Vākyakāṇḍam

2.1 ākhyātaṃ śabdasaṃghāto jātiḥ saṃghātavartinī
eko+anavayavaḥ śabdaḥ kramo buddhyanusaṃhṛtiḥ
2.2 padam ādyaṃ pṛthak sarvaṃ padaṃ sāpekṣam ity api
vākyaṃ prati matir bhinnā bahudhā nyāyadarśinām
2.3 nighātādivyavasthārthaṃ śāstre yat paribhāṣitam
sākāṅkṣāvayavaṃ tena na sarvaṃ tulyalakṣaṇam
2.4 sākāṅkṣāvayavaṃ bhede parānākāṅkṣaśabdakam
karmapradhānaṃ guṇavad ekārthaṃ vākyam ucyate
2.5 saṃbodhanapadaṃ yac ca tat kriyāyā viśeṣakam
vrajāni devadatteti nighāto+atra tathā sati
2.6 yathānekam api ktvāntaṃ tiṅantasya viśeṣakam
tathā tiṅantaṃ tatrāhus tiṅantasya viśeṣakam
2.7 yathaika eva sarvārtha- prakāśaḥ pravibhajyate
dṛśyabhedānukāreṇa vākyārthāvagamas tathā
2.8 citrasyaikasya rūpasya yathā bhedanidarśanaiḥ
nīlādibhiḥ samākhyānaṃ kriyate bhinnalakṣaṇaiḥ
2.9 tathaivaikasya vākyasya nirākāṅkṣasya sarvataḥ
śabdāntaraiḥ samākhyānaṃ sākāṅkṣair anugamyate
2.10 yathā pade vibhajyante prakṛtipratyayādayaḥ
apoddhāras tathā vākye padānām upapadyate
2.11 varṇāntarasarūpatvaṃ varṇabhāgeṣu dṛśyate
padāntarasarūpāś ca padabhāgā iva sthitāḥ
2.12 bhāgair anarthakair yuktā vṛṣabhodakayāvakāḥ
anvayavyatirekau tu vyavahāranibandhanam
2.13 śabdasya na vibhāgo+asti kuto+arthasya bhaviṣyati
vibhāgaiḥ prakriyābhedam avidvān pratipadyate
2.14 brāhmaṇārtho yathā nāsti kaś cid brāhmaṇakambale
devadattādayo vākye tathaiva syur anarthakāḥ
2.15 sāmānyārthas tirobhūto na viśeṣe+avatiṣṭhate
upāttasya kutas tyāgo nivṛttaḥ kvāvatiṣṭhatām
2.16 aśābdo yadi vākyārthaḥ padārtho+api tathā bhavet
evaṃ sati ca saṃbandhaḥ śabdasyārthena hīyate
2.17 viśeṣaśabdāḥ keṣāṃ cit sāmānyapratirūpakāḥ
śabdāntarābhisaṃbandhād vyajyante pratipattṛṣu
2.18 teṣāṃ tu kṛtsno vākyārthaḥ pratibhedaṃ samāpyate
vyaktopavyañjanā siddhir arthasya pratipattṛṣu
2.19 sa vyaktaḥ kramavāñ śabda upāṃśu yam adhīyate
akramas tu vitatyeva buddhir yatrāvatiṣṭhate
2.20 yathotkṣepaviśeṣe+api karmabhedo na gṛhyate
āvṛttau vyajyate jātiḥ karmabhir bhramaṇādibhiḥ
2.21 varṇavākyapadeṣv evaṃ tulyopavyañjanā śrutiḥ
atyantabhede tattvasya sarūpeva pratīyate
2.22 nityeṣu ca kutaḥ pūrvaṃ paraṃ vā paramārthataḥ
ekasyaiva tu sā śaktir yad evam avabhāsate
2.23 ciraṃ kṣipram iti jñāne kālabhedād ṛte yathā
bhinnakāle prakāśete sa dharmo hrasvadīrghayoḥ
2.24 na nityaḥ kramamātrābhiḥ kālo bhedam ihārhati
vyāvartinīnāṃ mātrāṇām abhāve kīdṛśaḥ kramaḥ
2.25 tābhyo yā jāyate buddhir ekā sā bhāgavarjitā
sā hi svaśaktyā bhinneva kramapratyavamarśinī
2.26 kramollekhānuṣaṅgeṇa tasyāṃ yad bījam āhitam
tattvanānātvayos tasya niruktir nāvatiṣṭhate
2.27 bhāvanāsamaye tv etat kramasāmarthyam akramam
vyāvṛttabhedo yenārtho bhedavān upalabhyate
2.28 adāni vākye tāny eva varṇās te ca pade yadi
varṇeṣu varṇabhāgānāṃ bhedaḥ syāt paramāṇuvat
2.29 bhāgānām anupaśleṣān na varṇo na padaṃ bhavet
teṣām avyapadeśyatvāt kim anyad vyapadiśyatām
2.30 d antaḥśabdatattvaṃ tu bhāgair ekaṃ prakāśitam
m āhur apare śabdaṃ tasya vākye tathaikatām
2.31 thabhāgais tathā teṣām āntaro+arthaḥ prakāśyate
asyaivātmano bhedau śabdārthāv apṛthaksthitau
2.32 prakāśakaprakāśyatvaṃ kāryakāraṇarūpatā
antarmātrātmanas tasya śabdatattvasya sarvadā
2.33 tasyaivāstitvanāstitve sāmarthye samavasthite
akrame kramanirbhāse vyavahāranibandhane
2.34 saṃpratyayapramāṇatvāt padārthāstitvakalpane
padārthābhyuccaye tyāgād ānarthakyaṃ prasajyate
2.35 rājaśabdena rājārtho bhinnarūpeṇa gamyate
vṛttāv ākhyātasadṛśaṃ padam anyat prayujyate
2.36 yathāśvakarṇa ity ukte vinaivāśvena gamyate
kaś cid eva viśiṣṭo+arthaḥ sarveṣu pratyayas tathā
2.37 vākyeṣv arthāntaragateḥ sādṛśyaparikalpane
keṣāṃ cid rūḍhiśabdatvaṃ śāstra evānugamyate
2.38 upādāyāpi ye heyās tān upāyān pracakṣate
upāyānāṃ ca niyamo nāvaśyam avatiṣṭhate
2.39 arthaṃ kathaṃ cit puruṣaḥ kaś cit saṃpratipadyate
saṃsṛṣṭā vā vibhaktā vā bhedā vākyanibandhanāḥ
2.40 so+ayam ity abhisaṃbandho buddhyā prakramyate yadā
vākyārthasya tadaiko+api varṇaḥ pratyāyakaḥ kva cit
2.41 kevalena padenārtho yāvān evābhidhīyate
vākyasthaṃ tāvato+arthasya tad āhur abhidhāyakam
2.42 saṃbandhe sati yat tv anyad ādhikyam upajāyate
vākyārtham eva taṃ prāhur anekapadasaṃśrayam
2.43 sa tv anekapadastho+api pratibhedaṃ samāpyate
jātivat samudāye+api saṃkhyāvat kalpyate+aparaiḥ
2.44 sarvabhedānuguṇyaṃ tu sāmānyam apare viduḥ
tad arthāntarasaṃsargād bhajate bhedarūpatām
2.45 bhedān ākāṅkṣatas tasya yā pariplavamānatā
avacchinatti saṃbandhas tāṃ viśeṣe niveśayan
2.46 kāryānumeyaḥ saṃbandho rūpaṃ tasya na vidyate
asattvabhūtam atyantam atas taṃ pratijānate
2.47 niyataṃ sādhane sādhyaṃ kriyā niyatasādhanā
sa saṃnidhānamātreṇa niyamaḥ saṃprakāśate
2.48 guṇabhāvena sākāṅkṣaṃ tatra nāma pravartate
sādhyatvena nimittāni kriyāpadam apekṣate
2.49 santa eva viśeṣā ye padārtheṣu vyavasthitāḥ
te kramād anugamyante na vākyam abhidhāyakam
2.50 śabdānāṃ kramamātre ca nānyaḥ śabdo+asti vācakaḥ
kramo hi dharmaḥ kālasya tena vākyaṃ na vidyate
2.51 ye ca saṃbhavino bhedāḥ padārtheṣv avibhāvitāḥ
saṃnidhāne vyajyante na tu varṇeṣv ayaṃ kramaḥ
2.52 varṇānāṃ ca padānāṃ ca kramamātraniveśinī
padākhyā vākyasaṃjñā ca śabdatvaṃ neṣyate tayoḥ
2.53 samāne+api tu śabdatve dṛṣṭaḥ saṃpratyayaḥ padāt
prativarṇaṃ tv asau nāsti padasyārtham ato viduḥ
2.54 yathā sāvayavā varṇā vinā vācyena kena cit
arthavantaḥ samuditā vākyam apy evam iṣyate
2.55 anarthakāny apāyatvāt padārthenārthavanti vā
krameṇoccaritāny āhur vākyārthaṃ bhinnalakṣaṇam
2.56 nityatve samudāyānāṃ jāter vā parikalpane
ekasyaikārthatām āhur vākyasyāvyabhicāriṇīm
2.57 abhedapūrvakā bhedāḥ kalpitā vākyavādibhiḥ
bhedapūrvān abhedāṃs tu manyante padadarśinaḥ
2.58 padaprakṛtibhāvaś ca vṛttibhedena varṇyate
padānāṃ saṃhitā yoniḥ saṃhitā vā padāśrayā
2.59 padāmnāyaś ca yady anyaḥ saṃhitāyā nidarśakaḥ
nityas tatra kathaṃ kāryaṃ padaṃ lakṣaṇadarśanāt
2.60 prativarṇam asaṃvedyaḥ padārthapratyayo yathā
padeṣv evam asaṃvedyaṃ vākyārthasya nirūpaṇam
2.61 vākyārthaḥ saṃniviśate padeṣu sahavṛttiṣu
yathā tathaiva varṇeṣu padārthaḥ sahavṛttiṣu
2.62 sūkṣmaṃ grāhyaṃ yathānyena saṃsṛṣṭaṃ saha gṛhyate
varṇo+apy anyena varṇena saṃbaddho vācakas tathā
2.63 padasyoccāraṇād artho yathā kaś cin nirūpyate
varṇānām api sāṃnidhyāt tathā so+arthaḥ pratīyate
2.64 prāptasya yasya sāmarthyān niyamārthā punaḥ śrutiḥ
tenātyantaṃ viśeṣeṇa sāmānyaṃ yadi bādhyate
2.65 yajeteti tato dravyaṃ prāptaṃ sāmarthyalakṣaṇam
vrīhiśrutyā nivarteta na syāt pratinidhis tathā
2.66 tasmād vrīhitvam adhikaṃ vrīhiśabdaḥ prakalpayet
dravyatvam aviruddhatvāt prāptyarthaḥ san na bādhate
2.67 tena cāpi vyavacchinne dravyatve sahacāriṇi
asaṃbhavād viseṣāṇaṃ tatrānyeṣam adarsanam
2.68 na ca sāmānyavat sarve kriyāśabdena lakṣitāḥ
viśeṣā na hi sarveṣāṃ satāṃ śabdo+abhidhāyakaḥ
2.69 śuklādayo guṇāḥ santo yathā tatrāvivakṣitāḥ
tathāvivakṣā bhedānaṃ dravyatvasahacāriṇām
2.70 asaṃnidhau pratinidhir mā bhūn nityasya karmaṇaḥ
kāmyasya vā pravṛttasya lopa ity upapadyate
2.71 viśiṣṭaiva kriyā yena vākyārthaḥ parikalpyate
dravyābhāve pratinidhau tasya tat syāt kriyāntaram
2.72 nirjñātārthaṃ padaṃ yac ca tadarthe pratipādite
pikādi yad avijñātaṃ tat kim ity anuyujyate
2.73 sāmarthyaprāpitaṃ yac ca vyaktyartham anuṣajyate
śrutir evānuṣaṅgeṇa bādhikā liṅgavākyayoḥ
2.74 aprāpto yas tu śuklādiḥ saṃnidhānena gamyate
sa yatnaprāpito vākye śrutidharmavilakṣaṇaḥ
2.75 abhinnam eva vākyaṃ tu yady abhinnārtham iṣyate
tat sarvaṃ śrutibhūtatvān na śrutyaiva virotsyate
2.76 vākyānāṃ samudāyaś ca ya ekārthaprasiddhaye
sākāṅkṣāvayavas tatra vākyārtho+api na vidyate
2.77 prāsaṅgikam idaṃ kāryam idaṃ tantreṇa labhyate
idam āvṛttibhedābhyām atra bādhasamuccayau
2.78 ūho+asmin viṣaye nyāyyaḥ saṃbandho+asya na bādhyat
sāmānyasyātideśo+ayaṃ viśeṣo+atrātidiśyate
2.79 arthitvam atra sāmarthyam asminn artho na bhidyate
śāstrāt prāptādhikāro+ayaṃ vyudāso+asya kriyāntare
2.80 iyaṃ śrutyā kramaprāptir iyam uccāraṇād iti
kramo+ayam atra balavān asmiṃs tu na vivakṣitaḥ
2.81 idaṃ parāṅgaiḥ saṃbaddham aṅgānām aprayojakam
prayojakam idaṃ teṣām atredaṃ nāntarīyakam
2.82 idaṃ pradhānaṃ śeṣo+ayaṃ viniyogakramas tv ayam
sākṣād asyopakārīdam idam ārād viśeṣakam
2.83 śaktivyāpārabhedo+asmin phalam atra tu bhidyate
saṃbandhāj jñānabhedo+ayaṃ bhedas tatrāvivakṣitaḥ
2.84 prasajyapratiṣedho+ayaṃ paryudāso+ayam atra tu
idaṃ gauṇam idaṃ mukhyaṃ vyāpīdaṃ guru laghv idam
2.85 bhedenāṅgāṅgibhāvo+asya bahudhedaṃ vikalpyate
idaṃ niyamyate+asyātra yogyatvam upajāyate
2.86 asya vākyāntare dṛṣṭāl liṅgād bhedo+anumīyate
ayaṃ śabdair apoddhṛtya padārthaḥ pravibhajyate
2.87 iti vākyeṣu ye dharmāḥ padārthopanibandhanāḥ
te sarve na prakalperan padaṃ cet syād avācakam
2.88 avibhakte+api vākyārthe śaktibhedād apoddhṛte
vākyāntaravibhāgena yathoktaṃ na virudhyate
2.89 yathaivaikasya gandhasya bhedena parikalpanā
puṣpādiṣu tathā vākye+apy arthabhedo+abhidhīyate
2.90 gavaye narasiṃhe cāpy ekajñānādṛte yathā
bhāgaṃ jātyantarasyaiva sadṛśaṃ pratipadyate
2.91 aprasiddhaṃ tu yaṃ bhāgam adṛṣṭam anupaśyati
tāvaty asaṃvidaṃ mūḍhaḥ sarvatra pratipadyate
2.92 tathā pikādiyogena vākye +atyantavilakṣaṇe
sadṛśasyaiva saṃjñānam asato+arthasya manyate
2.93 ekasya bhāge sādṛśyaṃ bhāge bhedaś ca lakṣyate
nirbhāgasya prakāśasya nirbhāgeṇaiva cetasā
2.94 tathaiva bhāge sādṛśyaṃ bhāge bhedo+avasīyate
bhāgābhāve+api vākyānām atyantaṃ bhinnadharmaṇām
2.95 rūpanāśe padānāṃ syāt kathaṃ cāvadhikalpanā
agṛhītāvadhau śabde kathaṃ cārtho vivicyate
2.96 saṃsarga iva rūpāṇāṃ śabde+anyatra vyavasthitaḥ
nānārūpeṣu tad rūpaṃ tantreṇāparam iṣyate
2.97 tasminn abhede bhedānāṃ saṃsarga upavartate
rūpaṃ rūpāntarāt tasmād ananyat pravibhajyate
2.98 śāstre pratyāyakasyāpi kva cid ekatvam āśritam
pratyāyyena kva cid bhedo grahaṇagrāhyayoḥ sthitaḥ
2.99 ū ity abhedam āśritya yathāsaṃkhyaṃ prakalpitam
lṛluṭor grahaṇe bhedo grāhyābhyāṃ saha kalpitaḥ
2.100 yasyety etad aṇo rūpaṃ saṃjñinām abhidhāyakam
na hi pratīyamānena grahaṇasyāsti saṃbhavaḥ
2.101 ū ity etad abhinnaṃ ca bhinnavākyanibandhanam
bhedena grahaṇaṃ yasya pararūpam iva dvayoḥ
2.102 plutasyāṅgavivṛddhiṃ ca samāhāram acos tathā
vyudasyatā punar bhedaḥ śabdeṣv atyantam āśritaḥ
2.103 ardharcādiṣu śabdeṣu rūpabhedaḥ kramād yathā
tantrāt tathaikaśabdatve bhinnānāṃ śrutir anyathā
2.104 saṃhitāviṣaye varṇāḥ svarūpeṇāvikāriṇaḥ
śabdāntaratvaṃ yāntīva śaktyantaraparigrahāt
2.105 indriyādivikāreṇa dṛṣṭaṃ grāhyeṣu vastuṣu
ātmatyāgād ṛte bhinnaṃ grahaṇaṃ sa kramaḥ śrutau
2.106 abhidhānakriyābhedāc chabdeṣv avikṛteṣv api
rūpam atyantabhedena tad evaikaṃ prakāśate
2.107 ṛco vā gītimātraṃ vā sāma dravyāntaraṃ na tu
gītibhedāt tu gṛhyante tā eva vikṛtā ṛcaḥ
2.108 upāyāc chrutisaṃhāre bhinnānām ekaśeṣiṇām
antreṇoccāraṇe teṣāṃ śāstre sādhutvam ucyate
2.109 parigṛhya śrutiṃ caikāṃ rūpabhedavatām api
tantreṇoccāraṇaṃ kāryam anyathā te na sādhavaḥ
2.110 sarūpāṇāṃ ca vākyānāṃ śāstreṇāpratipāditam
tantreṇoccāraṇād ekaṃ rūpaṃ sādhūpalabhyate
2.111 ekasyānekarūpatvaṃ nālikādiparigrahāt
yathā tathaiva tantrāt syād bahūnām ekarūpatā
2.112 yathā padasarūpāṇāṃ vākyānāṃ saṃbhavaḥ pṛthak
tathā vākyāntarābhāve syād eṣāṃ pṛthagarthatā
2.113 abhidheyaḥ padasyārtho vākyasyārthaḥ prayojanam
yasya tasya na saṃbandho vākyānām upapadyate
2.114 tatra kriyāpadāny eva vyapekṣante parasparam
kriyāpadānuṣaktas tu saṃbandho+atha pratīyate
2.115 āvṛttir anuvādo vā padārthavyaktikalpane
pratyekaṃ tu samāpto+arthaḥ sahabhūteṣu vartate
2.116 avikalpitavākyārthe vikalpā bhāvanāśrayāḥ
atrādhikaraṇe vādāḥ pūrveṣāṃ bahudhā matāḥ
2.117 abhyāsāt pratibhāhetuḥ sarvaḥ śabdo+aparaiḥ smṛtaḥ
bālānāṃ ca tiraścāṃ ca yathārthapratipādane
2.118 anāgamaś ca so+abhyāsaḥ samayaḥ kaiś cid iṣyate
anantaram idaṃ kāryam asmād ity upadarśakaḥ
2.119 asty arthaḥ sarvaśabdānāṃ iti pratyāyyalakṣaṇam
apūrvadevatāsvargaiḥ samam āhur gavādiṣu
2.120 prayogadarśanābhyāsād ākārāvagrahas tu yaḥ
na sa śabdasya viṣayaḥ sa hi yatnāntarāśrayaḥ
2.121 ke cid bhedāḥ prakāśyante śabdais tadabhidhāyibhiḥ
anuniṣpādinaḥ kāṃś cic chabdārthān iti manyate
2.122 jāteḥ pratyāyake śabde yā vyaktir anuṣaṅgiṇī
na tadvyaktigatān bhedāñ jātiśabdo+avalambate
2.123 ghaṭādīnāṃ na cākārān pratyāyayati vācakaḥ
vastumātraniveśitvāt tadgatir nāntarīyakā
2.124 kriyā vinā prayogeṇa na dṛṣṭā śabdacoditā
prayogas tv anuniṣpādī śabdārtha iti gamyate
2.125 niyatās tu prayogā ye niyataṃ yac ca sādhanam
teṣāṃ śabdābhidheyatvam aparair anugamyate
2.126 samudāyo+abhidheyo vāpy avikalpasamuccayaḥ
asatyo vāpi saṃsargaḥ śabdārthaḥ kaiś cid iṣyate
2.127 asatyopādhi yat satyaṃ tad vā śabdanibandhanām
śabdo vāpy abhijalpatvam āgato yāti vācyataṃ
2.128 so+ayam ity abhisaṃbandhād rūpam ekīkṛtaṃ yadā
śabdasyārthena taṃ śabdam abhijalpaṃ pracakṣate
2.129 tayor apṛthagātmatve rūḍhir avyabhicāriṇī
kiṃ cid eva kva cid rūpaṃ prādhānyenāvatiṣṭhate
2.130 loke+artharūpatāṃ śabdaḥ pratipannaḥ pravartate
śāstre tūbhayarūpatvaṃ pravibhaktaṃ vivakṣayā
2.131 aśakteḥ sarvaśakter vā śabdair eva prakalpitā
ekasyārthasya niyatā kriyādiparikalpanā
2.132 yo vārtho buddhiviṣayo bāhyavastunibandhanaḥ
sa bāhyaṃ vastv iti jñātaḥ śabdārtha iti gamyate
2.133 ākāravantaḥ saṃvedyā vyaktismṛtinibandhanāḥ
ete pratyavabhāsante saṃvinmātraṃ tv ato+anyathā
2.134 yathendriyaṃ saṃnipatad vaicitryeṇopadarśakam
tathaiva śabdād arthasya pratipattir anekadhā
2.135 vaktrānyathaiva prakrānto bhinneṣu pratipattṛṣu
svapratyayānukāreṇa śabdārthaḥ pravibhajyate
2.136 asminn api dṛśye+arthe darśanaṃ bhidyate pṛthak
kālāntareṇa caiko+api taṃ paśyaty anyathā punaḥ
2.137 ekasyāpi ca śabdasya nimittair avyavasthitaiḥ
ekena bahubhiś cārtho bahudhā parikalpyate
2.138 tasmād adṛṣṭatattvānāṃ sāparādhaṃ bahucchalam
darśanaṃ vacanaṃ vāpi nityam evānavasthitam
2.139 ṛṣīṇāṃ darśanaṃ yac ca tattve kiṃ cid avasthitam
na tena vyavahāro+asti na tac chabdanibandhanam
2.140 talavad dṛśyate vyoma khadyoto havyavāḍ iva
naiva cāsti talaṃ vyomni na khadyote hutāśanaḥ
2.141 tasmāt pratyakṣam apy arthaṃ vidvān īkṣeta yuktitaḥ
na darśanasya prāmāṇyād dṛśyam arthaṃ prakalpayet
2.142 asamākhyeyatattvānām arthānāṃ laukikair yathā
vyavahāre samākhyānaṃ tat prajño na vikalpayet
2.143 vicchedagrahaṇe+arthānāṃ pratibhānyaiva jāyate
vākyārtha iti tām āhuḥ ē̃ padārthair upapāditām
2.144 idaṃ tad iti sānyeṣām anākhyeyā kathaṃ ca na
pratyātmavṛtti siddhā sā kartrāpi na nirūpyate
2.145 upaśleṣam ivārthānāṃ sā karoty avicāritā
sārvarūpyam ivāpannā viṣayatvena vartate
2.146 sākṣāc chabdena janitāṃ bhāvanānugamena vā
itikartavyatāyāṃ tāṃ na kaś cid ativartate
2.147 pramāṇatvena tāṃ lokaḥ sarvaḥ samanugacchati
samārambhāḥ pratāyante tiraścām api tadvaśāt
2.148 yathā dravyaviśeṣāṇāṃ paripākair ayatnajāḥ
madādiśaktayo dṛṣṭāḥ pratibhās tadvatāṃ tathā
2.149 svaravṛttiṃ vikurute madhau puṃskokilasya kaḥ
jantvādayaḥ kulāyādi- karaṇe śikṣitāḥ katham
2.150 āhāraprītyapadveṣa- plavanādikriyāsu kaḥ
jātyanvayaprasiddhāsu prayoktā mṛgapakṣiṇām
2.151 bhāvanānugatād etad āgamād eva jāyate
āsattiviprakarṣābhyām āgamas tu viśiṣyate
2.152 svabhāvavaraṇābhyāsa- yogādṛṣṭopapāditām
viśiṣṭopahitāṃ ceti pratibhāṃ ṣaḍvidhāṃ viduḥ
2.153 yathā saṃyogibhir dravyair lakṣite+arthe prayujyate
gośabdo na tv asau teṣāṃ viśeṣāṇāṃ prakāśakaḥ
2.154 ākāravarṇāvayavaiḥ saṃsṛṣṭeṣu gavādiṣu
śabdaḥ pravartamāno+api na tān aṅgīkaroty asau
2.155 saṃsthānavarṇāvayavair viśiṣṭe+arthe prayujyate
śabdo na tasyāvayave pravṛttir upalabhyate
2.156 durlabhaṃ kasya cil loke sarvāvayavadarśanam
kaiś cit tv avayavair dṛṣṭair arthaḥ kṛtsno+anumīyate
2.157 tathā jātyutpalādīnāṃ gandhena sahacāriṇām
nityasaṃbandhināṃ dṛṣṭaṃ guṇānām avadhāraṇam
2.158 saṃkhyāpramāṇasaṃsthāna- nirapekṣaḥ pravartate
bindau ca samudāye ca vācakaḥ salilādiṣu
2.159 saṃskārādiparicchinne tailādau yo vyavasthitaḥ
āhaikadeśaṃ tattvena tasyāvayavavartinā
2.160 yenārthenābhisaṃbaddham abhidhānaṃ prayujyate
tadarthāpagame tasya prayogo vinivartate
2.161 yāṃs tu saṃbhavino dharmān antarṇīya prayujyate
śabdas teṣāṃ na sāṃnidhyaṃ niyamena vyapekṣate
2.162 yathā romaśaphādīnāṃ vyabhicāre+api dṛśyate
gośabdo na tathā jāter viprayoge pravartate
2.163 tasmāt saṃbhavino+arthasya śabdāt saṃpratyaye sati
adṛṣṭaviprayogārthaḥ saṃbandhitvena gamyate
2.164 vācikā dyotikā vā syur dvitvādīnāṃ vibhaktayaḥ
syād vā saṃkhyāvato+arthasya samudāyo+abhidhāyakaḥ
2.165 vinā saṃkhyābhidhānād vā saṃkhyābhedasamanvitān
arthān svarūpabhedena kāṃś cid āhur gavādayaḥ
2.166 ye śabdā nityasaṃbandhā viveke jñātaśaktayaḥ
anvayavyatirekābhyāṃ teṣām artho vibhajyate
2.167 yāvac cāvyabhicāreṇa tayoḥ śakyaṃ prakalpanam
niyamas tatra na tv evaṃ niyamo nuṭśabādiṣu
2.168 saṃbhave nābhidhānasya lakyaṇatvaṃ prakalpate
āpekṣikyo hi saṃsarge niyatāḥ śabdaśaktayaḥ
2.169 kūpasūpayūpānām anvayo+arthasya dṛśyate
ato+arthāntaravācitvaṃ saṃghātasyaiva gamyate
2.170 anvākhyānāni bhidyante śabdavyutpattikarmasu
bahūnāṃ saṃbhave+arthānāṃ nimittaṃ kiṃ cid iṣyate
2.171 vairavāsiṣṭhagiriśās tathaikāgārikāda yaḥ
kaiś cit kathaṃ cid ākhyātā nimittāvadhisaṃkaraiḥ
2.172 yathā pathaḥ samākhyānaṃ vṛkṣavalmīkaparvataiḥ
aviruddhaṃ gavādīnāṃ bhinnaiś ca sahacāribhiḥ
2.173 anyathā ca samākhyānam avasthābhedadarśibhiḥ
kriyate kiṃśukādīnām ekadeśāvadhāraṇam
2.174 kaiś cin nirvacanaṃ bhinnaṃ girater garjater gameḥ
gavater gadater vāpi gaur ity atrānudarśitam
2.175 gaur ity eva svarūpād vā gośabdo goṣu vartate
vyutpādyate na vā sarvaṃ kaiś cic cobhayatheṣyate
2.176 sāmānyenopadeśaś ca śāstre laghvartham āśritaḥ
jātyantaravad anyasya viśeṣāḥ pratipādakāḥ
2.177 arthāntare ca yad vṛttaṃ tat prakṛtyantaraṃ viduḥ
tulyarūpaṃ na tad rūḍhāv anyasminn anuṣajyate
2.178 bhinnāv ijiyajī dhātū niyatau viṣayāntare
kaiś cit kathaṃ cid uddiṣṭau citraṃ hi pratipādanam
2.179 evaṃ ca vālavāyādi jitvarīvad upācaret
bhedābhedābhyupagame na virodho+asti kaś ca na
2.180 aḍādīnāṃ vyavasthārthaṃ pṛthaktvena prakalpanam
dhātūpasargayoḥ śāstre dhātur eva tu tādṛśaḥ
2.181 tathā hi saṃgrāmayateḥ sopasargād vidhiḥ smṛtaḥ
kriyāviśeṣāḥ saṃghāte prakramyante tathāvidhāḥ
2.182 kāryāṇām antaraṅgatvam evaṃ dhātūpasargayoḥ
sādhanair yāti saṃbandhaṃ tathābhūtaiva sā kriyā
2.183 prayogārheṣu siddhaḥ san bhettavyo+artho viśiṣyate
prāk ca sādhanasaṃbandhāt kriyā naivopajāyate
2.184 dhātoḥ sādhanayogasya bhāvinaḥ prakramād yathā
dhātutvaṃ karmabhāvaś ca tathānyad api dṛśyatām
2.185 bījakāleṣu saṃbandhād yathā lākṣārasādayaḥ
varṇādipariṇāmena phalānām upakurvate
2.186 buddhisthād abhisaṃbandhāt tathā dhātūpasargayoḥ
abhyantarīkṛtād bhedaḥ padakāle prakāśate
2.187 kva cit saṃbhavino bhedāḥ kevalair anidarśitāḥ
upasargeṇa saṃbandhe vyajyante pranirādinā
2.188 sa vācako viśeṣāṇāṃ saṃbhavād dyotako+api vā
śaktyādhānāya vā dhātoḥ sahakārī prayujyate
2.189 sthādibhiḥ kevalair yac ca gamanādi na gamyate
tatrānumānād dvividhāt taddharmā prādir ucyate
2.190 aprayoge+adhiparyoś ca yāvad dṛṣṭaṃ kriyāntaram
tasyābhidhāyako dhātuḥ saha tābhyām anarthakaḥ
2.191 tathaiva svārthikāḥ ke cit saṃghātāntaravṛttayaḥ
anarthakena saṃsṛṣṭāḥ prakṛtyarthānuvādinaḥ
2.192 nipātā dyotakāḥ ke cit pṛthagarthaprakalpane
āgamā iva ke cit tu saṃbhūyārthasya sādhakāḥ
2.193 upariṣṭāt purastād vā dyotakatvaṃ na bhidyate
teṣu prayujyamāneyu bhinnārtheṣv api sarvathā
2.194 cādayo na prayujyante padatve sati kevalāḥ
pratyayo vācakatve+api kevalo na prayujyate
2.195 samuccitābhidhāne tu vyatireko na vidyate
asattvabhūto bhāvaś ca tiṅpadair abhidhīyate
2.196 samuccitābhidhāne+api viśiṣṭārthābhidhāyinām
guṇaiḥ padānāṃ saṃbandhaḥ paratantrās tu cādayaḥ
2.197 janayitvā kriyā kā cit saṃbandhaṃ vinivartate
śrūyamāṇe kriyāśabde saṃbandho jāyate kva cit
2.198 tatra ṣaṣthī pratipadaṃ samāsasya nivṛttaye
vihitā darśanārthaṃ tu kārakaṃ pratyudāhṛtam
2.199 sa copajātaḥ saṃbandho vinivṛtte kriyāpade
karmapravacanīyena tatra tatra niyamyate
2.200 yena kriyāpadākṣepaḥ sa kārakavibhaktibhiḥ
yujyate vir yathā tasya likhāv anupasargatā
2.201 tiṣṭhater aprayogaś ca dṛṣṭo+apraty ajayann iti
sunv abhīty ābhimukhye ca kevalo+api prayujyate
2.202 karmapravacanīyatvaṃ kriyāyoge vidhīyate
ṣatvādivinivṛttyarthaṃ svatyādīnāṃ vidharmaṇām
2.203 hetuhetumator yoga- paricchede+anunā kṛte
ārambhād bādhyate prāptā tṛtīyā hetulakṣaṇā
2.204 kriyāyā dyotako nāyaṃ na saṃbandhasya vācakaḥ
nāpi kriyāpadākṣepī saṃbandhasya tu bhedakaḥ
2.205 anarthakānāṃ saṃghātaḥ sārthako+anarthakas tathā
varṇānāṃ padam arthena yuktaṃ nāvayavāḥ pade
2.206 padānām arthayuktānāṃ saṃghāto bhidyate punaḥ
arthāntarāvabodhena saṃbandhavigamena ca
2.207 sārthakānarthakau bhede saṃbandhaṃ nādhigacchataḥ
adhigacchata ity eke kuṭīrādinidarśanāt
2.208 arthavadbhyo viśiṣṭārthaḥ saṃghāta upajāyate
nopajāyata ity eke samāsasvārthikādiṣu
2.209 ke cid dhi yutasiddhārthā bhede nirjñātaśaktayaḥ
anvayavyatirekābhyāṃ ke cit kalpitaśaktayaḥ
2.210 śāstrārtha eva varṇānām arthavattve pradarśitaḥ
ātvādīnāṃ hi śuddhānāṃ laukiko+artho na vidyate
2.211 kṛttaddhitānām arthaś ca kevalānām alaukikaḥ
prāg vibhaktes tadantasya tathaivārtho na vidyate
2.212 abhivyaktataro yo+arthaḥ pratyayānteṣu lakṣyate
arthavattāprakaraṇād āśritaḥ sa tathāvidhaḥ
2.213 ātmabhedo na cet kaś cid varṇebhyaḥ padavākyayoḥ
anyonyāpekṣayā śaktyā varṇaḥ syād abhidhāyakaḥ
2.214 varṇena kena cin nyūnaḥ saṃghāto yo +abhidhāyakaḥ
na cec chabdāntaram asāv anyūnas tena gamyate
2.215 sa tasmin vācake śabde nimittāt smṛtim ādadhat
sākṣād iva vyavahitaṃ śabdenārtham upohate
2.216 padavācyo yathā nārthaḥ kaś cid gaurakharādiṣu
saty api pratyaye+atyantaṃ samudāye na gamyate
2.217 samanvita ivārthātmā padārthair yaḥ pratīyate
padārthadarśanaṃ tatra tathaivānupakārakam
2.218 samudāyāvayavayor bhinnārthatve ca vṛttiṣu
yugapad bhedasaṃsargau viruddhāv anuṣaṅgiṇau
2.219 kaś ca sādhanamātrārthān adhyādīn parikalpayet
aprayuktapadaś cārtho bahuvrīhau kathaṃ bhavet
2.220 prajñusaṃjñvādyavayavair na cāsty arthāvadhāraṇam
tasmāt saṃghāta evaiko viśiṣṭārthanibandhanam
2.221 gargā ity eka evāyaṃ bahuṣv artheṣu vartate
dvandvasaṃjño+api saṃghāto bahūnām abhidhāyakaḥ
2.222 yathaikaśeṣe bhujyādiḥ pratyekam avatiṣṭhate
kriyaivaṃ dvandvavācye+arthe pratyekaṃ pravibhajyate
2.223 yac ca dvandvapadārthasya tacchabdena vyapekṣaṇam
sāpi vyāvṛttarūpe+arthe sarvanāmasarūpatā
2.224 yathā ca khadiracchede bhāgeṣu kramavāṃś chidiḥ
tathā dvandvapadārthasya bhāgeṣu kramadarśanam
2.225 saṅghaikadeśe prakrāntān yathā saṅghānupātinaḥ
kriyāviśeṣān manyante sa dvandvāvayave kramaḥ
2.226 pratipādayatā vṛttim abudhān vākyapūrvikām
vṛttau padārthabhedena prādhānyam upadarśitam
2.227 abhedād abhidheyasya nañsamāse vikalpitam
prādhānyaṃ bahudhā bhāṣye doṣās tu prakriyāgatāḥ
2.228 jahatsvārthavikalpe ca sarvārthatyāgam icchatā
bahuvrīhipadārthasya tyāgaḥ sarvasya darśitaḥ
2.229 śāstre kva cit prakṛtyarthaḥ pratyayenābhidhīyate
prakṛtau vinivṛttāyāṃ pratyayārthaś ca dhātubhiḥ
2.230 yam artham āhatur bhinnau pratyayāv eka eva ta
kva cid āha pacantīti dhātus tābhyāṃ vinā kva cit
2.231 anvākhyānasmṛter ye ca pratyayārthā nibandhana
nirdiṣṭās te prakṛtyarthāḥ smṛtyantara udāhṛtāḥ
2.232 prasiddher udvamikarīty evaṃ śāstre+abhidhīyate
vyavahārāya manyante śāstrārthaprakriyā yataḥ
2.233 śāstreṣu prakriyābhedair avidyaivopavarṇyate
anāgamavikalpā tu svayaṃ vidyopavartate
2.234 anibaddhaṃ nimitteṣu nirupākhyaṃ phalaṃ yathā
tathā vidyāpy anākhyeyā śāstropāyeva lakṣyate
2.235 yathābhyāsaṃ hi vāg arthe pratipattiṃ samīhate
svabhāva iva cānādir mithyābhyāso vyavasthitaḥ
2.236 utprekṣate sāvayavaṃ paramāṇum apaṇḍitaḥ
tathāvayavinaṃ yuktam anyair avayavaiḥ punaḥ
2.237 ghaṭādidarśanāllokaḥ paricchinno+avasīyate
samārambhāc ca bhāvānām ādimad brahma śāśvatam
2.238 upāyāḥ śikṣamāṇānāṃ bālānām upalāpanāḥ
asatye vartmani sthitvā tataḥ satyaṃ samīhate
2.239 anyathā pratipadyārthaṃ padagrahaṇapūrvakam
punar vākye tam evārtham anyathā pratipadyate
2.240 upāttā bahavo+apy arthā yeṣv ante pratiṣedhanam
kriyate te nivartante tasmāt tāṃs tatra nāśrayet
2.241 vṛkṣo nāstīti vākyaṃ ca viśiṣṭābhāvalakṣaṇam
nārthe na buddhau saṃbandho nivṛtter avatiṣṭhate
2.242 vicchedapratipattau ca yady astīty avadhāryate
aśabdavācyā sā buddhir nivartyeta sthitā katham
2.243 atha yaj jñānam utpannaṃ tan mithyeti nañā kṛtam
naño vyāpārabhede+asminn abhāvāvagatiḥ katham
2.244 nirādhārapravṛttau ca prākpravṛttir naño bhavet
athādhāraḥ sa evāsya niyamārthā śrutir bhavet
2.245 niyamadyotanārthā vāpy anuvādo yathā bhavet
kaś cid evārthavāṃs tatra śabdaḥ śeṣās tv anarthakāḥ
2.246 viruddhaṃ cābhisaṃbandham udāhāryādibhiḥ kṛtam
vākye samāpte vākyārtham anyathā pratipadyate
2.247 stutinindāpradhāneṭu vākyeṣv artho na tādṛśaḥ
padānāṃ pravibhāgena yādṛśaḥ parikalpyate
2.248 athāsaṃsṛṣṭa evārthaḥ padeṣu samavasthitaḥ
vākyārthasyābhyupāyo+asāv ekasya pratipādane
2.249 pūrvaṃ padeṣv asaṃsṛṣṭo yaḥ kramād upacīyate
chinnagrathitakalpatvāt tad viśiṣṭataraṃ viduḥ
2.250 ekam āhur anekārthaṃ śabdam anye parīkṣakāḥ
nimittabhedād ekasya sārvārthyaṃ tasya bhidyate
2.251 yaugapadyam atikramya paryāye vyavatiṣṭhate
arthaprakaraṇābhyāṃ vā yogāc chabdāntareṇa vā
2.252 yathā sāsnādimān piṇḍo gośabdenābhidhīyate
tathā sa eva gośabdo vāhīke+api vyavasthitaḥ
2.253 sarvaśaktes tu tasyaiva śabdasyānekadharmaṇaḥ
prasiddhibhedād gauṇatvaṃ mukhyatvaṃ copajāyate
2.254 eko mantras tathādhyātmam adhidaivam adhikratu
asaṃkareṇa sarvārtho bhinnaśaktir avasthitaḥ
2.255 gotvānuṣaṅgo vāhīke nimittāt kaiś cid iṣyate
arthamātraṃ viparyastaṃ śabdaḥ svārthe vyavasthitaḥ
2.256 tathā svarūpaṃ śabdānāṃ sarvārtheṣv anuṣajyate
arthamātraṃ viparyastaṃ svarūpe tu śrutiḥ sthitā
2.257 ekatvaṃ tu sarūpatvāc chabdayor gauṇamukhyayoḥ
prāhur atyantabhede+api bhedamārgānudarśinaḥ
2.258 sāmidhenyantaraṃ caivam āvṛttāv anuṣajyate
mantrāś ca viniyogena labhante bhedam ūhavat
2.259 tāny āmnāyāntarāṇy eva paṭhyate kiṃ cid eva tu
anarthakānāṃ pāṭho vā śeṣas tv anyaḥ pratīyate
2.260 śabdasvarūpam arthas tu pāṭhe+anyair upavarṇyate
atyantabhedaḥ sarveṣāṃ tatsaṃbandhāt tu tadvatām
2.261 anyā saṃskārasāvitrī karmaṇyanyā prayujyate
anyā japaprabandheṣu sā tv ekaiva pratīyate
2.262 arthasvarūpe śabdānāṃ svarūpād vṛttim icchataḥ
vākyarūpasya vākyārthe vṛttir anyānapekṣayā
2.263 anekārthatvam ekasya yaiḥ śabdasyānugamyate
siddhyasiddhikṛtā teṣāṃ gauṇamukhyaprakalpanā
2.264 arthaprakaraṇāpekṣo yo vā śabdāntaraiḥ saha
yuktaḥ pratyāyayaty arthaṃ taṃ gauṇam apare viduḥ
2.265 śuddhasyoccāraṇe svārthaḥ prasiddho yasya gamyate
sa mukhya iti vijñeyo rūpamātranibandhanaḥ
2.266 yas tv anyasya prayogeṇa yatnād iva niyujyate
tam aprasiddhaṃ manyante gauṇārthābhiniveśinam
2.267 svārthe pravartamāno+api yasyārthaṃ yo +avalambate
nimittaṃ tatra mukhyaṃ syān nimitti gauṇa iṣyate
2.268 purārād iti bhinne+arthe yau vartete virodhini
arthaprakaraṇāpekṣaṃ tayor apy avadhāraṇam
2.269 vākyasyārthāt padārthānām apoddhāre prakalpite
śabdāntareṇa saṃbandhaḥ kasyaikasyopapadyate
2.270 yac cāpy ekaṃ padaṃ dṛṣṭaṃ caritāstikriyaṃ kva cit
tad vākyāntaram evāhur na tad anyena yujyate
2.271 yac ca ko+ayam iti praśne gaur aśva iti cocyate
praśna eva kriyā tatra prakrāntā darśanādikā
2.272 naivādhikatvaṃ dharmāṇāṃ nyūnatā vā prayojikā
ādhikyam api manyante prasiddher nyūnatāṃ kva cit
2.273 jātiśabdo+antareṇāpi jātiṃ yatra prayujyate
saṃbandhisadṛśād dharmāt taṃ gauṇam apare viduḥ
2.274 viparyāsād ivārthasya yatrārthāntaratām iva
manyante sa gavādis tu gauṇa ity ucyate kva cit
2.275 niyatāḥ sādhanatvena rūpaśaktisamanvitāḥ
yathā karmasu gamyante sīrāsimusalādayaḥ
2.276 kriyāntare na caiteṣāṃ vibhavanti na śaktayaḥ
rūpād eva tu tādarthyaṃ niyamena pratīyate
2.277 tathaiva rūpaśaktibhyām utpattyā samavasthitaḥ
śabdo niyatatādarthyaḥ śaktyānyatra prayujyate
2.278 śrutimātreṇa yatrāsya sāmarthyam avasīyate
taṃ mukhyam arthaṃ manyante gauṇaṃ yatnopapāditam
2.279 goyuṣmanmahatāṃ cvyarthe svārthād arthāntare sthitau
arthāntarasya tadbhāvas tatra mukhyo+api dṛśyate
2.280 mahattvaṃ śuklabhāvaṃ ca prakṛtiḥ pratipadyate
bhedenāpekṣitā sā tu gauṇatvasya prasādhikā
2.281 agnisomādayaḥ śabdā ye svarūpapadārthakāḥ
saṃjñibhiḥ saṃprayujyante +aprasiddhes teṣu gauṇatā
2.282 agnidattas tu yo+agniḥ syāt tatra svārthopasarjanaḥ
śabdo dattārthavṛttitvād gauṇatvaṃ pratipadyate
2.283 nimittabhedāt prakrānte śabdavyutpattikarmaṇi
hariścandrādiṣu suṭo bhāvābhāvau vyavasthitau
2.284 ṛṣyādau prāptasaṃskāro yaḥ śabdo+anyena yujyate
tatrāntaraṅgasaṃskāro bāhye+arthe na nivartate
2.285 atyantaviparīto+api yathā yo+artho+avadhāryate
yathāsaṃpratyayaṃ śabdas tatra mukhyaḥ prayujyate
2.286 yady api pratyayādhīnam arthatattvāvadhāraṇam
na sarvaḥ pratyayas tasmin prasiddha iva jāyate
2.287 darśanaṃ salile tulyaṃ mṛgatṛṣṇādidarśanaiḥ
bhedāt tu sparśanādīnāṃ na jalaṃ mṛgatṛṣṇikā
2.288 yad asādhāraṇaṃ kāryaṃ prasiddhaṃ rajjusarpayoḥ
tena bhedaparicchedas tayos tulye+api darśane
2.289 prasiddhārthaviparyāsa- nimittaṃ yac ca dṛśyate
yas tasmāl lakṣyate bhedas tam asatyaṃ pracakṣate
2.290 yac ca nimnonnataṃ citre sarūpaṃ parvatādibhiḥ
na tatra pratighātādi kāryaṃ tadvat pravartate
2.291 sparśaprabandho hastena yathā cakrasya saṃtataḥ
na tathālātacakrasya vicchinnaṃ spṛśyate hi tat
2.292 vapraprākārakalpaiś ca sparśanāvaraṇe yathā
nagareṣu na te tadvad gandharvanagareṣv api
2.293 mṛgapaśvādibhir yāvān mukhyair arthaḥ prasādhyat
tāvān na mṛnmayeṣv asti tasmāt te viṣayaḥ kanaḥ
2.294 mahān āvriyate deśaḥ prasiddhaiḥ parvatādibhiḥ
alpadeśāntarāvasthaṃ pratibimbaṃ tu dṛśyate
2.295 maraṇādinimittaṃ ca yathā mukhyā viṣādayaḥ
na te svapnādiṣu svasya tadvad arthasya sādhakāḥ
2.296 deśakālendriyagatair bhedair yad dṛśyate +anyathā
yathā prasiddhir lokasya tathā tad avasīyate
2.297 yac copaghātajaṃ jñānaṃ yac ca jñānam alaukikam
na tābhyāṃ vyavahāro+asti śabdā lokanibandhanāḥ
2.298 ghaṭādiṣu yathā dīpo yenārthena prayujyate
tato+anyasyāpi sāṃnidhyāt sa karoti prakāśanam
2.299 saṃsargiṣu tathārtheṣu śabdo yena prayujyate
tasmāt prayojakād anyān api pratyāyayaty asau
2.300 nirmanthanaṃ yathāraṇyor agnyartham upapāditam
dhūmam apy anabhipretaṃ janayaty ekasādhanam
2.301 tathā śabdo+api kasmiṃś cit pratyāyye+arthe vivakṣite
avivakṣitam apy arthaṃ prakāśayati saṃnidheḥ
2.302 yathaivātyantasaṃsṛṣṭas tyaktum artho na śakyate
tathā śabdo+api saṃbandhī pravivektuṃ na śakyate
2.303 arthānāṃ saṃnidhāne+api sati caiṣāṃ prakāśane
prayojako+arthaḥ śabdasya rūpābhede+api gamyate
2.304 kva cid guṇapradhānatvam arthānām avivakṣitam
kva cit sāṃnidhyam apy eṣāṃ pratipattāv akāraṇam
2.305 yac cānupāttaṃ śabdena tat kasmiṃś cit pratīyate
kva cit pradhānam evārtho bhavaty anyasya lakṣaṇa
2.306 ākhyātaṃ taddhitārthasya yat kiṃ cid upadarśakam
guṇapradhānabhāvasya tatra dṛṣṭo viparyayaḥ
2.307 nirdeśe liṅgasaṃkhyānāṃ saṃnidhānam akāraṇam
pramāṇam ardhahrasvādāv anupāttaṃ pratīyate
2.308 hrasvasyārdhaṃ ca yad dṛṣṭaṃ tat tasyāsaṃnidhāv api
hrasvasya lakṣaṇārthatvāt tadvad evābhidhīyate
2.309 dīrghaplutābhyāṃ tasya syān mātrayā vā viśeṣaṇam
jāter vā lakṣaṇāya syāt sarvathā saptaparṇavat
2.310 gantavyaṃ dṛśyatāṃ sūrya iti kālasya lakṣaṇe
jñāyatāṃ kāla ity etat sopāyam abhidhīyate
2.311 vidhyaty adhanuṣety atra viśeṣeṇa nidarśyate
sāmānyam āśrayaḥ śakter yaḥ kaś cit pratipādakaḥ
2.312 kākebhyo rakṣyatāṃ sarpir iti bālo+api coditaḥ
upaghātapare vākye na śvādibhyo na rakṣati
2.313 prakṣālane śarāvāṇāṃ sthānanirmārjanaṃ tathā
anuktam api rūpeṇa bhujyaṅgatvāt pratīyate
2.314 vākyāt prakaraṇād arthād aucityād deśakālataḥ
śabdārthāḥ pravibhajyante na rūpād eva kevalāt
2.315 saṃsargo viprayogaś ca sāhacaryaṃ virodhitā
arthaḥ prakaraṇaṃ liṅgaṃ śabdasyānyasya saṃnidhiḥ
2.316 sāmarthyam aucitī deśaḥ kālo vyaktiḥ svarādayaḥ
śabdārthasyānavacchede viśeṣasmṛtihetavaḥ
2.317 bhedapakṣe+api sārūpyād bhinnārthāḥ pratipattṛṣu
niyatā yānty abhivyaktiṃ śabdāḥ prakaraṇādibhiḥ
2.318 nāmākhyātasarūpā ye kāryāntaranibandhanāḥ
śabdā vākyasya teṣv artho na rūpād adhigamyate
2.319 yā pravṛttinivṛttyarthā stutinindāprakalpanā
kuśalaḥ pratipattā tām ayathārthāṃ samīhate
2.320 vidhīyamānaṃ yat karma dṛṣṭādṛṣṭaprayojanam
stūyate sā stutis tasya kartur eva prayojikā
2.321 vyāghrādivyapadeśena yathā bālo nivartyate
asatyo+api tathā kaś cit pratyavāyo+abhidhīyate
2.322 na saṃvidhānaṃ kṛtvāpi pratyavāye tathāvidhe
śāstreṇa pratiṣiddhe+arthe vidvān kaś cit pravartate
2.323 sarpeṣu saṃvidhāyāpi siddhair mantrauṣadhādibhiḥ
nānyathā pratipattavyaṃ na dato gamayed iti
2.324 kva cit tattvasamākhyānaṃ kriyate stutinindayoḥ
tatrāpi ca pravṛttiś ca nivṛttiś copadiśyate
2.325 rūpaṃ sarvapadārthānāṃ vākyārthopanibandhanan
sāpekṣā ye tu vākyārthāḥ padārthair eva te samāḥ
2.326 vākyaṃ tad api manyante yat padaṃ caritakriyam
antareṇa kriyāśabdaṃ vākyāder dvitvadarśanāt
2.327 ākhyātaśabde niyataṃ sādhanaṃ yatra gamyate
tad apy ekaṃ samāptārthaṃ vākyam ity abhidhīya
2.328 śabdavyavahitā buddhir aprayuktapadāśrayā
anumānaṃ tadarthasya pratyaye hetur ucyate
2.329 apare tu padasyaiva tam arthaṃ pratijānate
śabdāntarābhisaṃbandham antareṇa vyavasthitam
2.330 yasminn uccarite śabde yadā yo+arthaḥ pratīyate
tam āhur arthaṃ tasyaiva nānyad arthasya lakṣaṇam
2.331 kriyārthopapadeṣv evaṃ sthānināṃ gamyate kriyā
vṛttau nirādibhiś caivaṃ krāntādyarthaḥ pratīyate
2.332 tāni śabdāntarāṇy eva paryāyā iva laukikāḥ
arthaprakaraṇābhyāṃ tu teṣāṃ svārtho niyamyate
2.333 pratibodhābhyupāyās tu ye taṃ taṃ puruṣaṃ prati
nāvaśyaṃ te+abhisaṃbaddhāḥ śabdā jñeyena vastunā
2.334 asatyāṃ pratipattau vā mithyā vā pratipādane
svair arthair nityasaṃbandhās te te śabdā vyavasthitāḥ
2.335 yathāprakaraṇaṃ dvāram ity asyāṃ karmaṇaḥ śrutau
badhāna dehi vety etad upāyād avagamyate
2.336 tatra sādhanavṛttir yaḥ śabdaḥ sattvanibandhanaḥ
na sa pradhānabhūtasya sādhyasyārthasya vācakaḥ
2.337 svārthamātraṃ prakāśyāsau sāpekṣo vinivartate
arthas tu tasya saṃbandhī prakalpayati saṃnidhim
2.338 pārārthyasyāviśiṣṭatvān na śabdāc chabdasaṃnidhiḥ
nārthāc chabdasya sāṃnidhyaṃ na śabdād arthasaṃnidhiḥ
2.339 naṣṭarūpam ivākhyātam ākṣiptaṃ karmavācinā
yadi prāptaṃ pradhānatvaṃ yugapad bhāvasattvayoḥ
2.340 tais tu nāmasarūpatvam ākhyātasyāsya varṇyate
anvayavyatirekābhyāṃ vyavahāro vibhajyate
2.341 na cāpi rūpāt saṃdehe vācakatvaṃ nivartate
ardhaṃ paśor iti yathā sāmarthyāt tad dhi kalpate
2.342 sarvaṃ sattvapadaṃ śuddhaṃ yadi bhāvanibandhanam
saṃsarge ca vibhakto+asya tasyārtho na pṛthag yadi
2.343 kriyāpradhānam ākhyātaṃ nāmnāṃ sattvapradhānatā
catvāri padajātāni sarvam etad virudhyate
2.344 vākyasya buddhau nityatvam arthayogaṃ ca laukikam
dṛṣṭvā catuṣṭvaṃ nāstīti vadaty audumbarāyaṇaḥ
2.345 vyāptimāṃś ca laghuś caiva vyavahāraḥ padāśrayaḥ
loke śāstre ca kāryārthaṃ vibhāgenaiva kalpitaḥ
2.346 na loke pratipattṝṇām arthayogāt prasiddhayaḥ
tasmād alaukiko vākyād anyaḥ kaś cin na vidyate
2.347 anyatra śrūyamāṇaiś ca liṅgair vākyaiś ca sūcitāḥ
svārthā eva pratīyante rūpābhedād alakṣitāḥ
2.348 utsargavākye yat tyaktam aśabdam iva śabdavat
tad bādhakeṣu vākyeṣu śrutam anyatra gamyate
2.349 brāhmaṇānāṃ śrutir dadhni prakrāntā māṭharād vinā
māṭharas takrasaṃbandhāt tatrācaṣṭe yathārthatām
2.350 anekākhyātayoge+api vākyaṃ nyāyāpavādayoḥ
ekam eveṣyate kaiś cid bhinnarūpam iva sthitam
2.351 niyamaḥ pratiṣedhaś ca vidhiśeṣas tathā sati
dvitīye yo lug ākhyātas taccheṣam alukaṃ viduḥ
2.352 nirākāṅkṣāṇi nirvṛttau pradhānāni parasparam
teṣām anupakāritvāt kathaṃ syād ekavākyatā
2.353 viśeṣavidhinārthitvād vākyaśeṣo+anumīyate
vidheyavan nivartye+arthe tasmāt tulyaṃ vyapekṣaṇam
2.354 saṃjñāśabdaikadeśo yas tasya lopo na vidyate
viśiṣṭarūpā sā saṃjñā kṛtā ca na nivartate
2.355 saṃjñāntarāc ca dattāder nānyā saṃjñā pratīyate
saṃjñinaṃ devadattākhyaṃ dattaśabdaḥ kathaṃ vadet
2.356 sarvair avayavais tulyaṃ saṃbandhaṃ samudāyavat
ke cic chabdasvarūpāṇāṃ manyante sarvasaṃjñibhiḥ
2.357 varṇānām arthavattvaṃ tu saṃjñānāṃ saṃjñibhir bhavet
saṃbaddho+avayavaḥ saṃjñā- praviveke na kalpate
2.358 sarvasvarūpair yugapat saṃbandhe sati saṃjñinaḥ
naikadeśasarūpebhyas tatpratyāyanasaṃbhavaḥ
2.359 ekadeśāt tu saṃghāte keṣāṃ cij jāyate smṛtiḥ
smṛtes tu viṣayāc chabdāt saṃghātārthaḥ pratīyate
2.360 ekadeśāt smṛtir bhinne saṃghāte niyatā katham
kathaṃ pratīyamānaḥ syāc chabdo+arthasyābhidhāyakaḥ
2.361 ekadeśasarūpās tu tais tair bhedaiḥ samanvitāḥ
anuniṣpādinaḥ śabdāḥ saṃjñāsu samavasthitāḥ
2.362 sādhāraṇatvāt saṃdigdhāḥ sāmarthyān niyatāśrayāḥ
teṣāṃ ye sādhavas teṣu śāstre lopādi śiṣyate
2.363 tulyāyām anuniṣpattau jye-drā-ghā ity asādhavaḥ
na hy anvākhyāyake śāstre teṣu dattādivat smṛtiḥ
2.364 kṛtaṇatvāś ca ye śabdā nityāḥ kharaṇasādayaḥ
ekadravyopadeśitvāt tān sādhūn saṃpracakṣate
2.365 gotrāṇy eva tu tāny āhuḥ saṃjñāśaktisamanvayāt
nimittāpekṣaṇaṃ teṣu svārthe nāvaśyam iṣyate
2.366 vyavahārāya niyamaḥ saṃjñānāṃ saṃjñini kva cit
nitya eva tu saṃbandho ḍitthādiṣu gavādivat
2.367 kṛtakatvād anityatvaṃ saṃbandhasyopapadyate
saṃjñāyāṃ sā hi puruṣair yathākāmaṃ niyujyate
2.368 yathā hi pāṃsulekhānāṃ bālakair madhurādayaḥ
saṃjñāḥ kriyante sarvāsu saṃjñāsv eṣaiva kalpanā
2.369 vṛddhyādīnāṃ ca śāstre+asmiñ śaktyavacchedalakṣaṇaḥ
akṛtrimo hi saṃbandho viśeṣaṇaviśeṣyavat
2.370 saṃjñā svarūpam āśritya nimitte sati laukikī
kā cit pravartate kā cin nimittāsaṃnidhāv api
2.371 śāstre+api mahatī saṃjñā svarūpopanibandhanā
anumānaṃ nimittasya saṃnidhāne pratīyate
2.372 āvṛtter anumānaṃ vā sārūpyāt tatra gamyate
śabdabhedānumānaṃ vā śaktibhedasya vā gatiḥ
2.373 kva cid viṣayabhedena kṛtrimā vyavatiṣṭhate
saṃkhyāyām ekaviṣayaṃ vyavasthānaṃ dvayor api
2.374 viṣayaṃ kṛtrimasyāpi laukikaḥ kva cid uccaran
vyāpnoti dūrāt saṃbuddhau tathā hi grahaṇaṃ dvayoḥ
2.375 saṅghaikaśeṣadvandveṣu ke cit sāmarthyalakṣaṇam
pratyāśrayam avasthānaṃ kriyāṇāṃ pratijānate
2.376 bhojanaṃ phalarūpābhyām ekaikasmin samāpyate
anyathā hi vyavasthāne na tadarthaḥ prakalpate
2.377 annādānādirūpāṃ ca sarve tṛptiphalāṃ bhujim
pratyekaṃ pratipadyante na tu nāṭyakriyām iva
2.378 pādyavat sā vibhāgena sāmarthyād avatiṣṭhate
bhujiḥ karoti bhujyarthaṃ na tantreṇa pradīpavat
2.379 dṛśyādis tu kriyaikāpi tathābhūteṣu karmasu
āvṛttim antareṇāpi samudāyāśrayā bhavet
2.380 bhinnavyāpārarūpāṇāṃ vyavahārādidarśane
kartṝṇāṃ darśanaṃ bhinnaṃ saṃbhūyārthasya sādhakam
2.381 lakṣyasya lokasiddhatvāc chāstre liṅgasya darśanāt
arthiṣv ādaikṣu bhedena vṛddhisaṃjñā samāpyate
2.382 śatādānapradhānatvād daṇḍane śatakarmake
arthināṃ guṇabhede+api saṃkhyeyo+artho na bhidyate
2.383 saṅghasyaiva vidheyatvāt kāryavat pratipādane
tatra tantreṇa saṃbandhaḥ samāsābhyastasaṃjñayoḥ
2.384 lakṣaṇārthā śrutir yeṣāṃ kāṃ cid eva kriyāṃ prati
tair vyastaiś ca samastaiś ca sa dharma upalakṣyate
2.385 vṛṣalair na praveṣṭavyam ity etasmin gṛhe yathā
pratyekaṃ saṃhatānāṃ ca praveśaḥ pratiṣidhyate
2.386 saṃbhūya tv arthalipsādi- pratiṣedhopadeśane
pṛthag apratiṣiddhatvāt pravṛttir na virudhyate
2.387 vyavāyalakṣaṇārthatvād aṭkupvāṅādibhis tathā
pratyekaṃ vā samastair vā ṇatvaṃ na pratiṣidhyate
2.388 anugrahārthā bhoktṝṇāṃ bhujir ārabhyate yadā
deśakālādyabhedena nānugṛhṇāti tān asau
2.389 pātrādibhedān nānātvaṃ yasyaikasyopadiśyate
viparyaye vā bhinnasya tasyaikatvaṃ prakalpyate
2.390 saṃhatyāpi ca kurvāṇā bhedena pratipāditāḥ
svaṃ svaṃ bhojyaṃ vibhāgena prāptaṃ saṃbhūya bhuñjate
2.391 vīpsāyā viṣayābhāvād virodhād anyasaṃkhyayā
dvidhā samāptyayogāc ca śataṃ saṅghe+avatiṣṭhate
2.392 bhujir dvandvaikaśeṣābhyāṃ yatrānyaiḥ saha śiṣyate
tatrāpi lakṣaṇārthatvād dvidhā vākyaṃ samāpyate
2.393 vākyāntarāṇāṃ pratyekaṃ samāptiḥ kaiś cid iṣyate
rūpāntareṇa yuktānāṃ vākyānāṃ tena saṃgrahaḥ
2.394 na vākyasyābhidheyāni bhedavākyāni kāni cit
tasmiṃs tūccarite bhedāṃs tathānyān pratipadyate
2.395 yeṣāṃ samasto vākyārthaḥ pratibhedaṃ samāpyate
teṣāṃ tadānīṃ bhinnasya kiṃ padārthasya sattayā
2.396 atha tair eva janitaḥ so+artho bhinneṣu vartate
pūrvasyārthasya tena syād virodhaḥ saha vā sthitiḥ
2.397 sahasthitau virodhitvaṃ syād viśiṣṭāviśiṣṭayoḥ
vyabhicārī tu saṃbandhas tyāge+arthasya prasajyate
2.398 ekaḥ sādhāraṇo vācyaḥ pratiśabdam avasthitaḥ
saṅghe saṅghiṣu cārthātmā saṃnidhānanideśakaḥ
2.399 yathā sādhāraṇe svatvaṃ tyāgasya ca phalaṃ dhane
prītiś cāvikalā tadvat saṃbandho+arthena tadvatām
2.400 varṇānām arthavattāyāṃ tenaivārthena tadvati
samudāye na caikatvaṃ bhedena vyavatiṣṭhate
2.401 ekenaiva pradīpena sarve sādhāraṇaṃ dhanam
paśyanti tadvad ekena supā saṃkhyābhidhīyate
2.402 nārthavattā pade varṇe vākye caivaṃ viśiṣyate
abhyāsāt prakramo+anyas tu viruddha iva dṛśyate
2.403 viniyogād ṛte śabdo na svārthasya prakāśakaḥ
arthābhidhānasaṃbandham uktidvāraṃ pracakṣate
2.404 yathā praṇihitaṃ cakṣur darśanāyopakalpate
tathābhisaṃhitaḥ śabdo bhavaty arthasya vācakaḥ
2.405 kriyāvyavetaḥ saṃbandho dṛṣṭaḥ karaṇakarmaṇoḥ
abhidhāniyamas tasmād abhidhānābhidheyayoḥ
2.406 bahuṣv ekābhidhāneṣu sarveṣv ekārthakāriṭu
yat prayoktābhisaṃdhatte śabdas tatrāvatiṣṭhate
2.407 āmnāyaśabdān abhyāse ke cid āhur anarthakān
svarūpamātravṛttiṃś ca pareṣāṃ pratipādane
2.408 abhidhānakriyāyogād arthasya pratipādakān
niyogabhedān manyante tān evaikatvadarśinaḥ
2.409 teṣām atyantanānātvaṃ nānātvavyavahāriṇaḥ
akṣādīnām iva prāhur ekajātisamanvayāt
2.410 prayogād abhisaṃdhānam anyad eṣu na vidyate
viṣaye yataśaktitvāt sa tu tatra vyavasthitaḥ
2.411 nānātvasyaiva saṃjñānam arthaprakaraṇādibhiḥ
na jātv arthāntare vṛttir anyārthānāṃ kathaṃ ca na
2.412 padarūpaṃ ca yad vākyam astitvopanibandhanam
kāmaṃ vimarśas tatrāyaṃ na vākyāvayave pade
2.413 yathaivānarthakair varṇair viśiṣṭo+artho +abhidhīyate
padair anarthakair evaṃ viśiṭṭo+artho+abhidhīyate
2.414 yad antarāle jñānaṃ tu padārtheṣūpajāyate
pratipatter upāyo+asau prakramānavadhāraṇāt
2.415 pūrvair arthair anugato yathārthātmā paraḥ paraḥ
saṃsarga eva prakrāntas tathānyeṣv arthavastuṣu
2.416 aṅgīkṛte tu keṣāṃ cit sādhyenārthena sādhane
ādhāraniyamārthaiva sādhanānāṃ punaḥ śrutiḥ
2.417 ādhāre niyamābhāvāt tadākṣepo na vidyate
sāmarthyāt saṃbhavas tasya śrutis tv anyanivṛttaye
2.418 kriyā kriyāntarād bhinnā niyatādhārasādhanā
prakrāntā pratipattṝṇāṃ bhedāḥ saṃbodhahetavaḥ
2.419 avibhāgaṃ tu śabdebhyaḥ kramavadbhyo +apadakramam
prakāśate tadanyeṣāṃ vākyaṃ vākyārtha eva ca
2.420 svarūpaṃ vidyate yasya tasyātmā na nirūpyate
nāsti yasya svarūpaṃ tu tasyaivātmā nirūpyate
2.421 aśabdam apare+arthasya rūpanirdhāraṇaṃ viduḥ
arthāvabhāsarūpā ca śabdebhyo jāyate smṛtiḥ
2.422 anyathaivāgnisaṃbandhād dāhaṃ dagdho +abhimanyate
anyathā dāhaśabdena dāhārthaḥ saṃpratīyate
2.423 pṛthaṅniviṣṭatattvānāṃ pṛthagarthānupātinām
indriyāṇāṃ yathā kāryam ṛte dehān na kalpate
2.424 tathā padānāṃ sarveṣāṃ pṛthagarthaniveśinām
vākyebhyaḥ pravibhaktānām arthavattā na vidyate
2.425 saṃsargarūpaṃ saṃsṛṣṭeṣv arthavastuṣu gṛhyate
nātropākhyāyate tattvam apadārthasya darśanāt
2.426 darśanasyāpi yat satyaṃ na tathā darśanaṃ sthitam
vastu saṃsargarūpeṇa tad arūpaṃ nirūpyate
2.427 astitvenānuṣakto vā nivṛttyātmani vā sthitaḥ
artho+abhidhīyate yasmād ato vākyaṃ prayujyate
2.428 kriyānuṣaṅgeṇa vinā na padārthaḥ pratīyate
satyo vā viparīto vā vyavahāre na so+asty ataḥ
2.429 sad ity etat tu yad vākyaṃ tad abhūd asti neti vā
kriyābhidhānasaṃbandham antareṇa na gamyate
2.430 ākhyātapadavācye+arthe sādhanopanibandhane
vinā sattvābhidhānena nākāṅkṣā vinivartate
2.431 prādhānyāt tu kriyā pūrvam arthasya pravibhajyate
sādhyaprayuktāny aṅgāni phalaṃ tasya prayojakam
2.432 prayoktaivābhisaṃdhatte sādhyasādhanarūpatām
arthasya cābhisaṃbandha- kalpanāṃ prasamīhate
2.433 pacikriyāṃ karotīti karmatvenābhidhīyate
paktiḥ karaṇarūpaṃ tu sādhyatvena pratīyate
2.434 yo+aṃśo yenopakāreṇa prayoktṝṇāṃ vivakṣitaḥ
arthasya sarvaśaktitvāt sa tathaiva vyavasthitaḥ
2.435 ārādvṛttiṣu saṃbandhaḥ kadā cid abhidhīyate
āśliṣṭo yo+anupaśliṣṭaḥ sa kadā cit pratīyate
2.436 saṃsṛṣṭānāṃ vibhaktatvaṃ saṃsargaś ca vivekinām
nānātmakānām ekatvaṃ nānātvaṃ ca viparyaye
2.437 sarvātmakatvād arthasya nairātmyād vā vyavasthitam
atyantayataśaktitvāc chabda eva nibandhanam
2.438 vastūpalakṣaṇaḥ śabdo nopakārasya vācakaḥ
na svaśaktiḥ padārthānāṃ saṃspraṣṭuṃ tena śakyate
2.439 saṃbandhidharmā saṃyogaḥ svaśabdenābhidhīyate
saṃbandhaḥ samavāyas tu saṃbandhitvena gamyate
2.440 lakṣaṇād vyavatiṣṭhante padārthā na tu vastutaḥ
upakārāt sa evārthaḥ kathaṃ cid anugamyate
2.441 vākyārtho yo+abhisaṃbandho na tasyātmā kva cit sthitaḥ
vyavahāre padārthānāṃ tam ātmānaṃ pracakṣate
2.442 padārthe samudāye vā samāpto naiva vā kva cit
padārtharūpabhedena tasyātmā pravibhajyate
2.443 anvākhyānāya yo bhedaḥ pratipattinibandhanam
sākāṅkṣāvayavaṃ bhede tenānyad upavarṇyate
2.444 anekaśakter ekasya pravibhāgo+anugamyate
ekārthatvaṃ hi vākyasya mātrayāpi pratīyate
2.445 saṃpratyayārthād bāhyo+arthaḥ sann asan vā vibhajyate
bāhyīkṛtya vibhāgas tu śaktyapoddhāralakṣaṇaḥ
2.446 pratyayārthātmaniyatāḥ śaktayo na vyavasthitāḥ
anyatra ca tato rūpaṃ na tāsām upalabhyate
2.447 bahuṣv api tiṅanteṣu sākāṅkṣeṣv ekavākyatā
tiṅā tiṅbhyo nighātasya paryudāsas tathārthavān
2.448 ekatiṅ yasya vākyaṃ tu śāstre niyatalakṣaṇam
tasyātiṅgrahaṇenārtho vākyabhedān na vidyate
2.449 tiṅantāntarayukteṣu yuktayukteṣu vā punaḥ
mṛgaḥ paśyata yātīti bhedābhedau na tiṣṭhataḥ
2.450 itikartavyatārthasya sāmarthyād yatra kāṅkṣyate
aśabdalakṣaṇākāṅkṣaṃ samāptārthaṃ tad ucyate
2.451 tattvānvākhyānamātre tu yāvān artho+anuṣajyate
vināpi tatprayogeṇa śruter vākyaṃ samāpyate
2.452 caṅkramyamāṇo+adhīṣvātra japaṃś caṅkramaṇaṃ kuru
tādarthyasyāviśeṣe+api śabdādbhedaḥ pratīyate
2.453 phalavantaḥ kriyābhedāḥ kriyāntaranibandhanāḥ
asaṃkhyātāḥ kramoddeśair ekākhyātanidarśitāḥ
2.454 nivṛttabhedā sarvaiva kriyākhyāte+abhidhīyate
śruter aśakyā bhedānāṃ pravibhāgaprakalpanā
2.455 aśvamedhena yakṣyante rājānaḥ sattram āsate
brāhmaṇā iti nākhyāta- rūpād bhedaḥ pratīyate
2.456 sakṛc chrutā saptadaśasv anāvṛttāpi yā kriyā
prājāpatyeṣu sāmarthyāt sā bhedaṃ pratipadyate
2.457 devadattādiṣu bhujiḥ pratyekam avatiṣṭhate
pratisvatantraṃ vākyaṃ vā bhedena pratipadyate
2.458 uccāraṇe tu vākyānām anyad rūpaṃ na gṛhyate
pratipattau tu bhinnānām anyad rūpaṃ pratīyate
2.459 ekaṃ grahaṇavākyaṃ ca sāmānyenābhidhīyate
kartarīti yathā tac ca paśvādiṣu vibhajyate
2.460 yady ākāṅkṣā nivarteta tadbhūtasya sakṛc chrutau
naivānyenābhisaṃbandhaṃ tad upeyāt kathaṃ ca na
2.461 ekarūpam anekārthaṃ tasmād upanibandhanam
yonir vibhāgavākyānāṃ tebhyo+ananyad iva sthitam
2.462 kva cit kriyā vyaktibhāgair upakāre pravartate
sāmānyabhāga evāsyāḥ kva cid arthasya sādhakaḥ
2.463 kālabhinnāś ca ye bhedā ye cāpy uṣṭrāsikādiṣu
prakrame jātibhāgasya śabdātmā tair na bhidyate
2.464 ekasaṃkhyeṣu bhedeṣu bhinnā jātyādibhiḥ kriyāḥ
bhedena viniyujyante tacchabdasya sakṛc chrutau
2.465 akṣādiṣu yathā bhinnā bhakṣibhañjidivikriyāḥ
prayogakālābhede+api pratibhedaṃ pṛthak sthitāḥ
2.466 akṣāṇāṃ tantriṇāṃ tantram upāyas tulyarūpatā
eṣāṃ kramo vibhaktānāṃ tannibaddhā sakṛc chrutiḥ
2.467 dvāv apy upāyau śabdānāṃ prayoge samavasthitau
kramo vā yaugapadyaṃ vā yau loko nātivartate
2.468 krame vibhajyate rūpaṃ yaugapadye na bhidyate
kriyā tu yaugapadye+api kramarūpānupātinī
2.469 bhedasaṃsargaśaktī dve śabdād bhinne iva sthite
yaugapadye+apy anekena prayoge bhidyate śrutiḥ
2.470 abhinno rūpabhedena ya eko+artho vivakṣitaḥ
tasyāvayavadharmeṇa samudāyo+anugṛhyate
2.471 bhedanirvacane tv asya pratyekaṃ vā samāpyate
śrutir vacanabhinnā vā vākyabhede+avatiṣṭhate
2.472 tatraikavacanānto vā so+akṣaśabdaḥ prayujyate
pratyekaṃ vā bahutvena pravibhāgo yathāśruti
2.473 dviṣṭhāni yāni vākyāni teṣv apy ekatvadarśinām
anekaśakter ekasya svaśaktiḥ pravibhajyate
2.474 atyantabhinnayor vā syāt prayoge tantralakṣaṇaḥ
upāyas tatra saṃsargaḥ pratipattṛṣu bhidyate
2.475 bhedenādhigatau pūrvaṃ śabdau tulyaśrutī punaḥ
tantreṇa pratipattāraḥ prayoktrā pratipāditāḥ
2.476 ekasyāpi vivakṣāyām anuniṣpadyate paraḥ
vinābhisaṃdhinā śabdaḥ śaktirūpaḥ prakāśate
2.477 anekā śaktir ekasya yugapac chrūyate kva cit
agniḥ prakāśadāhābhyām ekatrāpi niyujyate
2.478 āvṛttiśaktibhinnārthe vākye sakṛd api śrute
liṅgād vā tantradharmād vā vibhāgo vyavatiṣṭhate
2.479 saṃprasāraṇasaṃjñāyāṃ liṅgābhyāṃ varṇavākyayoḥ
pravibhāgas tathā sūtra ekasminn eva jāyate
2.480 tathā dvirvacane+acīti tantropāyād alakṣaṇaḥ
ekaśeṣeṇa nirdeśo bhāṣya eva pradarśitaḥ
2.481 prāyeṇa saṃkṣeparucīn alpavidyāparigrahān
saṃprāpya vaiyākaraṇān saṃgrahe+astam upāgate
2.482 kṛte+atha pātañjalinā guruṇā tīrthadarśinā
sarveṣāṃ nyāyabījānāṃ mahābhāṣye nibandhane
2.483 alabdhagādhe gāmbhīryād uttāna iva sauṣṭhavāt
tasminn akṛtabuddhīnāṃ naivāvāsthita niścayaḥ
2.484 vaijisaubhavaharyakṣaiḥ śuṣkatarkānusāribhiḥ
ārṣe viplāvite granthe saṃgrahapratikañcuke
2.485 yaḥ pātañjaliśiṣyebhyo bhraṣṭo vyākaraṇāgamaḥ
kālena dākṣiṇātyeṣu granthamātro vyavasthitaḥ
2.486 parvatād āgamaṃ labdhvā bhāṣyabījānusāribhiḥ
sa nīto bahuśākhatvaṃ cāndrācāryādibhiḥ punaḥ
2.487 nyāyaprasthānamārgāṃs tān abhyasya svaṃ ca darśanam
praṇīto guruṇāsmākam ayam āgamasaṃgrahaḥ
2.488 vartmanām atra keṣāṃ cid vastumātram udāhṛtam
kāṇḍe tṛtīye nyakṣeṇa bhaviṣyati vicāraṇā
2.489 prajñā vivekaṃ labhate bhinnair āgamadarśanaiḥ
kiyad vā śakyam unnetuṃ svatarkam anudhāvatā
2.490 tat tad utprekṣamāṇānāṃ purāṇair āgamair vinā
anupāsitavṛddhānāṃ vidyā nātiprasīdati
iti bhartṛharikṛte vākyapadīye vākyakāṇḍaṃ samāptam