494
Ah.4.21.001a kevalaṃ nir-upastambham ādau snehair upācaret |
Ah.4.21.001c vāyuṃ sarpir-vasā-majja-taila-pānair naraṃ tataḥ || 1 ||
Ah.4.21.002a sneha-klāntaṃ samāśvāsya payobhiḥ snehayet punaḥ |
Ah.4.21.002c yūṣair grāmyaudakānūpa-rasair vā sneha-saṃyutaiḥ || 2 ||
Ah.4.21.003a pāyasaiḥ kṛśaraiḥ sāmla-lavaṇaiḥ sānuvāsanaiḥ |
Ah.4.21.003c nāvanais tarpaṇaiś cānnaiḥ su-snigdhaiḥ svedayet tataḥ || 3 ||
Ah.4.21.004a sv-abhyaktaṃ sneha-saṃyuktaiḥ śaṅkarādyaiḥ punaḥ punaḥ |
Ah.4.21.004c snehāktaṃ svinnam aṅgaṃ tu vakraṃ stabdhaṃ sa-vedanam || 4 || 1547
Ah.4.21.005a yatheṣṭam ānāmayituṃ sukham eva hi śakyate |
Ah.4.21.005c śuṣkāṇy api hi kāṣṭhāni sneha-svedopapādanaiḥ || 5 || 1548
Ah.4.21.006a śakyaṃ karmaṇya-tāṃ netuṃ kim u gātrāṇi jīvatām |
Ah.4.21.006c harṣa-toda-rug-āyāma-śopha-stambha-grahādayaḥ || 6 ||
Ah.4.21.007a svinnasyāśu praśāmyanti mārdavaṃ copajāyate |
Ah.4.21.007c snehaś ca dhātūn saṃśuṣkān puṣṇāty āśūpayojitaḥ || 7 || 1549
Ah.4.21.008a balam agni-balaṃ puṣṭiṃ prāṇāṃś cāsyābhivardhayet |
Ah.4.21.008c a-sakṛt taṃ punaḥ snehaiḥ svedaiś ca pratipādayet || 8 || 1550
Ah.4.21.009a tathā sneha-mṛdau koṣṭhe na tiṣṭhanty anilāmayāḥ |
Ah.4.21.009c yady etena sa-doṣa-tvāt karmaṇā na praśāmyati || 9 ||
Ah.4.21.010a mṛdubhiḥ sneha-saṃyuktair bheṣajais taṃ viśodhayet |
Ah.4.21.010c ghṛtaṃ tilvaka-siddhaṃ vā sātalā-siddham eva vā || 10 ||
  1. Ah.4.21.004v/ 21-4cv snehākta-svinnam aṅgaṃ tu
  2. Ah.4.21.005v/ 21-5dv sneha-svedopanāhanaiḥ
  3. Ah.4.21.007v/ 21-7dv puṣṇāty āśu prayojitaḥ
  4. Ah.4.21.008v/ 21-8bv prāṇaṃ cāsyābhivardhayet