501
Ah.4.21.059a pāṭhā-viḍaṅga-suradāru-gajopakulyā-dvi-kṣāra-nāgara-niśā-miśi-cavya-kuṣṭhaiḥ |
Ah.4.21.059c tejovatī-marica-vatsaka-dīpyakāgni-rohiṇy-aruṣkara-vacā-kaṇa-mūla-yuktaiḥ || 59 ||
Ah.4.21.060a mañjiṣṭhayātiviṣayā viṣayā yavānyā saṃśuddha-guggulu-palair api pañca-saṅkhyaiḥ |
Ah.4.21.060c tat sevitaṃ vidhamati prabalaṃ samīraṃ sandhy-asthi-majja-gatam apy atha kuṣṭham īdṛk || 60 || 1564
Ah.4.21.061a nāḍī-vraṇārbuda-bhagandara-gaṇḍa-mālā-jatrūrdhva-sarva-gada-gulma-gudottha-mehān |
Ah.4.21.061c yakṣmā-ruci-śvasana-pīnasa-kāsa-śopha-hṛt-pāṇḍu-roga-mada-vidradhi-vāta-raktam || 61 || 1565
Ah.4.21.061and1a rāsnāṭarūṣa-suradārv-amṛtā-śatāvary-eraṇḍa-puṣkara-dhamāsaka-śuṇṭhi-pathyāḥ |
Ah.4.21.061and1c nighnanti vāta-ja-rujaṃ khalu sa-śvadaṃṣṭrāḥ śaileya-śaṭhy-ativiṣāḥ kvathitāḥ prayuktā || 61+1 ||
Ah.4.21.062a balā-bilva-śṛte kṣīre ghṛta-maṇḍaṃ vipācayet |
Ah.4.21.062c tasya śuktiḥ prakuñco vā nasyaṃ vāte śiro-gate || 62 ||
Ah.4.21.063a tad-vat siddhā vasā nakra-matsya-kūrma-culūka-jā |
Ah.4.21.063c viśeṣeṇa prayoktavyā kevale mātariśvani || 63 ||
Ah.4.21.064a jīrṇaṃ piṇyākaṃ pañca-mūlaṃ pṛthak ca kvāthyaṃ kvāthābhyām ekatas tailam ābhyām |
Ah.4.21.064c kṣīrād aṣṭāṃśaṃ pācayet tena pānād vātā naśyeyuḥ śleṣma-yuktā viśeṣāt || 64 ||
Ah.4.21.065a prasāriṇī-tulā-kvāthe taila-prasthaṃ payaḥ-samam |
Ah.4.21.065c dvi-medā-miśi-mañjiṣṭhā-kuṣṭha-rāsnā-ku-candanaiḥ || 65 ||
Ah.4.21.066a jīvakarṣabha-kākolī-yugalāmaradārubhiḥ |
Ah.4.21.066c kalkitair vipacet sarva-mārutāmaya-nāśanam || 66 ||
Ah.4.21.067a sa-mūla-śākhasya sahācarasya tulāṃ sametāṃ daśa-mūlataś ca |
Ah.4.21.067c palāni pañcāśad abhīrutaś ca pādāvaśeṣaṃ vipaced vahe 'pām || 67 ||
  1. Ah.4.21.060v/ 21-60cv tat sevitaṃ pradhamati prabalaṃ samīraṃ
  2. Ah.4.21.061v/ 21-61dv -hṛt-pārśva-roga-mada-vidradhi-vāta-raktam