500
Ah.4.21.053a sa-kṣaudra-sarṣapā-pakva-loṣṭa-valmīka-mṛttikaiḥ |
Ah.4.21.053c kapha-kṣayārthaṃ vyāyāme sahye cainaṃ pravartayet || 53 ||
Ah.4.21.054a sthalāny ullaṅghayen nārīḥ śaktitaḥ pariśīlayet |
Ah.4.21.054c sthira-toyaṃ saraḥ kṣemaṃ prati-sroto nadīṃ taret || 54 ||
Ah.4.21.055a śleṣma-medaḥ-kṣaye cātra snehādīn avacārayet |
Ah.4.21.055c sthāna-dūṣyādi cālocya kāryā śeṣeṣv api kriyā || 55 || 1562
Ah.4.21.055.1and1a bṛhan-nimba-taror mūlaṃ vāriṇā paripeṣitam |
Ah.4.21.055.1and1c sampītaṃ nāśayet kṣipram a-sādhyām api gṛdhrasīm || 55-1+1 ||
Ah.4.21.055.1and2a tūṇī-pratūṇyor lavanaṃ sa-ghṛtaṃ kṣāra-hiṅgu vā |
Ah.4.21.055.1and2c raktāvasecanaṃ kuryād abhīkṣṇaṃ vāta-kaṇṭake || 55-1+2 ||
Ah.4.21.055.1and3a pibed eraṇḍa-tailaṃ vā dahet sūcībhir eva vā |
Ah.4.21.055.1and3c sājyaiḥ saktubhir abhyaktau na cā-kṣīra-samanvitaiḥ || 55-1+3 ||
Ah.4.21.055.1and4ab śālmalī-tvag-viliptau vā pādau santāpam udgataḥ || 55-1+4ab ||
Ah.4.21.056a sahacaraṃ suradāru sa-nāgaraṃ kvathitam ambhasi taila-vimiśritam |
Ah.4.21.056c pavana-pīḍita-deha-gatiḥ piban druta-vilambita-go bhavatīcchayā || 56 ||
Ah.4.21.057a rāsnā-mahauṣadha-dvīpi-pippalī-śaṭhi-pauṣkaram |
Ah.4.21.057c piṣṭvā vipācayet sarpir vāta-roga-haraṃ param || 57 ||
Ah.4.21.058a nimbāmṛtā-vṛṣa-paṭola-nidigdhikānāṃ bhāgān pṛthak daśa palān vipaced ghaṭe 'pām |
Ah.4.21.058c aṣṭāṃśa-śeṣita-rasena punaś ca tena prasthaṃ ghṛtasya vipacet picu-bhāga-kalkaiḥ || 58 || 1563
  1. Ah.4.21.055v/ 21-55cv sthānaṃ dūṣyādi cālocya
  2. Ah.4.21.058v/ 21-58av nimbāmṛtā-vṛṣa-paṭola-karañjakānāṃ