489
Ah.4.19.085a lākṣā vyoṣaṃ prāpunāṭaṃ ca bījaṃ sa-śrīveṣṭaṃ kuṣṭha-siddhārthakāś ca |
Ah.4.19.085c takronmiśraḥ syād dharidrā ca lepo dadrūṣūkto mūlakotthaṃ ca bījam || 85 ||
Ah.4.19.086a citraka-śobhāñjanakau guḍūcy-apāmārga-devadārūṇi |
Ah.4.19.086c khadiro dhavaś ca lepaḥ śyāmā dantī dravantī ca || 86 ||
Ah.4.19.087a lākṣā-rasāñjanailāḥ punarnavā ceti kuṣṭhināṃ lepāḥ |
Ah.4.19.087c dadhi-maṇḍa-yutāḥ pādaiḥ ṣaṭ proktā māruta-kapha-ghnāḥ || 87 ||
Ah.4.19.088a jala-vāpya-loha-kesara-pattra-plava-candana-mṛṇālāni |
Ah.4.19.088c bhāgottarāṇi siddhaṃ pralepanaṃ pitta-kapha-kuṣṭhe || 88 ||
Ah.4.19.089a tikta-ghṛtair dhauta-ghṛtair abhyaṅgo dahyamāna-kuṣṭheṣu |
Ah.4.19.089c tailaiś candana-madhuka-prapauṇḍarīkotpala-yutaiś ca || 89 ||
Ah.4.19.090a klede prapatati cāṅge dāhe visphoṭake ca carma-dale |
Ah.4.19.090c śītāḥ pradeha-sekā vyadhana-virekau ghṛtaṃ tiktam || 90 ||
Ah.4.19.091a khadira-vṛṣa-nimba-kuṭajāḥ śreṣṭhā-kṛmijit-paṭola-madhuparṇyaḥ |
Ah.4.19.091c antar bahiḥ prayuktāḥ kṛmi-kuṣṭha-nudaḥ sa-go-mutrāḥ || 91 ||
Ah.4.19.091and1a pralepodvartana-snāna-pāna-bhojana-karmaṇi |
Ah.4.19.091and1c śīlitaṃ khādiraṃ vāri sarva-tvag-doṣa-nāśanam || 91+1 ||
Ah.4.19.092a vātottareṣu sarpir vamanaṃ śleṣmottareṣu kuṣṭheṣu |
Ah.4.19.092c pittottareṣu mokṣo raktasya virecanaṃ cāgre || 92 || 1532
Ah.4.19.093a ye lepāḥ kuṣṭhānāṃ yujyante nirhṛtāsra-doṣāṇām |
Ah.4.19.093c saṃśodhitāśayānāṃ sadyaḥ siddhir bhavati teṣām || 93 ||
  1. Ah.4.19.092v/ 19-92dv raktasya virecanaṃ cāgryam