491
Ah.4.20.006a phalgv-akṣa-vṛkṣa-valkala-niryūheṇendurājikā-kalkam |
Ah.4.20.006c pītvoṣṇa-sthitasya jāte sphoṭe takreṇa bhojanaṃ nir-lavaṇam || 6 ||
Ah.4.20.007a gavyaṃ mūtraṃ citraka-vyoṣa-yuktaṃ sarpiḥ-kumbhe sthāpitaṃ kṣaudra-miśram |
Ah.4.20.007c pakṣād ūrdhvaṃ śvitriṇā peyam etat kāryaṃ cāsmai kuṣṭha-diṣṭaṃ vidhānam || 7 || 1536
Ah.4.20.008a mārkavam atha-vā svāded bhṛṣṭaṃ tailena loha-pātra-stham |
Ah.4.20.008c bījaka-śṛtaṃ ca dugdhaṃ tad anu pibec chvitra-nāśāya || 8 ||
Ah.4.20.009a pūtīkārka-vyādhighāta-snuhīnāṃ mūtre piṣṭāḥ pallavā jāti-jāś ca |
Ah.4.20.009c ghnanty ālepāc chvitra-dur-nāma-dadrū-pāmā-koṭhān duṣṭa-nāḍī-vraṇāṃś ca || 9 ||
Ah.4.20.010a dvaipaṃ dagdhaṃ carma mātaṅga-jaṃ vā śvitre lepas taila-yukto variṣṭhaḥ |
Ah.4.20.010c pūtiḥ kīṭo rājavṛkṣodbhavena kṣāreṇāktaḥ śvitram eko 'pi hanti || 10 || 1537
Ah.4.20.011a rātrau go-mūtre vāsitān jarjarāṅgān ahni cchāyāyāṃ śoṣayet sphoṭa-hetūn |
Ah.4.20.011c evaṃ vārāṃs trīṃs tais tataḥ ślakṣṇa-piṣṭaiḥ snuhyāḥ kṣīreṇa śvitra-nāśāya lepaḥ || 11 ||
Ah.4.20.012a akṣa-taila-drutā lepaḥ kṛṣṇa-sarpodbhavā maṣī |
Ah.4.20.012c śikhi-pittaṃ tathā dagdhaṃ hrīveraṃ vā tad-āplutam || 12 || 1538
Ah.4.20.013a kuḍavo 'valguja-bījād dharitāla-catur-bhāga-sammiśraḥ |
Ah.4.20.013c mūtreṇa gavāṃ piṣṭaḥ sa-varṇa-karaṇaṃ paraṃ śvitre || 13 ||
Ah.4.20.014a kṣāre su-dagdhe gaja-liṇḍa-je ca gajasya mūtreṇa parisrute ca |
Ah.4.20.014c droṇa-pramāṇe daśa-bhāga-yuktaṃ dattvā paced bījam avalgujānām || 14 || 1539
Ah.4.20.015a śvitraṃ jayec cikkaṇa-tāṃ gatena tena pralimpan bahu-śaḥ praghṛṣṭaṃ |
Ah.4.20.015c kuṣṭhaṃ maṣaṃ vā tila-kālakaṃ vā yad vā vraṇe syād adhi-māṃsa-jātam || 15 ||
  1. Ah.4.20.007v/ 20-7cv pakṣād ūrdhvaṃ śvitribhiḥ peyam etat
  2. Ah.4.20.010v/ 20-10dv kṣāreṇāktaḥ śvitram eko nihanti
  3. Ah.4.20.012v/ 20-12av akṣa-taila-kṛto lepaḥ 20-12av akṣa-taila-druto lepaḥ
  4. Ah.4.20.014v/ 20-14av kṣāre su-dagdhe gaja-liṇḍa-je vā 20-14bv gajasya mūtre ca parisrute ca