Chapter 2

2.1
dvirasārtharasahīnārthahīnarasavānanilanivārakaḥ
2.2
ṣaṭsahasratriṃśatsirāstriṃśacchalyāśśatadvayadaśottarasandhayo navāśītisnāyupeśidharā bhavanti
2.3
saptadhātudharāssaptāśayāstanmadhyagagrahaṇīkalājātaḥ svāduraso ‘nilaprakopaṃ harati
2.4
aṣṭamo garbhāśayaḥ strīṇām
2.5
svaṃ svaṃ svoṣmaṇā sravadrasātmaṃ caujaḥ | svaṃ svaṃ svasya svayameva heturbhavati
2.6
śiraḥpāṇipādapārśvapṛṣṭhorūdarajaṅghaśiśnopasthapāyvaṅgāni bhavanti
2.7
śrotratvakcakṣurjihvāghrāṇāstathā
2.8
sarandhrakābhyantaradharāstrayastrayassirāḥ | pādayoścatutriṃśatsarandhrakābhyantaradharāḥ
2.9
pādasthitapadmamavarṇajanakaṁ catustriṃśatsirāvṛtam
2.10
jānupadmagatamivarṇajanakaṃ catustriṃśatsirāvṛtam
2.11
uvarṇātmakamūrupradeśapadmaṃ viṃśatisirāvṛtam
2.12
ṛvarṇajanakaṃ śroṇipradeśapadmaṃ viṃśatisirāvṛtam
2.13
lṛvarṇajanakaṃ śroṇipradeśapadmaṃ catustriṃśatsirāvṛtam
2.14
evarṇajanakaṃ kaṭipradeśagatapadmaṃ catustriṃśatsirāvṛtam
2.15
aivarṇajanakaṃ bījagatapārśvagatapadmaṃ catustriṃśatsirāvṛtam
2.16
ovarnājanakaṃ vaṅkṣaṇapradeśagataṃ padmaṃ dvādaśasirāvṛtam
2.17
auvarṇajanakaṃ bījapradeśagataṃ padmaṃ dvisirāvṛtam
2.19
gaghavarṇajanakameḍhrapradeśastriṣaṣṭisirāvṛtaḥ
2.20
ṅoccāraṇahetukaṃ pṛṣṭhadeśagataṃ padmaṃ catustriṃśatsirāvṛtam
2.21
ṅoccāraṇahetukaṃ pṛṣṭhadeśagataṃ padmaṃ catustriṃśatsirāvṛtam
2.22
cachavarṇotpādakaṃ tatpārśvapadmaṃ caturdaśasirāvṛtam
2.23
jajhavarṇoccāraṇahetukaṃ jaṭharānalapadmaṃ caturdaśasirāvṛtam
2.24
ñavarṇotpādakaṃ nābhipradeśapadmaṃ viṃśatisirāvṛtam
2.25
ṭaṭhavarṇotpādakaṃ nābhipradeśapadmaṃ triṃśatsirāvṛtam
2.26
ḍaḍhavarṇahetukaṃ romarājipārśvagataṃ dvāviṃśatisirāvṛtam
2.27
ṇavarṇādhārabhūtaṃ hṛtkamalaṃ triṃśatsirāvṛtam
2.28
tathavarṇotpādakaṃ stanadvayapadmaṃ pañcāśatsirāvṛtam
2.29
dadhavarṇotpādakaṃ kaṇṭhadeśapadmaṃ pañcāśatsirāvṛtam
2.30
navarṇotpādakaṃ grīvāpadmaṃ ṣoḍaśasirāvṛtam
2.31
paphavarṇotpādakaṃ bāhupadmaṃ ṣoḍaśasirāvṛtam
2.32
babhavarṇajanakaṃ prakoṣṭhapradeśapadmaṃ pañcāśatsirāvṛtam
2.33
mavarṇoccāraṇahetukaṃ sakalaśabdārthajñāpakaṃ hastagatapadmaṃ pañcāśatsirāvṛtam
2.34
yavarṇajñāpakaṃ rasabandhanapadmaṃ dvisirāvṛtam
2.35
rephavarṇotpādakamoṣṭhapadmaṃ ṣoḍaśasirāvṛtam
2.36
lavarṇajanakaṃ vācaspatipradeśasthaṃ dvisirāvṛtam
2.37
vavarṇotpādakaṃ nāsikāgragatapadmaṃ catustriṃśatsirāvṛtam
2.38
śavarṇajñāpakaṃ gandhavahapadmaṃ dvisirāvṛtam
2.39
ṣavarṇotpādakatāludvayapadmamekaikasiravṛtam
2.40
savarṇajñāpakamakṣipradeśagatapadmaṃ catuḥpañcāśatsirāvṛtam
2.41
havarṇotpādakaṃ pakṣapradeśapadmaṃ dvisirāvṛtam
2.42
ḷavarṇotpādakamapāṅgadeśapadmaṃ dvisirāvṛtam
2.43
kṣavarṇajñāpakaṃ dantapaṅktipradeśapadmaṃ triṃśatsirāvṛtam
2.44
rephotpādakaṃ kapolapadmaṃ ravarṇadevatātmakam
2.45
sirāsyadoṣagatijātaśabdaḥ karṇayoḥ prapadyate
2.46
riktātiriktātipūrṇāssirā na vedhyāḥ
2.47
tāssirā marmāśayagā riktāḥ
2.48
sirāsṛgvibhāgavidhiṃ jñātvā vimocayet
2.49
nīrujāvayavādīdṛśau pitarau
2.50
śuddhāśayaśuddhadoṣaśuddhānalaśuddhendriyaguṇahetukapārthivadravyaiḥ prajāḥ prajāyante
2.51
śukraśoṇitasannipāto yoniḥ
2.52
yonyāmāvirabhūdajo vidhicoditaḥ
2.53
yāvadāhārānuguṇarūpavān bhavati
2.54
yāvadārogyadā rasā nivartakāḥ
2.55
yāvadabhyavahṛtarasebhyo mātṛjaṃ pālayet
2.56
reto ‘dhikātpituḥ putro bhavati
2.57
raktādhikānmātuḥ putrikā bhavati
2.58
dvisamo yatra ṣanḍo bhavati
2.59
ajo nānā jāyate
2.61
caturthe ‘hni snāyāt
2.62
śuddhā patiṃ vrajet
2.63
prajākāmāstāvatprayatnaṃ mithunaṃ tāvaddhetukam
2.64
dvicatuḥṣaṣṭhāṣṭadaśadvādaśe ‘hani jātāh putrāḥ taditare ‘hani jātāḥ putrikāḥ
2.65
prathamartau poṣakaṃ nivartakam
2.66
tadūrdhve ṛtau śoṣakaṃ tadanantaramapi śoṣakarasāḥ garbhābhivardhakā yāvatkālopayogyāḥ
2.67
prathamadvitrimāseṣu madhurarasāḥ pavanaharā nivartakāḥ
2.68
catuḥpañcaṣaṭsu māseṣu amlarasāḥ pittaharā nivartakāḥ
2.69
ṣaṣṭhāṣṭanavamāseṣūṣṇarasāḥ kaphaśoṣakāh pravartakāḥ
2.70
nivartyo vikāraḥ
2.71
āmavṛddhivikārassarvarogahetubhūtaḥ
2.72
tattaddravyaṃ tattatkāle tattadviṣaye tattannivartyeṣu nivartakam
2.73
nivartakaṃ bheṣajam
2.74
doṣatrayahetukaḥ
2.75
sarvajantūnāmanāmapālanaṃ nivartakam
2.76
vahnipravardhakadravyaṃ yāvaccharīropavṛṃhaṇajaṭharānalapravardhakadravyam
2.77
tattadarthāssnehayogyāḥ pravardhakāḥ
2.78
viśuddhasnehamayaṃ nivartakam
2.79
aṅgāṅgasaṅgo ‘ṅgavilepanādaṅgāṅgavibhajanaṃ vibhāti
2.80
antarvatnījanyajātavedā antarvatnīghṛtādanajanyaḥ
2.81
khecarāṇāṃ janayatassaha sārpiṣā pakṣiśarīre
2.82
ārohaṇaṃ gaganavartmasu vrajatām
2.83
ghṛtaplutānnādanādvāyustejoretāṃsi dadhāti
2.84
yogyadravyopayogairabhivardhate
2.85
edhante ‘smā ṛtavaḥ
2.86
annādbhūtāni jāyante
2.87
jātānyannena vardhante
2.88
adyate ‘tti ca bhūtāni
2.89
tasmādannaṃ taducyata iti
2.90
ghṛtaplutānnamantarvatnyāḥ pradāpayet
2.91
tasmātsvāvayavavibhavaṃ dhātuvardhanaṃ kurvatyaḥ prajāḥ prajāyante
2.92
tacchoṣakapoṣakadravyaṃ tatra bheṣajam
2.93
evamuttarottarābhivṛddhirmāse māse
2.94
yāvadvārdhikāstatra bheṣajāḥ
2.95
sarpiṣā poṣyapoṣakāḥ
2.96
na poṣakakāle śoṣakāḥ
2.97
ṣaḍrasāssaptadhātupoṣakāḥ
2.98
raso hyasṛk
2.99
raso vai saḥ