapta-kṛtvaḥ parisrute |
Ah.4.19.075c siddhaṃ jyotiṣmatī-tailam abhyaṅgāt sidhma-nāśanam || 75 ||
Ah.4.19.076a vāyasajaṅghā-mūlaṃ vamanī-pattrāṇi mūlakād bījam |
Ah.4.19.076c takreṇa bhauma-vāre lepaḥ sidhmāpahaḥ siddhaḥ || 76 ||
Ah.4.19.077a jīvantī mañjiṣṭhā dārvī kampillakaṃ payas tuttham |
Ah.4.19.077c eṣa ghṛta-taila-pākaḥ siddhaḥ siddhe ca sarja-rasaḥ || 77 ||
Ah.4.19.078a deyaḥ sa-madhūcchiṣṭo vipādikā tena naśyati hy aktā |
Ah.4.19.078c carmaika-kuṣṭha-kiṭibhaṃ kuṣṭhaṃ śāmyaty alasakaṃ ca || 78 ||
Ah.4.19.079a mūlaṃ saptāhvāt tvak śirīṣāśvamārād arkān mālatyāś citrakāsphota-nimbāt |
Ah.4.19.079c bījaṃ kārañjaṃ sārṣapaṃ prāpunāṭam śreṣṭhā jantughnaṃ try-ūṣaṇaṃ dve haridre || 79 ||
Ah.4.19.080a tailaṃ tailaṃ sādhitaṃ taiḥ sa-mūtrais tvag-doṣāṇāṃ duṣṭa-nāḍī-vraṇānām |
Ah.4.19.080c abhyaṅgena śleṣma-vātodbhavānāṃ nāśāyālaṃ vajrakaṃ vajra-tulyam || 80 ||
Ah.4.19.081a eraṇḍa-tārkṣya-ghana-nīpa-kadamba-bhārgī- || 81a ||
Ah.4.19.081b -kampilla-vella-phalinī-suravāruṇībhiḥ || 81b ||
Ah.4.19.081c nirguṇḍy-aruṣkara-surāhva-suvarṇadugdhā- || 81c ||
Ah.4.19.081d -śrīveṣṭa-guggulu-śilā-paṭu-tāla-viśvaiḥ || 81d ||
Ah.4.19.082a tulya-snug-arka-dugdhaṃ siddhaṃ tailaṃ smṛtaṃ mahā-vajram |
Ah.4.19.082c atiśayita-vajraka-guṇaṃ śvitrārśo-granthi-mālā-ghnam || 82 ||
Ah.4.19.083a kuṣṭhāśvamāra-bhṛṅgārka-mūtra-snuk-kṣīra-saindhavaiḥ |
Ah.4.19.083c tailaṃ siddhaṃ viṣāpaham abhyaṅgāt kuṣṭha-jit param || 83 ||
Ah.4.19.084a siddhaṃ sikthaka-sindūra-pura-tutthaka-tārkṣya-jaiḥ |
Ah.4.19.084c kacchūṃ vicarcikāṃ cāśu kaṭu-tailaṃ nibarhati || 84 || 1531
489
Ah.4.19.085a lākṣā vyoṣaṃ prāpunāṭaṃ ca bījaṃ sa-śrīveṣṭaṃ kuṣṭha-siddhārthakāś ca |
Ah.4.19.085c takronmiśraḥ syād dharidrā ca lepo dadrūṣūkto mūlakotthaṃ ca bījam || 85 ||
Ah.4.19.086a citraka-śobhāñjanakau guḍūcy-apāmārga-devadārūṇi |
Ah.4.19.086c khadiro dhavaś ca lepaḥ śyāmā dantī dravantī ca || 86 ||
Ah.4.19.087a lākṣā-rasāñjanailāḥ punarnavā ceti kuṣṭhināṃ lepāḥ |
Ah.4.19.087c dadhi-maṇḍa-yutāḥ pādaiḥ ṣaṭ proktā māruta-kapha-ghnāḥ || 87 ||
Ah.4.19.088a jala-vāpya-loha-kesara-pattra-plava-candana-mṛṇālāni |
Ah.4.19.088c bhāgottarāṇi siddhaṃ pralepanaṃ pitta-kapha-kuṣṭhe || 88 ||
Ah.4.19.089a tikta-ghṛtair dhauta-ghṛtair abhyaṅgo dahyamāna-kuṣṭheṣu |
Ah.4.19.089c tailaiś candana-madhuka-prapauṇḍarīkotpala-yutaiś ca || 89 ||
Ah.4.19.090a klede prapatati cāṅge dāhe visphoṭake ca carma-dale |
Ah.4.19.090c śītāḥ pradeha-sekā vyadhana-virekau ghṛtaṃ tiktam || 90 ||
Ah.4.19.091a khadira-vṛṣa-nimba-kuṭajāḥ śreṣṭhā-kṛmijit-paṭola-madhuparṇyaḥ |
Ah.4.19.091c antar bahiḥ prayuktāḥ kṛmi-kuṣṭha-nudaḥ sa-go-mutrāḥ || 91 ||
Ah.4.19.091and1a pralepodvartana-snāna-pāna-bhojana-karmaṇi |
Ah.4.19.091and1c śīlitaṃ khādiraṃ vāri sarva-tvag-doṣa-nāśanam || 91+1 ||
Ah.4.19.092a vātottareṣu sarpir vamanaṃ śleṣmottareṣu kuṣṭheṣu |
Ah.4.19.092c pittottareṣu mokṣo raktasya virecanaṃ cāgre || 92 || 1532
Ah.4.19.093a ye lepāḥ kuṣṭhānāṃ yujyante nirhṛtāsra-doṣāṇām |
Ah.4.19.093c saṃśodhitāśayānāṃ sadyaḥ siddhir bhavati teṣām || 93 ||
490
Ah.4.19.094a doṣe hṛte 'panīte rakte bāhyāntare kṛte śamane |
Ah.4.19.094c snehe ca kāla-yukte na kuṣṭham ativartate sādhyam || 94 ||
Ah.4.19.095a bahu-doṣaḥ saṃśodhyaḥ kuṣṭhī bahu-śo 'nurakṣatā prāṇān |
Ah.4.19.095c doṣe hy ati-mātra-hṛte vāyur hanyād a-balam āśu || 95 ||
Ah.4.19.096a pakṣāt pakṣāc chardanāny abhyupeyān māsān māsāc chodhanāny apy adhas-tāt |
Ah.4.19.096c śuddhir mūrdhni syāt tri-rātrāt tri-rātrāt ṣaṣṭhe ṣaṣṭhe māsy asṛṅ-mokṣaṇaṃ ca || 96 || 1533
Ah.4.19.097a yo dur-vānto dur-virikto 'tha-vā syāt || 97a ||
Ah.4.19.097b kuṣṭhī doṣair uddhatair vyāpyate 'sau || 97b ||
Ah.4.19.097c niḥ-sandehaṃ yāty a-sādhya-tvam evaṃ || 97c ||
Ah.4.19.097d tasmāt kṛtsnān nirhared asya doṣān || 97d ||
Ah.4.19.098a vrata-dama-yama-sevā-tyāga-śīlābhiyogo || 98a ||
Ah.4.19.098b dvi-ja-sura-guru-pūjā sarva-sat-tveṣu maitrī || 98b ||
Ah.4.19.098c śiva-śiva-suta-tārā-bhās-karārādhanāni || 98c ||
Ah.4.19.098d prakaṭita-mala-pāpaṃ kuṣṭham unmūlayanti || 98d || 1534
  1. Ah.4.19.013v/ 19-13bv -pathyā-bhallātaka-śṛtam 19-13dv sapta-kṛtvaḥ śṛtaṃ ghṛtam
  2. Ah.4.19.014v/ 19-14av pibet kuṣṭhaṃ jayaty āśu
  3. Ah.4.19.023v/ 19-23bv bhuñjīta kodrava-su-saṃskṛta-kāñjikena
  4. Ah.4.19.030v/ 19-30cv ṣaḍ-rātra-yogena nihanti caiṣa
  5. Ah.4.19.035v/ 19-35av kuṣṭha-meha-prataptānāṃ
  6. Ah.4.19.036v/ 19-36dv pānāt sarva-tvag-āmayān
  7. Ah.4.19.041v/ 19-41av lākṣā-dantī-madhurasa-varā-dvīpi-pāṭhā-viḍaṅgaṃ 19-41bv pratyakpuṣpī-tri-kaṭu-rajanī-saptaparṇāṭarūṣam
  8. Ah.4.19.043v/ 19-43cv guṭikā rasāyanaṃ syāt 19-43cc ṇṭha-hṛc ca vṛṣyā ca sapta-samā 19-43dv kuṣṭha-jic ca vṛṣyā ca sapta-samā
  9. Ah.4.19.046v/ 19-46av śaśāṅkalekhā sa-viḍaṅga-mūlā
  10. Ah.4.19.057v/ 19-57dv viṣaiḥ sa-mantrā-gadaiś cānu
  11. Ah.4.19.066v/ 19-66cv tenāsya kaṇḍūḥ piṭikāḥ sa-koṭhāḥ
  12. Ah.4.19.084v/ 19-84bv -pura-tutthaka-tārkṣyakaiḥ 19-84cv pāmāṃ vicarcikāṃ cāśu 19-84dv kaṭu-tailaṃ niyacchati
  13. Ah.4.19.092v/ 19-92dv raktasya virecanaṃ cāgryam
  14. Ah.4.19.096v/ 19-96dv ṣaṣṭhe ṣaṣṭhe māsy asṛṅ-mokṣaṇāni
  15. Ah.4.19.098v/ 19-98cv jina-jina-suta-tārā-bhās-karārādhanāni