504
Ah.4.22.005a virecyaḥ snehayitvā tu sneha-yuktair virecanaiḥ |
Ah.4.22.005c vātottare vāta-rakte purāṇaṃ pāyayed ghṛtam || 5 ||
Ah.4.22.006a śrāvaṇī-kṣīra-kākolī-kṣīriṇī-jīvakaiḥ samaiḥ |
Ah.4.22.006c siddhaṃ sarṣabhakaiḥ sarpiḥ sa-kṣīraṃ vāta-rakta-nut || 6 ||
Ah.4.22.007a drākṣā-madhūka-vāribhyāṃ siddhaṃ vā sa-sitopalam |
Ah.4.22.007c ghṛtaṃ pibet tathā kṣīraṃ guḍūcī-sva-rase śṛtam || 7 ||
Ah.4.22.008a tailaṃ payaḥ śarkarāṃ ca pāyayed vā su-mūrchitam |
Ah.4.22.008c balā-śatāvarī-rāsnā-daśa-mūlaiḥ sa-pīlubhiḥ || 8 ||
Ah.4.22.009a śyāmairaṇḍa-sthirābhiś ca vātārti-ghnaṃ śṛtaṃ payaḥ |
Ah.4.22.009c dhāroṣṇaṃ mūtra-yuktaṃ vā kṣīraṃ doṣānulomanam || 9 ||
Ah.4.22.010a paitte paktvā varī-tiktā-paṭola-tri-phalāmṛtāḥ |
Ah.4.22.010c pibed ghṛtaṃ vā kṣīraṃ vā svādu-tiktaka-sādhitam || 10 ||
Ah.4.22.011a kṣīreṇairaṇḍa-tailaṃ ca prayogeṇa piben naraḥ |
Ah.4.22.011c bahu-doṣo virekārthaṃ jīrṇe kṣīraudanāśanaḥ || 11 ||
Ah.4.22.012a kaṣāyam abhayānāṃ vā pāyayed ghṛta-bharjitam |
Ah.4.22.012c kṣīrānu-pānaṃ trivṛtā-cūrṇaṃ drākṣā-rasena vā || 12 ||
Ah.4.22.013a nirhared vā malaṃ tasya sa-ghṛtaiḥ kṣīra-vastibhiḥ |
Ah.4.22.013c na hi vasti-samaṃ kiñ-cid vāta-rakta-cikitsitam || 13 ||
Ah.4.22.014a viśeṣāt pāyu-pārśvoru-parvāsthi-jaṭharārtiṣu |
Ah.4.22.014c mustā-dhātrī-haridrāṇāṃ pibet kvāthaṃ kapholbaṇe || 14 || 1573
  1. Ah.4.22.014v/ 22-14cv musta-drākṣā-haridrāṇāṃ