509
Ah.4.22.050a nīte nir-āma-tāṃ sāme sveda-laṅghana-pācanaiḥ |
Ah.4.22.050c rūkṣaiś cālepa-sekādyaiḥ kuryāt kevala-vāta-nut || 50 ||
Ah.4.22.051a śoṣākṣepaṇa-saṅkoca-stambha-svapana-kampanam |
Ah.4.22.051c hanu-sraṃso 'rditaṃ khāñjyaṃ pāṅgulyaṃ khuḍa-vāta-tā || 51 ||
Ah.4.22.052a sandhi-cyutiḥ pakṣa-vadho medo-majjāsthi-gā gadāḥ |
Ah.4.22.052c ete sthānasya gāmbhīryāt sidhyeyur yatnato navāḥ || 52 ||
Ah.4.22.053a tasmāj jayen navān etān balino nir-upadravān |
Ah.4.22.053c vāyau pittāvṛte śītām uṣṇāṃ ca bahu-śaḥ kriyām || 53 ||
Ah.4.22.054a vyatyāsād yojayet sarpir jīvanīyaṃ ca pāyayet |
Ah.4.22.054c dhanva-māṃsaṃ yavāḥ śālir virekaḥ kṣīra-vān mṛduḥ || 54 ||
Ah.4.22.055a sa-kṣīrā vastayaḥ kṣīraṃ pañca-mūla-balā-śṛtam |
Ah.4.22.055c kāle 'nuvāsanaṃ tailair madhurauṣadha-sādhitaiḥ || 55 || 1583
Ah.4.22.056a yaṣṭīmadhu-balā-taila-ghṛta-kṣīraiś ca secanam |
Ah.4.22.056c pañca-mūla-kaṣāyeṇa vāriṇā śītalena vā || 56 || 1584
Ah.4.22.057a kaphāvṛte yavānnāni jāṅgalā mṛga-pakṣiṇaḥ |
Ah.4.22.057c svedās tīkṣṇā nirūhāś ca vamanaṃ sa-virecanam || 57 ||
Ah.4.22.058a purāṇa-sarpis tailaṃ ca tila-sarṣapa-jaṃ hitam |
Ah.4.22.058c saṃsṛṣṭe kapha-pittābhyāṃ pittam ādau vinirjayet || 58 ||
Ah.4.22.059a kārayed rakta-saṃsṛṣṭe vāta-śoṇitikīṃ kriyām |
Ah.4.22.059c svedābhyaṅga-rasāḥ kṣīraṃ sneho māṃsāvṛte hitam || 59 || 1585
  1. Ah.4.22.055v/ 22-55cv kāle 'nuvāsanaṃ tailaṃ 22-55dv madhurauṣadha-sādhitam
  2. Ah.4.22.056v/ 22-56dv vāriṇā śītalena ca
  3. Ah.4.22.059v/ 22-59dv sneho māṃsāvṛte hitaḥ