490
Ah.4.19.094a doṣe hṛte 'panīte rakte bāhyāntare kṛte śamane |
Ah.4.19.094c snehe ca kāla-yukte na kuṣṭham ativartate sādhyam || 94 ||
Ah.4.19.095a bahu-doṣaḥ saṃśodhyaḥ kuṣṭhī bahu-śo 'nurakṣatā prāṇān |
Ah.4.19.095c doṣe hy ati-mātra-hṛte vāyur hanyād a-balam āśu || 95 ||
Ah.4.19.096a pakṣāt pakṣāc chardanāny abhyupeyān māsān māsāc chodhanāny apy adhas-tāt |
Ah.4.19.096c śuddhir mūrdhni syāt tri-rātrāt tri-rātrāt ṣaṣṭhe ṣaṣṭhe māsy asṛṅ-mokṣaṇaṃ ca || 96 || 1533
Ah.4.19.097a yo dur-vānto dur-virikto 'tha-vā syāt || 97a ||
Ah.4.19.097b kuṣṭhī doṣair uddhatair vyāpyate 'sau || 97b ||
Ah.4.19.097c niḥ-sandehaṃ yāty a-sādhya-tvam evaṃ || 97c ||
Ah.4.19.097d tasmāt kṛtsnān nirhared asya doṣān || 97d ||
Ah.4.19.098a vrata-dama-yama-sevā-tyāga-śīlābhiyogo || 98a ||
Ah.4.19.098b dvi-ja-sura-guru-pūjā sarva-sat-tveṣu maitrī || 98b ||
Ah.4.19.098c śiva-śiva-suta-tārā-bhās-karārādhanāni || 98c ||
Ah.4.19.098d prakaṭita-mala-pāpaṃ kuṣṭham unmūlayanti || 98d || 1534

Chapter 20

Athaśvitrakṛmicikitsitādhyāyaḥ

K edn 421-423
Ah.4.20.001a kuṣṭhād api bībhatsaṃ yac chīghra-taraṃ ca yāty a-sādhya-tvam |
Ah.4.20.001c śvitram atas tac-chāntyai yateta dīpte yathā bhavane || 1 ||
Ah.4.20.002a saṃśodhanaṃ viśeṣāt prayojayet pūrvam eva dehasya |
Ah.4.20.002c śvitre sraṃsanam agryaṃ malayū-rasa iṣyate sa-guḍaḥ || 2 ||
Ah.4.20.003a taṃ pītvābhyakta-tanur yathā-balaṃ sūrya-pāda-santāpam |
Ah.4.20.003c seveta virikta-tanur try-ahaṃ pipāsuḥ pibet peyām || 3 ||
Ah.4.20.004a śvitre 'ṅge ye sphoṭā jāyante kaṇṭakena tān bhindyāt |
Ah.4.20.004c sphoṭeṣu niḥsruteṣu prātaḥ prātaḥ pibet tri-dinam || 4 || 1535
Ah.4.20.005a malayūm asanaṃ priyaṅguṃ śatapuṣpāṃ cāmbhasā samutkvāthya |
Ah.4.20.005c pālāśaṃ vā kṣāraṃ yathā-balaṃ phāṇitopetam || 5 ||
  1. Ah.4.19.096v/ 19-96dv ṣaṣṭhe ṣaṣṭhe māsy asṛṅ-mokṣaṇāni
  2. Ah.4.19.098v/ 19-98cv jina-jina-suta-tārā-bhās-karārādhanāni
  3. Ah.4.20.004v/ 20-4dv prātaḥ prātaḥ pibet pakṣam