3.1. jātisamuddeśaḥ

3.1.1 dvidhā kaiś cit padaṃ bhinnaṃ caturdhā pañcadhāpi vā
apoddhṛtyaiva vākyebhyaḥ prakṛtipratyayādivat
3.1.2 padārthānām apoddhāre jātir vā dravyam eva vā
padārthau sarvaśabdānāṃ nityāv evopavarṇitau
3.1.3 keṣāṃ cit sāhacaryeṇa jātiḥ śaktyupalakṣaṇam
khadirādiṣv aśakteṣu śaktaḥ pratinidhīyate
3.1.4 asvātantryaphalo bandhiḥ pramāṇādīva śiṣyate
ato jātyabhidhāne+api śaktihīnaṃ na gṛhyate
3.1.5 saṃśleṣamātraṃ badhnātir yadi syāt tu vivakṣitaḥ
śaktyāśraye tato liṅgaṃ pramāṇādyanuśāsanam
3.1.6 svajātiḥ prathamaṃ śabdaiḥ sarvair evābhidhīyate
tato+arthajātirūpeṣu tadadhyāropakalpanā
3.1.7 yathā rakte guṇe tattvaṃ kaṣāye vyapadiśyate
saṃyogisaṃnikarṣāc ca vastrādiṣv api gṛhyate
3.1.8 tathā śabdārthasaṃbandhāc chabde jātir avasthitā
vyapadeśe+arthajātīnāṃ jātikāryāya kalpate
3.1.9 jātjśabdaikaśeṣe sā jātīnāṃ jātir iṣyate
śabdajātaya ity atra tajjātiḥ śabdajātiṣu
3.1.10 yā śabdajātiśabdeṣu śabdebhyo bhinnalakṣaṇā
jātiḥ sā śabdajātitvam avyatikramya vartate
3.1.11 arthajātyabhidhāne+api sarve jātyabhidhāyinaḥ
vyāpāralakṣaṇā yasmāt padārthāḥ samavasthitāḥ
3.1.12 jātau padārthe jātir vā viseṣo vāpi jātivat
śabdair apekṣyate yasmād atas te jātivācinaḥ
3.1.13 dravyadharmā padārthe tu dravye sarvo+artha ucyate
dravyadharmāśrayād dravyam ataḥ sarvo+artha iṣyate
3.1.14 anupravṛttidharmo vā jātiḥ syāt sarvajātiṣu
vyāvṛttidharmasāmānyaṃ viśeṣe jātir iṣyate
3.1.15 saṃyogidharmabhedena deśe ca parikalpite
teṣu deśeṣu sāmānyam ākāśasyāpi vidyate
3.1.16 adeśānāṃ ghaṭādīnāṃ deśāḥ saṃbandhino yathā
ākāśasyāpy adeśasya deśāḥ saṃyoginas tathā
3.1.17 bhinnavastvāśrayā buddhiḥ saṃyogiṣv anuvartate
samavāyiṣu bhedasya grahaṇaṃ vinivartate
3.1.18 ataḥ saṃyogideśānāṃ gauṇatvaṃ parikalpyate
avivekāt pradeśebhyo mukhyatvaṃ samavāyinām
3.1.19 anupravṛttirūpā yā prakhyā tām ākṛtiṃ viduḥ
ke cid vyāvṛttirūpāṃ tu dravyatvena pracakṣate
3.1.20 bhinnā iti paropādhir abhinnā iti vā punaḥ
bhāvātmasu prapañco+ayaṃ saṃsṛṣṭeṣv eva jāyate
3.1.21 naikatvaṃ nāpi nānātvaṃ na sattvaṃ na ca nāstitā
ātmatattveṣu bhāvānām asaṃsṛṣṭeṣu vidyate
3.1.22 sarvaśaktyātmabhūtatvam ekasyaiveti nirṇaye
bhāvānām ātmabhedasya kalpanā syād anarthikā
3.1.23 tasmād dravyādayaḥ sarvāḥ śaktayo bhinnalakṣaṇāḥ
saṃsṛṣṭāḥ puruṣārthasya sādhikā na tu kevalāḥ
3.1.24 yathaiva cendriyādīnām ātmabhūtā samagratā
tathā saṃbandhisaṃbandha- saṃsarge+api pratīyate
3.1.25 na tad utpadyate kiṃ cid yasya jātir na vidyate
ātmābhivyaktaye jātiḥ kāraṇānāṃ prayojikā
3.1.26 kāraṇeṣu padaṃ kṛtvā nityānityeṣu jātayaḥ
kva cit kāryeṣv abhivyaktim upayānti punaḥ punaḥ
3.1.27 nirvartyamānaṃ yat karma jātis tatrāpi sādhanam
svāśrayasyābhinicpattyai sā kriyāyāḥ prayojikā
3.1.28 vidhau vā pratiṣedhe vā brāhmaṇatvādi sādhanam
vyaktyāśritāśritā jāteḥ saṃkhyājātir viśeṣikā
3.1.29 yathā jalādibhir vyaktaṃ mukham evābhidhīyate
tathā dravyair abhivyaktā jātir evābhidhīyate
3.1.30 yathendriyagato bheda indriyagrahaṇād ṛte
indriyārtheṣvadṛśyo+api jñānabhedāya kalpate
3.1.31 tathātmarūpagrahaṇāt keṣāṃ cid vyaktayo vinā
sāmānyajñānabhedānām upayānti nimittatām
3.1.32 satyāsatyau tu yau bhāgau pratibhāvaṃ vyavasthitau
satyaṃ yat tatra sā jātir asatyā vyaktayaḥ smṛtāḥ
3.1.33 saṃbandhibhedāt sattaiva bhidyamānā gavādiṣu
jātir ity ucyate tasyāṃ sarve śabdā vyavasthitāḥ
3.1.34 tāṃ prātipadikārthaṃ ca dhātvarthaṃ ca pracakṣate
sā nityā sā mahān ātmā tām āhus tvatalādayaḥ
3.1.35 prāptakramā viśeṣeṣu kriyā saivābhidhīyate
kramarūpasya saṃhāre tat sattvam iti kathyate
3.1.36 saiva bhāvavikāreu ṣaḍ avasthāḥ prapadyate
krameṇa śaktibhiḥ svābhir evaṃ pratyavabhāsate
3.1.37 ātmabhūtaḥ kramo+apy asyā yatredaṃ kāladarśanam
paurvāparyādirūpeṇa pravibhaktam iva sthitam
3.1.38 tirobhāvābhyupagame bhāvānāṃ saiva nāstitā
labdhakrame tirobhāve naśyatīti pratīyate
3.1.39 pūrvasmāt pracyutā dharmād aprāptā cottaraṃ padam
tadantarāle bhedānām āśrayāj janma kathyate
3.1.40 āśrayaḥ svātmamātrā vā bhāvā vā vyatirekiṇaḥ
svaśaktayo vā sattāyā bhedadarśanahetavaḥ
3.1.41 pṛthivyādiṣv abhivyaktau na saṃsthānam apekṣate
anucchinnāśrayāj jātir anitye+apy āśraye sthitā
3.1.42 anucchedyāśrayām eke sarvāṃ jātiṃ pracakṣate
na yaugapadyaṃ pralaye sarvasyeti vyavasthitāḥ
3.1.43 prakṛtau pravilīneṣu bhedeṣv ekatvadarśinām
dravyasattvaṃ prapadyante svāśrayā eva jātayaḥ
3.1.44 brāhmaṇatvādayo bhāvāḥ sarvaprāṇiṣv avasthitāḥ
abhivyaktāḥ svakāryāṇāṃ sādhakā ity api smṛtiḥ
3.1.45 citrādiṣv apy abhivyaktir jātīnāṃ kaiś cid iṣyate
prāṇyāśritās tu tāḥ prāptau nimittaṃ puṇyapāpayoḥ
3.1.46 jñānaṃ tv asmadviśiṣṭānāṃ tāsu sarvendriyaṃ viduḥ
abhyāsān maṇirūpyādi- viśeṣeṣv iva tadvidām
3.1.47 jātyutpalādigandhādau bhedatattvaṃ yad āśritam
tad bhāvapratyayair loke +anityatvān nābhidhīyate
3.1.48 asvaśabdābhidhānās tu narasiṃhādijātayaḥ
sarūpāvayavevānyā tāsu śrutir avasthitā
3.1.49 jātyavasthāparicchede saṃkhyā saṃkhyātvam eva vā
viprakarṣe+api saṃsargād upakārāya kalpate
3.1.50 lakṣaṇā śabdasaṃskāre vyāpāraḥ kāryasiddhaye
saṃkhyākarmādiśaktīnāṃ śrutisāmye+api dṛśyate
3.1.51 na vinā saṃkhyayā kaś cit sattvabhūto+artha ucyate
ataḥ sarvasya nirdeśe saṃkhyā syād avivakṣitā
3.1.52 ekatvaṃ vā bahutvaṃ vā keṣāṃ cid avivakṣitam
tad dhi jātyabhidhānāya dvitvaṃ tu syād vivakṣitam
3.1.53 yady etau vyādhitau syātāṃ deyaṃ syād idam auṣadham
ity evaṃ lakṣaṇe+arthasya dvitvaṃ syād avivakṣitam
3.1.54 ekādiśabdavācyāyāḥ karmasv aṅgatvam iṣyate
saṃkhyāyāḥ khanati dvābhyām iti rūpād dhi sāśritā
3.1.55 yajeta paśunety atra saṃskārasyāpi saṃbhave
yathā jātis tathaikatvaṃ sādhanatvena gamyate
3.1.56 liṅgāt tu syād dvitīyādes tad ekatvaṃ vivakṣitam
ekārthaviṣayatve ca talliṅgaṃ jātisaṃkhyayoḥ
3.1.57 anyatrāvihitasyaiva sa vidhiḥ prathamaṃ paśoḥ
kriyāyām aṅgabhāvaś ca tat tv etasmād vivakṣitam
3.1.58 grahās tv anyatra vihitā bhinnasaṃkhyāḥ pṛthak pṛthak
prājāpatyā navety evam- ādibhedasamanvitāḥ
3.1.59 aṅgatvena pratītānāṃ saṃmārge tv aṅgināṃ punaḥ
nirdeśaṃ prati yā saṃkhyā sā kathaṃ syād vivakṣitā
3.1.60 nānyatra vidhir astīti saṃskāro nāpi cāṅgitā
hetuḥ saṃkhyāvivakṣāyā yatnāt sā hi vivakṣitā
3.1.61 saṃmārjane viśeṣaś ca na grahe kva cid āśritaḥ
vihītās te ca saṃskāryāḥ sarveṣām āśrayas tataḥ
3.1.62 pratyāśrayaṃ samāptāyāṃ jātāv ekena cet kriyā
paśunā na prakalpeta tat syād eva prakalpanam
3.1.63 ekena ca prasiddhāyāṃ kriyāyāṃ yadi saṃbhavāt
paśvantaram upādeyam upādānam anarthakam
3.1.64 yathaivāhitagarbhāyāṃ garbhādhānam anarthakam
tathaikena prasiddhāyāṃ paśvantaram anarthakam
3.1.65 tāvatārthasya siddhatvād ekatvasyāvyatikramam
ke cid icchanti na tv atra saṃkhyāṅgatvena gṛhyate
3.1.66 dvitīyādi tu yal liṅgam uktanyāyānuvādi tat
nasaṃkhyā sādhanatvena jātivat tena gamyate
3.1.67 anvayavyatirekābhyāṃ saṃkhyābhyupagame sati
yuktaṃ yat sādhanatvaṃ syān na tv anyārthopalakṣaṇam
3.1.68 sādhanatve padārthasya sāmarthyaṃ na prahīyate
saṃkhyāvyāpāradharmo+atas tena liṅgena gamyate
3.1.69 apūrvasya vidheyatvāt prādhānyam avasīyate
vihitasya parārthatvāc cheṣabhāvaḥ pratīyate
3.1.70 saṃmārgasya vidheyatvād anyatra vihite grahe
vidhivākye śrutā saṃkhyā lakṣaṇāyāṃ na bādhyate
3.1.71 vidhivākyāntare saṃkhyā paśor nāsti virodhinī
tasmāt saguṇa evāsau sahaikatvena gamyate
3.1.72 nirjñātadravyasaṃbandhe yaḥ karmaṇy upadiśyate
guṇas tenārthitā tasya dravyeṇeva pratīyate
3.1.73 kaś cid eva guṇo dravye yathā sāmarthyalakṣaṇaḥ
ādhāro+api guṇasyaivaṃ prāptaḥ sāmarthyalakṣaṇaḥ
3.1.74 tayos tu pṛthagarthitve saṃbandho yaḥ pratīyate
na tasminn upaghāto+asti kalpyam anyan na cāśrutam
3.1.75 kriyayā yo+abhisaṃbandhaḥ sa śrutiprāpitas tayoḥ
āśrayāśrayiṇor vākyān niyamas tv avatiṣṭhate
3.1.76 tatra dravyaguṇābhāve pratyekaṃ syād vikalpanam
śrutiprāpto hi saṃbandho balavān vākyalakṣaṇāt
3.1.77 yadā tu jātiḥ śaktir vā kriyāṃ praty upadiśyate
sāmarthyāt saṃnidhīyete tatra dravyaguṇau tadā
3.1.78 jātīnāṃ ca guṇānāṃ ca tulye+aṅgatve kriyāṃ prati
guṇāḥ pratinidhīyante chāgādīnāṃ na jātayaḥ
3.1.79 vyaktiśakteḥ samāsannā jātayo na tathā guṇāḥ
sākṣād dravyaṃ kriyāyogi guṇas tasmād vikalpate
3.1.80 sāmyenānyatarābhāve vikalpaḥ kaiś cid iṣyate
atadguṇo+ataś chāgaḥ syān meṣo vā tadguṇo bhavet
3.1.81 jāter āśritasaṃkhyāyāḥ pravṛttir upalabhyate
saṃkhyāviśeṣam utsṛjya kva cit saiva pravartate
3.1.82 parāṅgabhūtaṃ sāmānyaṃ yujyate dravyasaṃkhyayā
svārthaṃ pravartamānaṃ tu na saṃkhyām avalambate
3.1.83 yajeta paśunety atra yajyarthāyāṃ paśuśrutau
kṛtārthaikena paśunā pradhānaṃ bhavati kriyā
3.1.84 yāvatāṃ saṃbhavo yasya sa kuryāt tāvatāṃ yadi
ālambhanaṃ guṇais tena pradhānaṃ syāt prayojitam
3.1.85 saṃmṛjyamānatantre tu grahe yatra kriyāśrutiḥ
saṃkhyāviśeṣagrahaṇaṃ naiva tatrādriyāmahe
3.1.86 śiṣyamāṇapare vākye yad ekagrahaṇaṃ kṛtam
śeṣe viśiṣṭasaṃkhye+api vyaktaṃ talliṅgadarśanam
3.1.87 samāsapratyayavidhau yathā nipatitā śrutiḥ
guṇānāṃ paratantrāṇāṃ nyāyenaivopapadyate
3.1.88 guṇe+api nāṅgīkriyate pradhānāntarasiddhaye
saṃkhyā kartā tathā karmaṇy aviśiṣṭaḥ pratīyate
3.1.89 yasyānyasya prasaktasya niyamārthā punaḥ śrutiḥ
sarūpasamudāyāt tu vibhaktir yā vidhīyate
3.1.90 nivṛttau caritārthatvāt saṃkhyā tatrāvivakṣitā
ekas tatrārthavān siddhaḥ samudāyasya vācakaḥ
3.1.91 pratyayasya pradhānasya samāsasyāpi vā vidhau
siddhaḥ saṃkhyāvivakṣāyāṃ sarvathānugraho guṇe
3.1.92 abhedarūpaṃ sādṛśyam ātmabhūtāś ca śaktayaḥ
jātiparyāyavācitvam eṣām apy upavarṇyate
3.1.93 daṇḍopāditsayā daṇḍaṃ yady api pratipadyate
na tasmād eva sāmarthyāt sa daṇḍīti pratīyate
3.1.94 necchānimittād icchāvān iti jñānaṃ pravartate
tasmāt saty api sāmarthye buddhir arthāntarāśrayā
3.1.95 svabhāvo+avyapadeśyo vā sāmarthyaṃ vāvatiṣṭhate
sarvasyānte yatas tasmād vyavahāro na kalpate
3.1.96 yadā bhedān parityajya buddhyaika iva gṛhyate
vyaktyātmaiva tadā tatra buddhir ekā pravartate
3.1.97 bhedarūpair anusyūtaṃ yadaikam iva manyate
samūhāvagrahā buddhir bahubhyo jāyate tadā
3.1.98 yadā sahavivakṣāyām ekabuddhinibandhanaḥ
baddhāvayavavicchedaḥ samudāyo+abhidhīyate
3.1.99 pratikriyaṃ samāptatvād eko bhedasamanvitaḥ
dvandve dvitvādibhedena tadāsāv upagamyate
3.1.100 sakṛtpravṛttāv ekatvam āvṛttau sadṛśātmatām
bhinnātmakānāṃ vyaktīnāṃ bhedāpohāt prapadyate
3.1.101 anupravṛtteti yathā- -bhinnā buddhiḥ pratīyate
artho vyāvṛttarūpo+api tathā tattvena gṛhyate
3.1.102 sarūpāṇāṃ ca sarveṣāṃ na bhedopanipātinaḥ
vidyante vācakāḥ śabdā nāpi bhedo+avadhāryate
3.1.103 jñānaśabdārthaviṣayā viśeṣā ye vyavasthitāḥ
teṣāṃ duravadhāratvāj jñānādyekatvadarśanam
3.1.104 jñāneṣv api yathārtheṣu tathā sarveṣu jātayaḥ
saṃsargadarśane santi tāś cārthasya prasādhikāḥ
3.1.105 jñeyastham eva sāmānyaṃ jñānānām upakārakam
na jātu jñeyavaj jñānaṃ pararūpeṇa rūpyate
3.1.106 yathā jyotiḥ prakāśena nānyenābhiprakāśyate
jñānākāras tathānyena na jñānenopagṛhyate
3.1.107 na cātmasamavetasya sāmānyasyāvadhāraṇe
jñānaśaktiḥ samarthā syāj jñātasyānyasya vastunaḥ
3.1.108 ayaugapadye jñānānām asyety agrahaṇaṃ na ca
yathopalabdhi smaraṇam upalabdhe ca jāyate
3.1.109 ghaṭajñānam iti jñānaṃ ghaṭajñānavilakṣaṇam
ghaṭa ity api yaj jñānaṃ viṣayopanipāti tat
3.1.110 yato viṣayarūpeṇa jñānarūpaṃ na gṛhyate
artharūpaviviktaṃ ca svarūpaṃ nāvadhāryate
iti jātisamuddeśaḥ