508
Ah.4.22.041a madhuyaṣṭyāḥ pala-śataṃ kaṣāye pāda-śeṣite |
Ah.4.22.041c tailāḍhakaṃ sama-kṣīraṃ pacet kalkaiḥ palonmitaiḥ || 41 ||
Ah.4.22.042a sthirā-tāmalakī-dūrvā-payasyābhīru-candanaiḥ |
Ah.4.22.042c loha-haṃsapadī-māṃsī-dvi-medā-madhuparṇibhiḥ || 42 ||
Ah.4.22.043a kākolī-kṣīra-kākolī-śatapuṣparddhi-padmakaiḥ |
Ah.4.22.043c jīvakarṣabha-jīvantī-tvak-pattra-nakha-vālakaiḥ || 43 ||
Ah.4.22.044a prapauṇḍarīka-mañjiṣṭhā-śārivaindrī-vitunnakaiḥ |
Ah.4.22.044c catuṣ-prayogaṃ vātāsṛk-pitta-dāha-jvarārti-nut || 44 || 1582
Ah.4.22.044and1a sopadravaṃ sāṅga-śūlaṃ sarva-gātrānugaṃ tathā |
Ah.4.22.044and1c vātāsṛk-pitta-dāhārti-jvara-ghnaṃ bala-varṇa-kṛt || 44+1 ||
Ah.4.22.045a balā-kaṣāya-kalkābhyāṃ tailaṃ kṣīra-samaṃ pacet |
Ah.4.22.045c sahasra-śata-pākaṃ tad vātāsṛg-vāta-roga-nut || 45 ||
Ah.4.22.046a rasāyanaṃ mukhya-tamam indriyāṇāṃ prasādanam |
Ah.4.22.046c jīvanaṃ bṛṃhaṇaṃ svaryaṃ śukrāsṛg-doṣa-nāśanam || 46 ||
Ah.4.22.047a kupite mārga-saṃrodhān medaso vā kaphasya vā |
Ah.4.22.047c ati-vṛddhyānile śastaṃ nādau snehana-bṛṃhaṇam || 47 ||
Ah.4.22.048a kṛtvā tatrāḍhya-vātoktaṃ vāta-śoṇitikaṃ tataḥ |
Ah.4.22.048c bheṣajaṃ snehanaṃ kuryād yac ca rakta-prasādanam || 48 ||
Ah.4.22.049a prāṇādi-kope yuga-pad yathoddiṣṭaṃ yathāmayam |
Ah.4.22.049c yathāsannaṃ ca bhaiṣajyaṃ vikalpyaṃ syād yathā-balam || 49 ||
  1. Ah.4.22.044v/ 22-44cv catuṣ-prayogāt tad dhanti 22-44dv tailaṃ māruta-śoṇitam