510
Ah.4.22.060a prameha-medo-vāta-ghnam āḍhya-vāte bhiṣag-jitam |
Ah.4.22.060c mahā-sneho 'sthi-majja-sthe pūrvoktaṃ retasāvṛte || 60 ||
Ah.4.22.061a annāvṛte pācanīyaṃ vamanaṃ dīpanaṃ laghu |
Ah.4.22.061c mūtrāvṛte mūtralāni svedāś cottara-vastayaḥ || 61 || 1586
Ah.4.22.062a eraṇḍa-tailaṃ varcaḥ-sthe vasti-snehāś ca bhedinaḥ |
Ah.4.22.062c kapha-pittā-viruddhaṃ yad yac ca vātānulomanam || 62 ||
Ah.4.22.063a sarva-sthānāvṛte 'py āśu tat kāryaṃ mātariśvani |
Ah.4.22.063c an-abhiṣyandi ca snigdhaṃ srotasāṃ śuddhi-kāraṇam || 63 || 1587
Ah.4.22.064a yāpanā vastayaḥ prāyo madhurāḥ sānuvāsanāḥ |
Ah.4.22.064c prasamīkṣya balādhikyaṃ mṛdu kāryaṃ virecanam || 64 || 1588
Ah.4.22.065a rasāyanānāṃ sarveṣām upayogaḥ praśasyate |
Ah.4.22.065c śilāhvasya viśeṣeṇa payasā śuddha-gugguloḥ || 65 ||
Ah.4.22.066a leho vā bhārgavas tad-vad ekā-daśa-sitāśitaḥ |
Ah.4.22.066c apāne tv āvṛte sarvaṃ dīpanaṃ grāhi bheṣajam || 66 || 1589
Ah.4.22.067a vātānulomanaṃ kāryaṃ mūtrāśaya-viśodhanam |
Ah.4.22.067c iti saṅkṣepataḥ proktam āvṛtānāṃ cikitsitam || 67 ||
Ah.4.22.068a prāṇādīnāṃ bhiṣak kuryād vitarkya svayam eva tat |
Ah.4.22.068c udānaṃ yojayed ūrdhvam apānaṃ cānulomayet || 68 ||
Ah.4.22.069a samānaṃ śamayed vidvāṃs tri-dhā vyānaṃ tu yojayet |
Ah.4.22.069c prāṇo rakṣyaś caturbhyo 'pi tat-sthitau deha-saṃsthitiḥ || 69 || 1590
  1. Ah.4.22.061v/ 22-61dv svedā uttara-vastayaḥ
  2. Ah.4.22.063v/ 22-63av sarva-sthānāvṛte cāśu 22-63av sarva-sthānāvṛte tv āśu
  3. Ah.4.22.064v/ 22-64dv mṛdu kāya-virecanam
  4. Ah.4.22.066v/ 22-66bv ekā-daśa-sitāsitaḥ
  5. Ah.4.22.069v/ 22-69bv tri-dhā vyānaṃ ca yojayet