caturdaśaḥ sargaḥ |14|

tato* māra+balaṃ* jitvā |dhairyeṇa ca śamena ca |
parama+arthaṃ* vijijñāsuḥ |sa* dadhyau dhyāna+kovidaḥ ||14.1|
sarveṣu dhyāna+vidhiṣu |prāpya ca*aiśvaryam uttamam |
sasmāra prathame yāme |pūrva+janma+paraṃparām ||14.2|
amutra*aham ayaṃ* nāma |cyutas* tasmād* iha*āgataḥ |
iti janma+sahasrāṇi |sasmāra*anubhavann* iva ||14.3|
smṛtvā janma ca mṛtyuṃ* ca |tāsu tāsu*upapattiṣu |
tataḥ sattveṣu kāruṇyaṃ* |cakāra karuṇa+ātmakaḥ ||14.4|
kṛtvā*iha sva+jana+utsargaṃ* |punar* anyatra ca kriyāḥ |
a+trāṇaḥ khalu loko* *ayaṃ* |paribhramati cakravat ||14.5|
ity* evaṃ* smaratas* tasya |babhūva niyata+ātmanaḥ |
kadalī+garbha+niḥ+sāraḥ |saṃsāra* iti niścayaḥ ||14.6|
dvitīye tv* āgate yāme |so* *a+dvitīya+parākramaḥ |
divyaṃ* (lebhe Ccakṣuḥ )paraṃ* (cakṣuḥ Clebhe )|sarva+cakṣuṣmatāṃ* varaḥ ||14.7|
tatas* tena sa* divyena |pariśuddhena cakṣuṣā |
dadarśa nikhilaṃ* lokam |ādarśae* iva nir+male ||14.8|
sattvānāṃ* paśyatas* tasya |nikṛṣṭa+utkṛṣṭa+karmaṇām |
pracyutiṃ* ca*upapattiṃ* ca |vavṛdhe karuṇa+ātmatā ||14.9|
ime duṣ+kṛta+karmāṇaḥ |prāṇino* yānti dur+gatim |
ime *anye śubha+karmāṇaḥ |pratiṣṭhante tri+piṣṭape ||14.10|
upapannāḥ pratibhaye |narake bhṛśa+dāruṇe |
amī duḥkhair* bahu+vidhaiḥ |pīḍyante kṛpaṇaṃ* (bata Cvata )||14.11|
pāyyante kvathitaṃ* ke+cid* |agni+varṇam ayo+rasam |
āropyante ruvanto* *anye |niṣṭapta+stambham āyasam ||14.12|
pacyante piṣṭavat ke+cid* |ayas+kumbhīṣv* avāṅ+mukhāḥ |
dahyante karuṇaṃ* ke+cid* |dīpteṣv* aṅgāra+rāśiṣu ||14.13|
ke+cit tīkṣṇair* ayo+daṃṣṭrair* |bhakṣyante dāruṇaiḥ śvabhiḥ |
ke+cid* dhṛṣṭair* ayas+tuṇḍair* |vāyasair* āyasair* iva ||14.14|
ke+cid* dāha+pariśrāntāḥ |śīta+cchāyā+abhikāṅkṣiṇaḥ |
asi+(pattra+vanaṃ* Cpatraṃ* vanaṃ* )nīlaṃ* |baddhā* iva viśanty* amī ||14.15|
pāṭyante dāruvat ke+cit |kuṭhārair* (baddha+Cbahu+)bāhavaḥ |
duḥkhe *api na (vipacyante Cvipadyante )|karmabhir* dhārita+asavaḥ ||14.16|
sukhaṃ* syād* iti yat karma |kṛtaṃ* duḥkha+nivṛttaye |
phalaṃ* tasya*idam a+vaśair* |duḥkham eva*upabhujyate ||14.17|
sukha+artham a+śubhaṃ* kṛtvā |yae* ete bhṛśa+duḥkhitāḥ |
āsvādaḥ sa* kim eteṣāṃ* |karoti sukham aṇv* api ||14.18|
hasadbhir* yat kṛtaṃ* karma |kaluṣaṃ* kaluṣa+ātmabhiḥ |
etat pariṇate kāle |krośadbhir* anubhūyate ||14.19|
yady* (evaṃ* Ceva )pāpa+karmāṇaḥ |paśyeyuḥ karmaṇāṃ* phalam |
vameyur* (uṣṇaṃ* rudhiraṃ* Cuṣṇa+rudhiraṃ* )|marmasv* abhihatā* iva ||14.20|
X(Cśārīrebhyo* *api duḥkhebhyo* |nārakebhyo* manasvinaḥ |
Xan+āryaiḥ saha saṃvāso* |mama kṛcchramatamo* mataḥ 11 | C)
ime *anye karmabhiś* citraiś* |citta+vispanda+saṃbhavaiḥ |
tiryag+yonau vicitrāyām |upapannās* tapasvinaḥ ||14.21|
māṃsa+tvag+bāla+danta+arthaṃ* |vairād* api madād* api |
hanyante (kṛpaṇaṃ* Ckṛpaṇā* )yatra |bandhūnāṃ* paśyatām api ||14.22|
a+śaknuvanto* *apy* a+vaśāḥ |kṣut+tarṣa+śrama+pīḍitāḥ |
go+aśva+bhūtāś* ca vāhyante |pratoda+kṣata+mūrtayaḥ ||14.23|
vāhyante gaja+bhūtāś* ca |balīyāṃso* *api dur+balaiḥ |
aṅkuśa+kliṣṭa+mūrdhānas* |tāḍitāḥ pāda+pārṣṇibhiḥ ||14.24|
satsv* apy* anyeṣu duḥkheṣu |duḥkhaṃ* yatra viśeṣataḥ |
paras+para+virodhāc* ca |parādhīnatayā*eva ca ||14.25|
kha+sthāḥ kha+sthair* hi bādhyante |jala+sthā* jala+cāribhiḥ |
sthala+sthāḥ sthala+saṃsthaiś* (ca |prāpya ca*eva*itara+itaraiḥ Ctu |prāpyante ca*itara+itaraiḥ )||14.26|
upapannās* tathā ca*ime |mātsarya+ākrānta+cetasaḥ |
pitṛ+loke nir+āloke |kṛpaṇaṃ* bhuñjate phalam ||14.27|
sūcī+chidra+upama+mukhāḥ |parvata+upama+kukṣayaḥ |
kṣut+tarṣa+janitair* duḥkhaiḥ |pīḍyante duḥkha+bhāginaḥ ||14.28|
āśayā (samatikrāntā* Csamabhikrāntā* )|dhāryamāṇāḥ sva+karmabhiḥ |
labhante na hy* amī bhoktuṃ* |praviddhāny* a+śucīny* api 12 ||14.29|
puruṣo* yadi jānīta |mātsaryasya*ī+dṛśaṃ* phalam |
sarvathā (śibivad* Cśivivad* )dadyāc* |*charīra+avayavān api ||14.30|
ime *anye (naraka+prakhye Cnarakaṃ* prāpya )|garbha+saṃjñe *a+śuci+hrade |
upapannā* manuṣyeṣu |duḥkham archanti jantavaḥ ||14.31|
[[xxxxxx]] 13
  1. Printed as spurious verse in a footnote in ed. EHJ.
  2. This verse is placed after 14.30 in ed. C.
  3. Ed. C continues with chapter 14 till 14.91, and chapters 15--17.