506
Ah.4.22.021a āranālāḍhake tailaṃ pāda-sarja-rasaṃ śṛtam |
Ah.4.22.021c prabhūte khajitaṃ toye jvara-dāhārti-nut param || 21 ||
Ah.4.22.022a sa-madhūcchiṣṭa-mañjiṣṭhaṃ sa-sarja-rasa-śārivam |
Ah.4.22.022c piṇḍa-tailaṃ tad abhyaṅgād vāta-rakta-rujāpaham || 22 ||
Ah.4.22.023a daśa-mūla-śṛtaṃ kṣīraṃ sadyaḥ śūla-nivāraṇam |
Ah.4.22.023c pariṣeko 'nila-prāye tad-vat koṣṇena sarpiṣā || 23 ||
Ah.4.22.024a snehair madhura-siddhair vā caturbhiḥ pariṣecayet |
Ah.4.22.024c stambhākṣepaka-śūlārtaṃ koṣṇair dāhe tu śītalaiḥ || 24 ||
Ah.4.22.025a tad-vad gavyāvika-cchāgaiḥ kṣīrais taila-vimiśritaiḥ |
Ah.4.22.025c niḥkvāthair jīvanīyānāṃ pañca-mūlasya vā laghoḥ || 25 ||
Ah.4.22.026a drākṣekṣu-rasa-madyāni dadhi-mastv-amla-kāñjikam |
Ah.4.22.026c sekārthaṃ taṇḍula-kṣaudra-śarkarāmbhaś ca śasyate || 26 ||
Ah.4.22.027a priyāḥ priyaṃ-vadāḥ nāryāś candanārdra-kara-stanāḥ |
Ah.4.22.027c sparśa-śītāḥ sukha-sparśā ghnanti dāhaṃ rujaṃ klamam || 27 ||
Ah.4.22.028a sa-rāge sa-ruje dāhe raktaṃ hṛtvā pralepayet |
Ah.4.22.028c prapauṇḍarīka-mañjiṣṭhā-dārvī-madhuka-candanaiḥ || 28 ||
Ah.4.22.029a sitopalairakā-saktu-masūrośīra-padmakaiḥ |
Ah.4.22.029c lepo rug-dāha-vīsarpa-rāga-śopha-nibarhaṇaḥ || 29 || 1577
Ah.4.22.030a vāta-ghnaiḥ sādhitaḥ snigdhaḥ kṛśaro mudga-pāyasaḥ |
Ah.4.22.030c tila-sarṣapa-piṇḍaiś ca śūla-ghnam upanāhanam || 30 || 1578
  1. Ah.4.22.029v/ 22-29av sa-sitopala-kāsekṣu- 22-29bv -masūrairaka-saktubhiḥ
  2. Ah.4.22.030v/ 22-30cv tila-sarṣapa-piṇḍaś ca