505
Ah.4.22.015a sa-kṣaudraṃ tri-phalāyā vā guḍūcīṃ vā yathā tathā |
Ah.4.22.015c yathārha-sneha-pītaṃ ca vāmitaṃ mṛdu rūkṣayet || 15 || 1574
Ah.4.22.016a tri-phalā-vyoṣa-pattrailā-tvakkṣīrī-citrakaṃ vacām |
Ah.4.22.016c viḍaṅgaṃ pippalī-mūlaṃ romaśāṃ vṛṣakaṃ tvacam || 16 || 1575
Ah.4.22.017a ṛddhiṃ lāṅgalikīṃ cavyaṃ sama-bhāgāni peṣayet |
Ah.4.22.017c kalye liptvāyasīṃ pātrīṃ madhyāhne bhakṣayed idam || 17 ||
Ah.4.22.018a vātāsre sarva-doṣe 'pi paraṃ śūlānvite hitam |
Ah.4.22.018c kokilākṣaka-niryūhaḥ pītas tac chāka-bhojinā || 18 || 1576
Ah.4.22.019a kṛpābhyāsa iva krodhaṃ vāta-raktaṃ niyacchati |
Ah.4.22.019c pañca-mūlasya dhātryā vā rasair lelītakīṃ vasām || 19 ||
Ah.4.22.020a khuḍaṃ su-rūḍham apy aṅge brahma-cārī piban jayet |
Ah.4.22.020c ity ābhyantaram uddiṣṭaṃ karma bāhyam ataḥ param || 20 ||
Ah.4.22.020.1and1a tri-phalāṣṭa-palaṃ kvāthya pāda-śeṣaṃ jalāḍhake |
Ah.4.22.020.1and1c ṣo-ḍaśaiva palāny atra prakṣipec chuddha-gugguloḥ || 20-1+1 ||
Ah.4.22.020.1and2a tatas tasmin ghanī-bhūte kalkī-kṛtya dvi-kārṣikāḥ |
Ah.4.22.020.1and2c pathyā-viḍaṅga-kaṭukā guḍūcī pala-sammitā || 20-1+2 ||
Ah.4.22.020.1and3a karṣāṃśe trivṛtā dantī khāded iṣṭānu-pānataḥ |
Ah.4.22.020.1and3c vividham api vāta-raktaṃ sruta-śuṣka-sphuṭitam api hanti || 20-1+3 ||
Ah.4.22.020.1and4a vraṇa-kāsa-kuṣṭha-gulma-śvayathūdara-pāṇḍu-meham arśāṃsi |
Ah.4.22.020.1and4c abhibhūya jarā-doṣaṃ karoti kaiśorakaṃ kāyam || 20-1+4 ||
  1. Ah.4.22.015v/ 22-15bv guḍūcīṃ vā yathā-balam 22-15bv guḍūcīṃ vā yathā-yatham
  2. Ah.4.22.016v/ 22-16dv romaśaṃ vṛṣakaṃ tvacam
  3. Ah.4.22.018v/ 22-18dv pītas tac chāka-bhakṣiṇā