Chapter 21

Athavātavyādhicikitsitādhyāyaḥ

K edn 423-428 494
Ah.4.21.001a kevalaṃ nir-upastambham ādau snehair upācaret |
Ah.4.21.001c vāyuṃ sarpir-vasā-majja-taila-pānair naraṃ tataḥ || 1 ||
Ah.4.21.002a sneha-klāntaṃ samāśvāsya payobhiḥ snehayet punaḥ |
Ah.4.21.002c yūṣair grāmyaudakānūpa-rasair vā sneha-saṃyutaiḥ || 2 ||
Ah.4.21.003a pāyasaiḥ kṛśaraiḥ sāmla-lavaṇaiḥ sānuvāsanaiḥ |
Ah.4.21.003c nāvanais tarpaṇaiś cānnaiḥ su-snigdhaiḥ svedayet tataḥ || 3 ||
Ah.4.21.004a sv-abhyaktaṃ sneha-saṃyuktaiḥ śaṅkarādyaiḥ punaḥ punaḥ |
Ah.4.21.004c snehāktaṃ svinnam aṅgaṃ tu vakraṃ stabdhaṃ sa-vedanam || 4 || 1547
Ah.4.21.005a yatheṣṭam ānāmayituṃ sukham eva hi śakyate |
Ah.4.21.005c śuṣkāṇy api hi kāṣṭhāni sneha-svedopapādanaiḥ || 5 || 1548
Ah.4.21.006a śakyaṃ karmaṇya-tāṃ netuṃ kim u gātrāṇi jīvatām |
Ah.4.21.006c harṣa-toda-rug-āyāma-śopha-stambha-grahādayaḥ || 6 ||
Ah.4.21.007a svinnasyāśu praśāmyanti mārdavaṃ copajāyate |
Ah.4.21.007c snehaś ca dhātūn saṃśuṣkān puṣṇāty āśūpayojitaḥ || 7 || 1549
Ah.4.21.008a balam agni-balaṃ puṣṭiṃ prāṇāṃś cāsyābhivardhayet |
Ah.4.21.008c a-sakṛt taṃ punaḥ snehaiḥ svedaiś ca pratipādayet || 8 || 1550
Ah.4.21.009a tathā sneha-mṛdau koṣṭhe na tiṣṭhanty anilāmayāḥ |
Ah.4.21.009c yady etena sa-doṣa-tvāt karmaṇā na praśāmyati || 9 ||
Ah.4.21.010a mṛdubhiḥ sneha-saṃyuktair bheṣajais taṃ viśodhayet |
Ah.4.21.010c ghṛtaṃ tilvaka-siddhaṃ vā sātalā-siddham eva vā || 10 ||
495
Ah.4.21.011a payasairaṇḍa-tailaṃ vā pibed doṣa-haraṃ śivam |
Ah.4.21.011c snigdhāmla-lavaṇoṣṇādyair āhārair hi malaś citaḥ || 11 ||
Ah.4.21.012a sroto baddhvānilaṃ rundhyāt tasmāt tam anulomayet |
Ah.4.21.012c dur-balo yo '-virecyaḥ syāt taṃ nirūhair upācaret || 12 || 1551
Ah.4.21.013a dīpanaiḥ pācanīyair vā bhojyair vā tad-yutair naram |
Ah.4.21.013c saṃśuddhasyotthite cāgnau sneha-svedau punar hitau || 13 ||
Ah.4.21.014a āmāśaya-gate vāyau vamita-pratibhojite |
Ah.4.21.014c sukhāmbunā ṣaḍ-dharaṇaṃ vacādiṃ vā prayojayet || 14 || 1552
Ah.4.21.015a sandhukṣite 'gnau parato vidhiḥ kevala-vātikaḥ |
Ah.4.21.015c matsyān nābhi-pradeśa-sthe siddhān bilva-śalāṭubhiḥ || 15 ||
Ah.4.21.016a vasti-karma tv adho nābheḥ śasyate cāvapīḍakaḥ |
Ah.4.21.016c koṣṭha-ge kṣāra-cūrṇādyā hitāḥ pācana-dīpanāḥ || 16 ||
Ah.4.21.017a hṛt-sthe payaḥ sthirā-siddhaṃ śiro-vastiḥ śiro-gate |
Ah.4.21.017c snaihikaṃ nāvanaṃ dhūmaḥ śrotrādīnāṃ ca tarpaṇam || 17 ||
Ah.4.21.018a svedābhyaṅga-nivātāni hṛdyaṃ cānnaṃ tvag-āśrite |
Ah.4.21.018c śītāḥ pradehā rakta-sthe vireko rakta-mokṣaṇam || 18 || 1553
Ah.4.21.019a vireko māṃsa-medaḥ-sthe nirūhaḥ śamanāni ca |
Ah.4.21.019c bāhyābhyantarataḥ snehair asthi-majja-gataṃ jayet || 19 ||
Ah.4.21.020a praharṣo 'nnaṃ ca śukra-sthe bala-śukra-karaṃ hitam |
Ah.4.21.020c vibaddha-mārgaṃ dṛṣṭvā tu śukraṃ dadyād virecanam || 20 || 1554
496
Ah.4.21.021a viriktaṃ pratibhuktaṃ ca pūrvoktāṃ kārayet kriyām |
Ah.4.21.021c garbhe śuṣke tu vātena bālānāṃ ca viśuṣyatām || 21 || 1555
Ah.4.21.022a sitā-kāśmarya-madhukaiḥ siddham utthāpane payaḥ |
Ah.4.21.022c snāva-sandhi-sirā-prāpte sneha-dāhopanāhanam || 22 ||
Ah.4.21.023a tailaṃ saṅkucite 'bhyaṅgo māṣa-saindhava-sādhitam |
Ah.4.21.023c āgāra-dhūma-lavaṇa-tailair lepaḥ srute 'sṛji || 23 ||
Ah.4.21.024a supte 'ṅge veṣṭa-yukte tu kartavyam upanāhanam |
Ah.4.21.024c athāpatānakenārtam a-srastākṣam a-vepanam || 24 ||
Ah.4.21.025a a-stabdha-meḍhram a-svedaṃ bahir-āyāma-varjitam |
Ah.4.21.025c a-khaṭvāghātinaṃ cainaṃ tvaritaṃ samupācaret || 25 ||
Ah.4.21.026a tatra prāg eva su-snigdha-svinnāṅge tīkṣṇa-nāvanam |
Ah.4.21.026c sroto-viśuddhaye yuñjyād accha-pānaṃ tato ghṛtam || 26 ||
Ah.4.21.027a vidāry-ādi-gaṇa-kvātha-dadhi-kṣīra-rasaiḥ śṛtam |
Ah.4.21.027c nāti-mātraṃ tathā vāyur vyāpnoti sahasaiva vā || 27 ||
Ah.4.21.028a kulattha-yava-kolāni bhadradārv-ādikaṃ gaṇam |
Ah.4.21.028c niḥkvāthyānūpa-māṃsaṃ ca tenāmlaiḥ payasāpi ca || 28 ||
Ah.4.21.029a svādu-skandha-pratīvāpaṃ mahā-snehaṃ vipācayet |
Ah.4.21.029c sekābhyaṅgāvagāhānna-pāna-nasyānuvāsanaiḥ || 29 ||
Ah.4.21.030a sa hanti vātaṃ te te ca sneha-svedāḥ su-yojitāḥ |
Ah.4.21.030c vegāntareṣu mūrdhānam a-sakṛc cāsya recayet || 30 ||
497
Ah.4.21.031a avapīḍaiḥ pradhamanais tīkṣṇaiḥ śleṣma-nibarhaṇaiḥ |
Ah.4.21.031c śvasanāsu vimuktāsu tathā sañjñāṃ sa vindati || 31 ||
Ah.4.21.031ū̆ab sauvarcalābhayā-vyoṣa-siddhaṃ sarpiś cale 'dhike || 31ū̆ab ||
Ah.4.21.032a palāṣṭakaṃ tilvakato varāyāḥ prasthaṃ palāṃśaṃ guru-pañca-mūlam |
Ah.4.21.032c sairaṇḍa-siṃhī-trivṛtaṃ ghaṭe 'pāṃ paktvā pacet pāda-śṛtena tena || 32 ||
Ah.4.21.033a dadhnaḥ pātre yāva-śūkāt tri-bilvaiḥ sarpiḥ-prasthaṃ hanti tat sevyamānam |
Ah.4.21.033c duṣṭān vātān eka-sarvāṅga-saṃsthān yoni-vyāpad-gulma-vardhmodaraṃ ca || 33 || 1556
Ah.4.21.034ab vidhis tilvaka-vaj jñeyo ramyakāśokayor api || 34ab || 1557
Ah.4.21.035a cikitsitam idaṃ kuryāc chuddha-vātāpatānake |
Ah.4.21.035c saṃsṛṣṭa-doṣe saṃsṛṣṭaṃ cūrṇayitvā kaphānvite || 35 ||
Ah.4.21.036a tumburūṇy abhayā hiṅgu pauṣkaraṃ lavaṇa-trayam |
Ah.4.21.036c yava-kvāthāmbunā peyaṃ hṛt-pārśvārty-apatantrake || 36 ||
Ah.4.21.037a hiṅgu sauvarcalaṃ śuṇṭhī dāḍimaṃ sāmla-vetasam |
Ah.4.21.037c pibed vā śleṣma-pavana-hṛd-rogoktaṃ ca śasyate || 37 ||
Ah.4.21.038a āyāmayor ardita-vad bāhyābhyantarayoḥ kriyā |
Ah.4.21.038c taila-droṇyāṃ ca śayanam āntaro 'tra su-dus-taraḥ || 38 ||
Ah.4.21.039a vi-varṇa-danta-vadanaḥ srastāṅgo naṣṭa-cetanaḥ |
Ah.4.21.039c prasvidyaṃś ca dhanuḥ-ṣkambhī daśa-rātraṃ na jīvati || 39 || 1558
498
Ah.4.21.040a vegeṣv ato anya-thā jīven mandeṣu vinato jaḍaḥ |
Ah.4.21.040c khañjaḥ kuṇiḥ pakṣa-hataḥ paṅgulo vikalo 'tha-vā || 40 || 1559
Ah.4.21.041a hanu-sraṃse hanū snigdha-svinnau sva-sthānam ānayet |
Ah.4.21.041c unnāmayec ca kuśalaś cibukaṃ vivṛtte mukhe || 41 ||
Ah.4.21.042a nāmayet saṃvṛte śeṣam ekāyāma-vad ācaret |
Ah.4.21.042c jihvā-stambhe yathāvasthaṃ kāryaṃ vāta-cikitsitam || 42 ||
Ah.4.21.042and1a vāg-grahe koṣṇa-toyena vetasāmlaṃ piben naraḥ |
Ah.4.21.042and1c mātuluṅga-rasaṃ tad-vad dhiṅgu-sauvarcalānvitam || 42+1 ||
Ah.4.21.043a ardite nāvanaṃ mūrdhni tailaṃ śrotrākṣi-tarpaṇam |
Ah.4.21.043c sa-śophe vamanaṃ dāha-rāga-yukte sirā-vyadhaḥ || 43 ||
Ah.4.21.043and1a nava-nītena saṃyuktāṃ khāden māṣeṇḍarīṃ naraḥ |
Ah.4.21.043and1c dur-vāram arditaṃ hanti saptāhān nātra saṃśayaḥ || 43+1 ||
Ah.4.21.044a snehanaṃ sneha-saṃyuktaṃ pakṣāghāte virecanam |
Ah.4.21.044c ava-bāhau hitaṃ nasyaṃ snehaś cottara-bhaktikaḥ || 44 ||
Ah.4.21.044.1and1a māṣa-balā-śuka-śimbī-kaṭtṛṇa-rāsnāśvagandhorubūkāṇām |
Ah.4.21.044.1and1c kvātho nasya-nipīto rāmaṭha-lavaṇānvitaḥ koṣṇaḥ || 44-1+1 ||
Ah.4.21.044.1and2a apanayati pakṣa-vātaṃ manyā-stambhaṃ sa-karṇa-nāda-rujam |
Ah.4.21.044.1and2c dur-jayam ardita-vātaṃ saptāhāj jayati cāvaśyam || 44-1+2 ||
Ah.4.21.044and1a guḍamañjaryā khapuraṃ vṛṣabhī-mūlaṃ ca śiśira-jala-piṣṭam |
Ah.4.21.044and1c nāvana-vidhau prayojitam ava-bāhuka-gala-rujārti-haram || 44+1 ||
499
Ah.4.21.044and2a daśa-mūla-balā-māṣa-kvāthaṃ tailājya-miśritam |
Ah.4.21.044and2c sāyaṃ bhuktvā piben nasyaṃ viśvācyām ava-bāhuke || 44+2 ||
Ah.4.21.045a ūru-stambhe tu na sneho na ca saṃśodhanaṃ hitam |
Ah.4.21.045c śleṣmāma-medo-bāhulyād yuktyā tat-kṣapaṇāny ataḥ || 45 || 1560
Ah.4.21.046a kuryād rūkṣopacāraś ca yava-śyāmāka-kodravāḥ |
Ah.4.21.046c śākair a-lavaṇaiḥ śastāḥ kiñ-cit-tailair jalaiḥ śṛtaiḥ || 46 ||
Ah.4.21.047a jāṅgalair a-ghṛtair māṃsair madhv-ambho-'riṣṭa-pāyinaḥ |
Ah.4.21.047c vatsakādir haridrādir vacādir vā sa-saindhavaḥ || 47 ||
Ah.4.21.048a āḍhya-vāte sukhāmbhobhiḥ peyaḥ ṣaḍ-dharaṇo 'tha-vā |
Ah.4.21.048c lihyāt kṣaudreṇa vā śreṣṭhā-cavya-tiktā-kaṇā-ghanāt || 48 || 1561
Ah.4.21.048.1and1a citrakendrayavāḥ pāṭhā kaṭukātiviṣā niśā |
Ah.4.21.048.1and1c vāta-vyādhi-praśamano yogaḥ ṣaḍ-dharaṇāhvayaḥ || 48-1+1 ||
Ah.4.21.049a kalkaṃ sa-madhu vā cavya-pathyāgni-suradāru-jam |
Ah.4.21.049c mūtrair vā śīlayet pathyāṃ gugguluṃ girisambhavam || 49 ||
Ah.4.21.050a vyoṣāgni-musta-tri-phalā-viḍaṅgair gugguluṃ samam |
Ah.4.21.050c khādan sarvāñ jayed vyādhīn medaḥ-śleṣmāma-vāta-jān || 50 ||
Ah.4.21.051a śāmyaty evaṃ kaphākrāntaḥ sa-medaskaḥ prabhañjanaḥ |
Ah.4.21.051c kṣāra-mūtrānvitān svedān sekān udvartanāni ca || 51 ||
Ah.4.21.052a kuryād dihyāc ca mūtrāḍhyaiḥ karañja-phala-sarṣapaiḥ |
Ah.4.21.052c mūlair vāpy arka-tarkārī-nimba-jaiḥ sa-surāhvayaiḥ || 52 ||
500
Ah.4.21.053a sa-kṣaudra-sarṣapā-pakva-loṣṭa-valmīka-mṛttikaiḥ |
Ah.4.21.053c kapha-kṣayārthaṃ vyāyāme sahye cainaṃ pravartayet || 53 ||
Ah.4.21.054a sthalāny ullaṅghayen nārīḥ śaktitaḥ pariśīlayet |
Ah.4.21.054c sthira-toyaṃ saraḥ kṣemaṃ prati-sroto nadīṃ taret || 54 ||
Ah.4.21.055a śleṣma-medaḥ-kṣaye cātra snehādīn avacārayet |
Ah.4.21.055c sthāna-dūṣyādi cālocya kāryā śeṣeṣv api kriyā || 55 || 1562
Ah.4.21.055.1and1a bṛhan-nimba-taror mūlaṃ vāriṇā paripeṣitam |
Ah.4.21.055.1and1c sampītaṃ nāśayet kṣipram a-sādhyām api gṛdhrasīm || 55-1+1 ||
Ah.4.21.055.1and2a tūṇī-pratūṇyor lavanaṃ sa-ghṛtaṃ kṣāra-hiṅgu vā |
Ah.4.21.055.1and2c raktāvasecanaṃ kuryād abhīkṣṇaṃ vāta-kaṇṭake || 55-1+2 ||
Ah.4.21.055.1and3a pibed eraṇḍa-tailaṃ vā dahet sūcībhir eva vā |
Ah.4.21.055.1and3c sājyaiḥ saktubhir abhyaktau na cā-kṣīra-samanvitaiḥ || 55-1+3 ||
Ah.4.21.055.1and4ab śālmalī-tvag-viliptau vā pādau santāpam udgataḥ || 55-1+4ab ||
Ah.4.21.056a sahacaraṃ suradāru sa-nāgaraṃ kvathitam ambhasi taila-vimiśritam |
Ah.4.21.056c pavana-pīḍita-deha-gatiḥ piban druta-vilambita-go bhavatīcchayā || 56 ||
Ah.4.21.057a rāsnā-mahauṣadha-dvīpi-pippalī-śaṭhi-pauṣkaram |
Ah.4.21.057c piṣṭvā vipācayet sarpir vāta-roga-haraṃ param || 57 ||
Ah.4.21.058a nimbāmṛtā-vṛṣa-paṭola-nidigdhikānāṃ bhāgān pṛthak daśa palān vipaced ghaṭe 'pām |
Ah.4.21.058c aṣṭāṃśa-śeṣita-rasena punaś ca tena prasthaṃ ghṛtasya vipacet picu-bhāga-kalkaiḥ || 58 || 1563
501
Ah.4.21.059a pāṭhā-viḍaṅga-suradāru-gajopakulyā-dvi-kṣāra-nāgara-niśā-miśi-cavya-kuṣṭhaiḥ |
Ah.4.21.059c tejovatī-marica-vatsaka-dīpyakāgni-rohiṇy-aruṣkara-vacā-kaṇa-mūla-yuktaiḥ || 59 ||
Ah.4.21.060a mañjiṣṭhayātiviṣayā viṣayā yavānyā saṃśuddha-guggulu-palair api pañca-saṅkhyaiḥ |
Ah.4.21.060c tat sevitaṃ vidhamati prabalaṃ samīraṃ sandhy-asthi-majja-gatam apy atha kuṣṭham īdṛk || 60 || 1564
Ah.4.21.061a nāḍī-vraṇārbuda-bhagandara-gaṇḍa-mālā-jatrūrdhva-sarva-gada-gulma-gudottha-mehān |
Ah.4.21.061c yakṣmā-ruci-śvasana-pīnasa-kāsa-śopha-hṛt-pāṇḍu-roga-mada-vidradhi-vāta-raktam || 61 || 1565
Ah.4.21.061and1a rāsnāṭarūṣa-suradārv-amṛtā-śatāvary-eraṇḍa-puṣkara-dhamāsaka-śuṇṭhi-pathyāḥ |
Ah.4.21.061and1c nighnanti vāta-ja-rujaṃ khalu sa-śvadaṃṣṭrāḥ śaileya-śaṭhy-ativiṣāḥ kvathitāḥ prayuktā || 61+1 ||
Ah.4.21.062a balā-bilva-śṛte kṣīre ghṛta-maṇḍaṃ vipācayet |
Ah.4.21.062c tasya śuktiḥ prakuñco vā nasyaṃ vāte śiro-gate || 62 ||
Ah.4.21.063a tad-vat siddhā vasā nakra-matsya-kūrma-culūka-jā |
Ah.4.21.063c viśeṣeṇa prayoktavyā kevale mātariśvani || 63 ||
Ah.4.21.064a jīrṇaṃ piṇyākaṃ pañca-mūlaṃ pṛthak ca kvāthyaṃ kvāthābhyām ekatas tailam ābhyām |
Ah.4.21.064c kṣīrād aṣṭāṃśaṃ pācayet tena pānād vātā naśyeyuḥ śleṣma-yuktā viśeṣāt || 64 ||
Ah.4.21.065a prasāriṇī-tulā-kvāthe taila-prasthaṃ payaḥ-samam |
Ah.4.21.065c dvi-medā-miśi-mañjiṣṭhā-kuṣṭha-rāsnā-ku-candanaiḥ || 65 ||
Ah.4.21.066a jīvakarṣabha-kākolī-yugalāmaradārubhiḥ |
Ah.4.21.066c kalkitair vipacet sarva-mārutāmaya-nāśanam || 66 ||
Ah.4.21.067a sa-mūla-śākhasya sahācarasya tulāṃ sametāṃ daśa-mūlataś ca |
Ah.4.21.067c palāni pañcāśad abhīrutaś ca pādāvaśeṣaṃ vipaced vahe 'pām || 67 ||
502
Ah.4.21.068a tatra sevya-nakha-kuṣṭha-himailā-spṛk-priyaṅgu-nalikāmbu-śilā-jaiḥ |
Ah.4.21.068c lohitā-nalada-loha-surāhvaiḥ kopanā-miśi-turuṣka-nataiś ca || 68 ||
Ah.4.21.069a tulya-kṣīraṃ pālikais taila-pātraṃ siddhaṃ kṛcchrāñ chīlitaṃ hanti vātān |
Ah.4.21.069c kampākṣepa-stambha-śoṣādi-yuktān gulmonmādau pīnasaṃ yoni-rogān || 69 || 1566
Ah.4.21.070a sahacara-tulāyās tu rase tailāḍhakaṃ pacet |
Ah.4.21.070c mūla-kalkād daśa-palaṃ payo dattvā catur-guṇam || 70 ||
Ah.4.21.071a atha-vā nata-ṣaḍgranthā-sthirā-kuṣṭha-surāhvayāt |
Ah.4.21.071c sailā-nalada-śaileya-śatāhvā-rakta-candanāt || 71 || 1567
Ah.4.21.072a siddhe 'smiñ charkarā-cūrṇād aṣṭā-daśa-palaṃ kṣipet |
Ah.4.21.072c bheḍasya sammataṃ tailaṃ tat kṛcchrān anilāmayān || 72 ||
Ah.4.21.073a vāta-kuṇḍalikonmāda-gulma-vardhmādikāñ jayet |
Ah.4.21.073c balā-śataṃ chinnaruhā-pādaṃ rāsnāṣṭa-bhāgikam || 73 ||
Ah.4.21.074a jalāḍhaka-śate paktvā śata-bhāga-sthite rase |
Ah.4.21.074c dadhi-mastv-ikṣu-niryāsa-śuktais tailāḍhakaṃ samaiḥ || 74 ||
Ah.4.21.075a pacet sāja-payo-'rdhāṃśaṃ kalkair ebhiḥ palonmitaiḥ |
Ah.4.21.075c śaṭhī-saraladārv-elā-mañjiṣṭhāguru-candanaiḥ || 75 ||
Ah.4.21.076a padmakātibalā-mustā-śūrpaparṇī-hareṇubhiḥ |
Ah.4.21.076c yaṣṭy-āhva-surasa-vyāghranakharṣabhaka-jīvakaiḥ || 76 ||
Ah.4.21.077a palāśa-rasa-kastūrī-nalikā-jāti-kośakaiḥ |
Ah.4.21.077c spṛkkā-kuṅkuma-śaileya-jātī-kaṭuphalāmbubhiḥ || 77 || 1568
503
Ah.4.21.078a tvak-kunduruka-karpūra-turuṣka-śrīnivāsakaiḥ |
Ah.4.21.078c lavaṅga-nakha-kaṅkola-kuṣṭha-māṃsī-priyaṅgubhiḥ || 78 ||
Ah.4.21.079a sthauṇeya-tagara-dhyāma-vacā-madanaka-plavaiḥ |
Ah.4.21.079c sa-nāgakesaraiḥ siddhe dadyāc cātrāvatārite || 79 || 1569
Ah.4.21.080a pattra-kalkaṃ tataḥ pūtaṃ vidhinā tat prayojitam |
Ah.4.21.080c kāsaṃ śvāsaṃ jvaraṃ chardiṃ mūrchāṃ gulma-kṣata-kṣayān || 80 ||
Ah.4.21.081a plīha-śoṣāv apasmāram a-lakṣmīṃ ca praṇāśayet |
Ah.4.21.081c balā-tailam idaṃ śreṣṭhaṃ vāta-vyādhi-vināśanam || 81 ||
Ah.4.21.082a pāne nasye 'nvāsane 'bhyañjane ca snehāḥ kāle samyag ete prayuktāḥ |
Ah.4.21.082c duṣṭān vātān āśu śāntiṃ nayeyur vandhyā nārīḥ putra-bhājaś ca kuryuḥ || 82 || 1570
Ah.4.21.083a sneha-svedair drutaḥ śleṣmā yadā pakvāśaye sthitaḥ |
Ah.4.21.083c pittaṃ vā darśayed rūpaṃ vastibhis taṃ vinirjayet || 83 || 1571
  1. Ah.4.21.004v/ 21-4cv snehākta-svinnam aṅgaṃ tu
  2. Ah.4.21.005v/ 21-5dv sneha-svedopanāhanaiḥ
  3. Ah.4.21.007v/ 21-7dv puṣṇāty āśu prayojitaḥ
  4. Ah.4.21.008v/ 21-8bv prāṇaṃ cāsyābhivardhayet
  5. Ah.4.21.012v/ 21-12av sroto ruddhvānilaṃ rundhyāt
  6. Ah.4.21.014v/ 21-14cv sukhāmbunā ṣaṭ-caraṇaṃ
  7. Ah.4.21.018v/ 21-18av svedābhyaṅgāni śastāni
  8. Ah.4.21.020v/ 21-20bv balyaṃ śukra-karaṃ hitam
  9. Ah.4.21.021v/ 21-21av virikta-pratibhuktasya
  10. Ah.4.21.033v/ 21-33av dadhnaḥ pātre yāva-śūka-tri-bilvaiḥ
  11. Ah.4.21.034v/ 21-34bv śamyākāśokayor api
  12. Ah.4.21.039v/ 21-39cv prasvidyaṃś ca dhanuḥ-stambhī
  13. Ah.4.21.040v/ 21-40dv paṅgulo vikalo 'pi vā
  14. Ah.4.21.045v/ 21-45av ūru-stambhe na ca sneho
  15. Ah.4.21.048v/ 21-48av āma-vāte sukhāmbhobhiḥ 21-48bv peyaḥ ṣaṭ-caraṇo 'tha-vā 21-48dv -cavya-tiktā-kaṇā-ghanān
  16. Ah.4.21.055v/ 21-55cv sthānaṃ dūṣyādi cālocya
  17. Ah.4.21.058v/ 21-58av nimbāmṛtā-vṛṣa-paṭola-karañjakānāṃ
  18. Ah.4.21.060v/ 21-60cv tat sevitaṃ pradhamati prabalaṃ samīraṃ
  19. Ah.4.21.061v/ 21-61dv -hṛt-pārśva-roga-mada-vidradhi-vāta-raktam
  20. Ah.4.21.069v/ 21-69av tulyaṃ kṣīraṃ pālikais taila-pātraṃ
  21. Ah.4.21.071v/ 21-71bv -sthirā-kuṣṭha-surāhvayān 21-71dv -śatāhvā-rakta-candanān
  22. Ah.4.21.077v/ 21-77dv -jātikā-kaṭphalāmbubhiḥ
  23. Ah.4.21.079v/ 21-79bv -vacā-madana-pallavaiḥ
  24. Ah.4.21.082v/ 21-82dv vandhyā nārīḥ putra-bhājaḥ prakuryuḥ
  25. Ah.4.21.083v/ 21-83bv yadā pakvāśayaṃ sthitaḥ